समाचारं

विदेशीयमाध्यमेन उक्तं यत् - चीनीयवायुसेना भविष्ये बहुनिर्मितेन एफसी-३१ स्थलाधारितयुद्धविमानेन कियत् अभिमानी भविष्यति?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमेन उक्तं यत् - बृहत्रूपेण उत्पादितानां एफसी-३१ स्थलाधारितयुद्धविमानानाम् उद्भवेन चीनस्य वायुसेना भविष्ये अतीव अभिमानी भविष्यति।

अतः किं वस्तुतः एतत् एवम् अस्ति ?

सामूहिकरूपेण उत्पादितस्य fc-31 इत्यस्य उद्भवः चीनस्य विमानन-उद्योगस्य स्वतन्त्र-अनुसन्धान-विकास-क्षमतायाः तीव्र-सुधारं प्रतिबिम्बयति, विशेषतः चुपके-प्रौद्योगिकी, विद्युत्-प्रणाली, रडार-परिचयः, सूचना-युद्धक्षमता च इत्यादिषु मूलक्षेत्रेषु २० एफसी-३१ इति अन्यस्य पञ्चमपीढीयाः युद्धविमानस्य आगमनेन चीनीयवायुसेनायाः समग्रयुद्धशक्तौ नूतनं सामरिकस्तरं निःसंदेहं योजयिष्यति

fc-31 इत्येतत् व्यापकतया अमेरिकी f-35 इत्यस्य प्रतिद्वन्द्वी इति मन्यते अस्य चोरीकृत्य डिजाइनं रडार-परिचयस्य rcs (radar reflection cross section) इत्यस्य न्यूनीकरणाय दृढं गारण्टीं ददाति

नूतनवायुगतिकीविन्यासस्य उपयोगेन, सामग्रीनां अवशोषणेन, चोरीलेपनानां च उपयोगेन एफसी-३१ आधुनिकवायुरक्षाप्रणालीषु अन्वेषणस्य सम्भावनां महत्त्वपूर्णतया न्यूनीकर्तुं शक्नोति वायुकार्यक्रमेषु प्रथमं शत्रुस्य आविष्काराय, आक्रमणाय च एतत् महत्त्वपूर्णम् अस्ति ।

तदतिरिक्तं एफसी-३१ इत्यस्य एवियोनिक्स-प्रणाली अपि अन्तर्राष्ट्रीय-अग्रणी-स्तरं प्राप्तवती अस्ति । विमानं उन्नतसक्रियविद्युत्स्कैन्ड् एरे रडारेण सुसज्जितम् अस्ति तथा च बहुलक्ष्यपरिचयस्य आक्रमणस्य च क्षमता अस्ति ।

सूचनायुद्धस्य सन्दर्भे युद्धविमानानाम् उत्तमविमानप्रदर्शनस्य आवश्यकता नास्ति, अपितु सूचनायुद्धक्षमता अपि दृढा भवति । एफसी-३१ इत्यस्य अस्मिन् विषये परिपक्वा आँकडा-सम्बद्ध-प्रणाली अस्ति, या अन्यैः युद्धविमानैः, ड्रोन्-विमानैः, भू-कमाण्ड-प्रणालीभिः च सह उच्च-स्तरीय-सम्बद्धतां प्राप्तुं जटिल-जाल-युद्ध-प्रणालीं निर्मातुं शक्नोति एषा क्षमता चीनीयवायुसेना विविधधमकीनां प्रति अधिकलचीलतया प्रतिक्रियां दातुं समर्थं करिष्यति तथा च भविष्येषु युद्धक्षेत्रेषु स्वस्य युद्धप्रभावशीलतां सुधारयिष्यति।

जे-२० इत्यस्मात् भिन्नं एफसी-३१ मध्यमाकारं युद्धविमानं यद्यपि आकारेण लघुतरं तथापि अस्य युक्तिक्षमता, लचीलता च उत्तमम् अस्ति ।

द्वि-इञ्जिन-निर्माणं युद्धविमानं अधिकं शक्तिशालीं चोदनं प्रदाति, येन वायुयुद्धे लाभः प्राप्यते । तदतिरिक्तं अस्य उत्तमाः सुपरसोनिक-क्रूज्-क्षमता अपि सन्ति, यस्य अर्थः अस्ति यत् विमानं आफ्टरबर्नर्-इत्यस्य उपयोगं विना सुपरसोनिक-वेगेन उड्डीयेतुं शक्नोति, तस्मात् प्रभावीरूपेण ईंधनस्य उपभोगः न्यूनीकरोति, युद्धत्रिज्या च वर्धते

युद्धत्रिज्यायाः दृष्ट्या एफसी-३१ दीर्घदूरस्य वायुयुद्धस्य आवश्यकतानां पूर्तये निर्मितम् अस्ति, येन एशिया-प्रशांतक्षेत्रे भविष्ये कार्याणि महतीं सामरिकं लचीलतां प्राप्नोति

पूर्वचीनसागरे, दक्षिणचीनसागरे वा, सम्भाव्यदूरस्थसमुद्रयुद्धमिशनस्य प्रतिक्रियारूपेण वा, fc-31 इत्यस्य युद्धत्रिज्या, परिधिः च चीनीयवायुसेनायाः व्यापकं सामरिकं विकल्पस्थानं प्रदाति

व्यावहारिकदृष्ट्या एफसी-३१ इत्यस्य सामूहिकं उत्पादनं न केवलं चीनीयवायुसेनायाः कृते प्रमुखं प्रौद्योगिकी उन्नतिं प्रतिनिधियति, अपितु दूरगामी सामरिकप्रभावः अपि अस्ति

एतादृशस्य विमानस्य क्रमिकनियोजनेन चीनीयवायुसेना चोरीयुद्धविमानानाम् विविधतापूर्णस्य व्यवस्थितस्य च विकासस्य नूतनपदे प्रविशति, यस्य क्षेत्रीय-वैश्विक-सैन्य-सन्तुलनस्य अपि महत्त्वपूर्णः प्रभावः भविष्यति |.

