समाचारं

"वालस्ट्रीट् गॉड" इत्यनेन उक्तं यत् - हैरिस् इत्यस्य करसुधारयोजना वित्तीयसमाप्तिकारकः भवितुम् अर्हति तथा च आर्थिकमन्दी न परिहृता भविष्यति!

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

वित्तीय समाचार एजेन्सी, 14 सितम्बर (सम्पादक झाओ हाओ)अमेरिकन-अर्बपतिः हेज-फण्ड्-प्रबन्धकः च जॉन् पौल्सनः अद्यैव अवदत् यत् यदि डेमोक्रेटिक-पक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः हैरिस् प्रस्तावितां करयोजनां कार्यान्वितं करोति तर्हि वित्तीयबाजाराणां पतनं भविष्यति, अर्थव्यवस्था च मन्दतायाः मध्ये पतति।

६८ वर्षीयः पौल्सनः १९९० तमे दशके हेज फण्ड् उद्योगे सम्मिलितः अभवत् तथा च सबप्राइम बंधकसंकटस्य समये बंधकसमर्थितप्रतिभूतिषु प्रायः २५ अरब अमेरिकीडॉलर् शॉर्ट् कृतवान्, येन स्वग्राहकानाम् कृते १५ अरब अमेरिकी डॉलरस्य विशालः लाभः प्राप्तः स्ट्रीट् शॉर्ट गॉड।" ”, “हेज फण्ड्स् इत्यस्मिन् प्रथमः व्यक्तिः”।

६८ वर्षीयः पौल्सनः १९९० तमे दशके हेज फण्ड् उद्योगे सम्मिलितः अभवत् तथा च सबप्राइम बंधकसंकटस्य समये बंधकसमर्थितप्रतिभूतिषु प्रायः २५ अरब अमेरिकीडॉलर् शॉर्ट् कृतवान्, येन स्वग्राहकानाम् कृते १५ अरब अमेरिकी डॉलरस्य विशालः लाभः प्राप्तः स्ट्रीट् शॉर्ट गॉड।" ”, “हेज फण्ड्स् इत्यस्मिन् प्रथमः व्यक्तिः”।

अद्यत्वे पौल्सनः रिपब्लिकनपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारस्य ट्रम्पस्य "मेगा-दाता" अपि अस्ति । अस्मिन् वर्षे पूर्वं सूत्रेषु उक्तं यत् यदि ट्रम्पः अस्मिन् वर्षे निर्वाचने विजयं प्राप्नोति तर्हि सः पौल्सन् कोषसचिवरूपेण कार्यं कर्तुं नियुक्तं करिष्यति।

शुक्रवासरे (१३ सितम्बर्) स्थानीयसमये पौल्सनः मीडियासहसाक्षात्कारे अवदत् यत् डेमोक्रेटिकपक्षः निगमकरस्य दरं २१% तः २८% यावत्, पूंजीलाभकरं च २०% तः ३९% यावत् वर्धयितुम् इच्छति, अपि च योजनां करोति भविष्ये साक्षात्कृतपूञ्जीलाभानां करः २५% भवति, ।"यदि एताः नीतयः कार्यान्विताः भवन्ति स्म तर्हि विपण्यस्य पतनं भविष्यति इति न संशयः स्यात्।"