समाचारं

सूचीकरणस्य अर्धवर्षात् अपि न्यूनकालानन्तरं विज्ञान-प्रौद्योगिकी-नवाचार-मण्डलस्य कोर-तकनीकी-कर्मचारिणः इस्तीफां दत्त्वा नित्यं राजीनामा दत्तवन्तः

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चित्र स्रोतः : दृश्य चीन

अधुना विज्ञानप्रौद्योगिकीनवाचारमण्डलस्य कम्पनयः महत्त्वपूर्णकर्मचारिणां राजीनामा बहुधा घोषितवन्तः। सितम्बर्-मासस्य १४ दिनाङ्के जिङ्ग्फेङ्ग् मिङ्ग्युआन् इत्यनेन कम्पनीयाः मूल-तकनीकी-कर्मचारिणां त्यागपत्रस्य विषये घोषणा कृता । सितम्बरमासात् आरभ्य ब्राइट् कोर, चाइना कैटलिस्ट्, एरोस्पेस् हुआन्यू च क्रमशः कोर-तकनीकी-कर्मचारिणां राजीनामा प्रकटितवन्तः । विण्ड्-आँकडा-आँकडानां अनुसारं वर्षे विज्ञान-प्रौद्योगिकी-नवाचार-मण्डले कम्पनीनां महत्त्वपूर्णानां कर्मचारिणां राजीनामा-घोषणानि शताधिकानि अभवन् ज्ञातव्यं यत् केषुचित् कम्पनीषु कोर-तकनीकी-कर्मचारिणः सार्वजनिकरूपेण गच्छन्ति वर्षे त्यजन्ति, केषुचित् कम्पनीषु च कोर-तकनीकी-कर्मचारिणः एकवर्षस्य अन्तः बहुवारं त्यजन्ति

सूचीकरणस्य एकवर्षात् न्यूनकालानन्तरं कोर-तकनीकी-कर्मचारिणः राजीनामा दत्तवन्तः

३ सितम्बर् दिनाङ्के ब्राइट् कोर कम्पनी लिमिटेड् (६८८६९१) इत्यनेन गैर-स्वतन्त्रनिदेशकानां, उपमहाप्रबन्धकानां, कोर-तकनीकी-कर्मचारिणां च इस्तीफे-सम्बद्धा घोषणा जारीकृता घोषणायाम् अस्ति यत् कम्पनीयाः निदेशकमण्डलाय अद्यैव निदेशकः, उपमहाप्रबन्धकः, मूलतकनीकीकर्मचारिणः च लियू याडोङ्गः व्यक्तिगतकारणात् निदेशक, उपमहाप्रबन्धकः अन्यपदेभ्यः च राजीनामा दत्तवान् राजीनामा, लियू याडोङ्गः कम्पनीयां किमपि पदं न धारयिष्यति तथा च कोर-तकनीकी-कर्मचारिणः इति रूपेण मान्यतां न प्राप्स्यति। तस्य त्यागपत्रप्रतिवेदनं कम्पनीयाः संचालकमण्डलाय प्रदत्तस्य तिथ्याः आरभ्य प्रभावी भविष्यति, निदेशकत्वेन तस्य त्यागपत्रस्य कारणेन कम्पनीयाः निदेशकमण्डलस्य कानूनी न्यूनतमसदस्यानां संख्यायाः अधः पतनं न भविष्यति, तस्य सामान्यसञ्चालनं प्रभावितं न करिष्यति कम्पनीयाः निदेशकमण्डले, तथा च कम्पनीयाः मानकीकृतसञ्चालनेषु दैनिकसञ्चालनेषु च किमपि प्रभावं न भविष्यति।