समाचारं

इजरायल् - हमासस्य पूर्णतया उन्मूलनस्य समीपे

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के स्थानीयसमये इजरायलस्य प्रधानमन्त्रिणः सल्लाहकारः दिमित्री गेण्डेलमैन् इत्यनेन उक्तं यत् इजरायलसैनिकाः प्यालेस्टिनी इस्लामिकप्रतिरोध-आन्दोलनस्य (हमास) राजनैतिकसशस्त्रसेनाः पूर्णतया निर्मूलयितुं समीपे सन्ति तस्मिन् एव दिने इजरायलसेना पूर्वदिने मध्यगाजापट्टे एकस्मिन् विद्यालये मृतानां मध्ये नव हमाससदस्यानां परिचयं कृतवती। अन्तर्राष्ट्रीयसमुदायः इजरायलस्य विद्यालये विमानप्रहारस्य निन्दां कृतवान् ।

११ सितम्बर् दिनाङ्के इजरायलसैनिकैः जौनीविद्यालये आक्रमणस्य अनन्तरं नागरिकरक्षादलेन प्यालेस्टिनीनिवासिनः च अन्वेषण-उद्धार-कार्यक्रमं प्रारब्धवन्तः

गेण्डेलमैन् सामाजिकमाध्यममञ्चे लिखितवान् यत् दर्जनशः किलोमीटर् यावत् सुरङ्गाः नष्टाः अभवन्, तथा च आईडीएफ-सङ्घटनेन राफाह-निरीक्षणस्य, 'फिलाडेल्फिया-गलियारस्य' च नियन्त्रणं कृतम्

गेण्डेलमैन् इत्यनेन उक्तं यत् इजरायलसेना हमासस्य राफाह ब्रिगेड्, खान यूनिस् ब्रिगेड् च समाप्तवती, यावत् निरुद्धान् इजरायलीन् पुनः न आनयति तावत् सैन्यकार्यक्रमं निरन्तरं करिष्यति। "हमासस्य सैन्यपराजयः अस्मान् निरोधितानां मुक्तेः समीपं नयति।"

११ सितम्बर् दिनाङ्के इजरायलसैनिकैः जौनीविद्यालये आक्रमणस्य अनन्तरं नागरिकरक्षादलेन प्यालेस्टिनीनिवासिनः च अन्वेषण-उद्धार-कार्यक्रमं प्रारब्धवन्तः

११ दिनाङ्के इजरायलसेना मध्यगाजापट्टिकायाः ​​नुसायरेइट्-नगरस्य जौनी-विद्यालये बम-प्रहारं कृतवती यत्र विस्थापिताः जनाः निवसन्ति, तत्र न्यूनातिन्यूनं १८ जनाः मृताः विद्यालयः निकटपूर्वे प्यालेस्टाइनशरणार्थीनां कृते संयुक्तराष्ट्रसङ्घस्य राहतकार्यसंस्थाद्वारा चालिता अस्ति सहायतासंस्था तस्मिन् दिने वायुप्रहारेन षट् कर्मचारिणः मृताः इति पुष्टिं कृतवती तया जौनीविद्यालयस्य उपयोगः हमासेन कृतः इति अङ्गीकृत्य... विद्यालयभवनस्य उपयोगः विस्थापितानां जनानां निवासार्थं भवति ।

इजरायलसेना १२ दिनाङ्के अवदत् यत् जौनी विद्यालये मृतानां नव जनाः हमास-उग्रवादिनः सन्ति, हमास-उग्रवादिनः त्रयः यूएनआरडब्ल्यूए-कर्मचारिणः इति अभिनयं कृतवन्तः । एजेन्स फ्रान्स्-प्रेस् इत्यनेन इजरायलसेनाप्रवक्ता नादवशोशानी इत्यस्य उद्धृत्य उक्तं यत् इजरायलसेनायाः अन्वेषणेन मृतानां पर्याप्तसंख्या "हमास-आतङ्कवादिनः" इति ज्ञातम्