एफसी-३१ इत्यस्मात् पूर्वं चीनीयवायुसेनायाः चोरीयुद्धविमानाः मुख्यतया जे-२० इत्यस्य उपरि अवलम्बन्ते स्म । परन्तु एकं वस्तु ज्ञातव्यं यत् उत्पादनव्ययः अधिकः अस्ति तथा च परिमाणं सीमितं भवति, येन विस्तृतक्षेत्रे बृहत्परिमाणेन चोरीकार्यक्रमेषु चीनीयवायुसेनायाः आवश्यकताः पूर्तयितुं कठिनं भवति अतः एफसी-३१ इत्यस्य सामूहिकं उत्पादनं केवलं एतत् अन्तरं पूरयति ।

अपेक्षाकृतं न्यूनलाभयुक्तं मध्यम-आकारस्य चुपके-युद्धविमानत्वेन fc-31 इत्यस्य सामूहिक-उत्पादनस्य लाभः अवश्यमेव अस्ति तथा च चीनीयवायुसेनायाः चुपके-युद्धक्षमतां शीघ्रमेव अल्पकाले एव विस्तारयितुं शक्नोति

विशेषतः यदा भविष्यस्य बहुक्षेत्रीययुद्धवातावरणस्य सामना भवति तदा चीनीयवायुसेनायाः सम्भाव्यजटिलपरिस्थितीनां निवारणाय पर्याप्तसङ्ख्यायां चोरीयुद्धविमानानाम् आवश्यकता वर्तते एफसी-३१ इत्यस्य सामूहिकनिर्माणं न केवलं युद्धविमानानाम् युद्धघनत्वं वर्धयिष्यति, अपितु जे-२०, ड्रोन् इत्यादिभिः उपकरणैः सह समन्वितकार्यक्रमैः एकं शक्तिशालीं चुपके युद्धविमानयुद्धप्रणालीं निर्मास्यति, येन चीनीयवायुस्य समग्रयुद्धप्रभावशीलता अधिका भविष्यति बल।

विशेषतः एफसी-३१ इत्यस्य बृहत् उत्पादनेन चीनीयवायुसेनायाः सेवायां प्रवेशेन च एशिया-प्रशांतक्षेत्रे वायुशक्तिसन्तुलने महत्त्वपूर्णाः परिवर्तनाः भविष्यन्ति

दीर्घकालं यावत् एशिया-प्रशांतक्षेत्रं वैश्विकसैन्यशक्तिप्रतियोगितायाः महत्त्वपूर्णं युद्धक्षेत्रं भवति विशेषतः अमेरिका, जापान, दक्षिणकोरिया इत्यादीनां देशानाम् सन्दर्भे यत् सक्रियरूपेण चोरीयुद्धविमानानाम्, क्षेत्रीयसैन्यप्रतियोगितायाः विकासं परिनियोजनं च प्रवर्धयन्ति has become increasingly fierce.fc-31 इत्यस्य उद्भवः चीनीयवायुसेनायाः एतेषां देशानाम् चोरीयुद्धविमानबेडानां सह स्पर्धां कर्तुं क्षमता अस्ति, अतः एशिया-प्रशांतक्षेत्रे चीनस्य वायुनिरोधः वर्धते।

विदेशीयमाध्यमेन ज्ञापितस्य सामूहिकरूपेण उत्पादितस्य एफसी-३१ युद्धविमानस्य उद्भवेन चीनीयवायुसेना चोरीयुद्धविमानानां क्षेत्रे महत्त्वपूर्णं पदानि गृहीतवती इति चिह्नयति। fc-31 इत्यस्य न केवलं उत्तमं चोरीप्रदर्शनं, गतिशीलता, सूचनायुद्धक्षमता च अस्ति, अपितु व्ययनियन्त्रणे, सामूहिकनिर्माणे च सफलतां प्राप्तुं शक्नोति

अस्य विमानप्रकारस्य आधिकारिकसेवायाः सह चीनीयवायुसेनायाः अधिकविविधाः चुपकेयुद्धविमानयुद्धक्षमताः भविष्यन्ति, विशेषतः एशिया-प्रशांतक्षेत्रे, येन तस्य वायुश्रेष्ठतां निवारणं च बहुधा वर्धयिष्यति

भविष्ये एफसी-३१ इत्यस्य निरन्तरसुधारेन बृहत्परिमाणेन परिनियोजनेन च चीनीयवायुसेनायाः सामरिकलचीलता, युद्धक्षमता च सशक्ताः भविष्यन्ति, ये न केवलं क्षेत्रे सम्भाव्यधमकीनां प्रभावीरूपेण प्रतिक्रियां दातुं समर्थाः भविष्यन्ति, अपितु प्रदातुं अपि समर्थाः भविष्यन्ति वैश्विकस्तरस्य अधिकसैन्यप्रभावयुक्तः चीनदेशः विस्तारः नूतनं समर्थनं ददाति ।

परन्तु वैश्विकसैन्यशक्तितुलने एफसी-३१ इत्यस्य सामूहिकनिर्माणस्य भविष्यस्य वायुयुद्धप्रकारे गहनः प्रभावः भविष्यति, येन चीनीयवायुसेना अन्तर्राष्ट्रीयमञ्चे अधिकं "आक्रामक" भविष्यति