इजरायलसेना आग्रहं करोति यत् सा यूएनआरडब्ल्यूए-संस्थायाः मृतानां कर्मचारिणां सूचीं दातुं बहुवारं अनुरोधं कृतवती अस्ति। यूएनआरडब्ल्यूए-प्रवक्त्री जूलियट् टौमा १२ दिनाङ्के इजरायल्-सैन्य-वक्तव्यं अङ्गीकृतवती यत् इजरायल्-देशेन एतादृशं अनुरोधं कृतम् इति सा न जानाति इति ।

इजरायलस्य वक्तव्यस्य प्रति हमासः अद्यापि प्रतिक्रियां न दत्तवान्।

संयुक्तराष्ट्रसङ्घस्य महासचिवः गुटेरेस् (सञ्चिकाचित्रम्)

११ दिनाङ्के वायुप्रहारः पञ्चमः आक्रमणः आसीत् यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमान-चक्रस्य प्रारम्भानन्तरं जौनी-विद्यालये अभवत् संयुक्तराष्ट्रसङ्घस्य महासचिवस्य प्रवक्ता स्टीफन् दुजारिक् इत्यनेन उक्तं यत् प्यालेस्टिनी-इजरायल-सङ्घर्षस्य वर्तमानस्य दौरस्य प्रारम्भात् आरभ्य कुलम् २२० यूएनआरडब्ल्यूए-कर्मचारिणः मृताः सन्ति।

इजरायलस्य सैन्यकार्याणि अन्तर्राष्ट्रीयसमुदायस्य निन्दाम् आकर्षितवती । संयुक्तराष्ट्रसङ्घस्य महासचिवः एण्टोनियो गुटेरेस् इजरायलस्य वायुप्रहारः “पूर्णतया अस्वीकार्यः” इति अवदत् ।

यूरोपीयसङ्घस्य विदेशकार्याणां सुरक्षानीतेः च उच्चप्रतिनिधिः जोसेफ् बोरेल् इत्यनेन उक्तं यत् वायुप्रहारेषु नागरिकानां वधः "आक्रोशजनकः" अस्ति तथा च इजरायलसैन्यस्य कार्याणि दर्शयन्ति यत् इजरायल् अन्तर्राष्ट्रीयमानवतावादीकानूनस्य मूलभूतसिद्धान्तानां आदरं न करोति। अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन् इत्यनेन उक्तं यत् मानवीयसुविधानां रक्षणस्य आवश्यकता वर्तते तथा च अमेरिकीदेशः इजरायल्-देशं अस्मिन् विषये संलग्नं कुर्वन् अस्ति।

इजरायलस्य वायुप्रहारस्य दृढतया निन्दां मिस्रदेशः करोति यस्य परिणामेण नागरिकानां सहायतासंस्थानां कर्मचारिणां च मृत्युः अभवत् । इजिप्ट्-देशस्य विदेशमन्त्रालयेन विज्ञप्तौ उक्तं यत् इजरायल-सैन्यस्य कार्याणि अन्तर्राष्ट्रीय-कानूनस्य प्रकटरूपेण उल्लङ्घनं कृतवन्तः, तस्मात् कारणात् गाजा-देशस्य स्थितिः क्षीणा अभवत्, इजरायल्-देशः तत्क्षणमेव सैन्य-कार्यक्रमं स्थगयित्वा उत्तरदायित्वं स्वीकुर्यात् |.

अस्य लेखस्य स्रोतः: , मूलशीर्षकम्: "इजरायलः: हमासस्य पूर्णतया उन्मूलनस्य समीपे"।

जोखिमचेतावनी तथा अस्वीकरणम्

विपण्यं जोखिमपूर्णं वर्तते, निवेशस्य सावधानतायाः आवश्यकता वर्तते। अयं लेखः व्यक्तिगतनिवेशपरामर्शं न भवति, न च व्यक्तिगतप्रयोक्तृणां विशेषनिवेशलक्ष्याणि, वित्तीयस्थितिः वा आवश्यकताः वा गृह्णाति उपयोक्तृभिः विचारणीयं यत् अस्मिन् लेखे निहिताः केचन मताः, मताः, निष्कर्षाः वा तेषां परिस्थितिविशेषस्य अनुरूपाः सन्ति वा इति । तदनुसारं निवेशं कुर्वन्तु, स्वस्य जोखिमेन च कुर्वन्तु।