समाचारं

पुनः सुवर्णस्य मूल्यं वर्धते! इदानीं अपि त्वं मां अनुसरणं कर्तुं शक्नोषि ?

2024-09-14

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पुनः सुवर्णस्य मूल्यं वर्धितम् अस्ति। १३ सितम्बर् दिनाङ्के विण्ड्-दत्तांशैः ज्ञातं यत् रात्रौ एव $२,५५०/औंसस्य नूतनं उच्चतमं स्तरं भङ्गयित्वा लण्डन्-नगरे स्पॉट्-सुवर्णस्य मूल्यं पुनः $२,५६०/औंसस्य पूर्णाङ्क-चिह्नं भङ्गं कृत्वा एकदा $२,५६८.०३/औंसं यावत् वर्धितम्
यदि भवान् इदानीं सुवर्णं क्रीणाति तर्हि अपि भवान् "धनव्यञ्जनस्य" एतस्य तरङ्गस्य तालमेलं स्थापयितुं शक्नोति वा?
अस्मिन् समये सुवर्णं किमर्थं उदयति ?
बीजिंग सामान्यविश्वविद्यालये डॉक्टरेट् पर्यवेक्षकः अर्थशास्त्री च वान झेचीनसमाचारसेवायाः साक्षात्कारे सः अवदत् यत् अल्पकालीनरूपेण सुवर्णमूल्यानां वृद्धिः अमेरिकादेशेन पीपीआई इत्यादिभिः हाले प्रकाशितैः आँकडाभिः प्रारम्भिकबेरोजगारीलाभानां संख्यायाः च सम्बन्धी अस्ति।
तथ्याङ्कानि दर्शयन्ति यत् अगस्तमासे अमेरिकी-पीपीआई-मध्ये वर्षे वर्षे १.७% वृद्धिः अभवत्, यत् पूर्वमूल्येन २.२% इत्यस्मात् महत्त्वपूर्णं न्यूनता अस्ति । अगस्तमासे अमेरिकादेशे मूलपीपीआई वर्षे वर्षे २.४% वर्धितः, पूर्वमूल्यं च २.४०% मासे मासे वर्धितम्, पूर्वमूल्यं च ०% तः -०.२ यावत् संशोधितम् % ।
अमेरिकीरोजगारस्य आँकडानुसारं ६ सितम्बर् दिनाङ्के समाप्तसप्ताहे प्रथमवारं बेरोजगारीलाभार्थम् आवेदनं कुर्वतां जनानां संख्या २३०,००० इत्येव वर्धिता, यत् पूर्वसप्ताहे संशोधितानां २२८,००० जनानां अपेक्षया अधिका आसीत्, अपेक्षायाः अनुरूपं च आसीत्
वान झे इत्यनेन उक्तं यत् मध्यमकालीनरूपेण यूरोपीयकेन्द्रीयबैङ्कस्य द्वितीयव्याजदरे कटौतीं दर्शयति यत् विकसितदेशानां आर्थिकविकाससंभावनासु अद्यापि किञ्चित् अनिश्चितता वर्तते। फेडस्य व्याजदरे कटौती प्रायः पूर्वनिर्णयः अस्ति, परन्तु कटौतीयाः समयः विस्तारश्च अद्यापि अनिश्चितः अस्ति । निवेशकाः विपण्यविषये चिन्तिताः सन्ति, जोखिमविमुखता च सुवर्णस्य मूल्यं वर्धितवान्;
तदतिरिक्तं विभिन्नदेशानां केन्द्रीयबैङ्कैः सुवर्णस्य धारणा वर्धिता, विशेषतः केषाञ्चन प्रमुखदेशानां, येन सुवर्णस्य मूल्यमपि किञ्चित्पर्यन्तं वर्धितम्
अर्थशास्त्री पान हेलिन्चीनसमाचारसेवायाः साक्षात्कारे गुओशी एक्स्प्रेस् इत्यनेन उक्तं यत् सुवर्णमूल्यानां एषा वृद्धिः सितम्बरमासे फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः लाभस्य शीघ्रं विमोचनं भवति डॉलरः शिथिलीकरणस्य अन्तर्गतं दुर्बलः भविष्यति।
सुवर्णस्य मूल्यस्य किं भविष्यति ?
वान झे इत्यस्य मतं यत् पूर्वानुमानकाले उच्चस्य अस्थिरस्य च सुवर्णस्य मूल्यस्य प्रवृत्तिः सिद्धान्ततः बहु परिवर्तनं न करिष्यति। अत्र त्रयः बिन्दवः ध्यानयोग्याः सन्ति- १.
1. वैश्विक आर्थिकदृष्टिकोणे अनिश्चितता निवेशकानां जोखिमविमुखतायाः वर्धमानस्य समर्थनं करोति;
2. अन्तर्राष्ट्रीयभूराजनीतिकवृद्धेः जोखिमः अद्यापि वर्तते;
3. 2024 "सुपर निर्वाचनवर्षम्" अस्ति, अमेरिकासहिताः बहवः देशाः सामान्यनिर्वाचनं कुर्वन्ति । निर्वाचनपरिणामाः आर्थिकनीतेः दिशां प्रभावितं करिष्यन्ति, एषा अनिश्चितता अपि उच्चसुवर्णमूल्यानां समर्थककारकेषु अन्यतमम् अस्ति ।
पान हेलिन् इत्यस्य मतं यत् सुवर्णस्य मूल्यवृद्धेः चालकशक्तिः मुख्यतया उपभोक्तृमागधातः निवेशमागधात् च आगच्छति । वर्तमान समये उपभोक्तृमागधायां महत्त्वपूर्णः सुधारः न अभवत्, निवेशमागधा च सुवर्णमूल्यानां वृद्धेः प्रमुखशक्तिः अस्ति अन्येषु शब्देषु सुवर्णमूल्यानां वृद्धिः मूल्यस्वयं सुदृढीकरणस्य प्रक्रिया अस्ति, प्रवृत्तिः च अस्ति
किं सुवर्णमूल्यानि एतस्य तरङ्गस्य अनुसरणं कर्तुं शक्नुवन्ति ?
यदि भवन्तः अनुसृत्य इदानीं सुवर्णं क्रीणन्ति तर्हि अपि भवन्तः सुवर्णमूल्यानां वर्धमानस्य पुच्छं ग्रहीतुं शक्नुवन्ति वा?
हेरेयस् बहुमूल्यधातु चीनस्य व्यापारनिदेशकः लु वेइजियायद्यपि उच्चमूल्यानां कारणेन आभूषणानाम् आग्रहः दमितः अस्ति तथापि निरन्तरं भूराजनीतिकसङ्घर्षाः, विदेशेषु निवेशकानां सुवर्णस्य विषये नवीनं ध्यानं, आसन्नः फेडरल् रिजर्व-व्याजदरे कटौती च सर्वैः सुवर्णमूल्यानां किञ्चित् समर्थनं प्राप्तम् इति विश्वासः अस्ति अल्पकालीनरूपेण सुवर्णस्य मूल्येषु प्रति औंसं २५०० तः २५०० डॉलरपर्यन्तं उतार-चढावः भविष्यति इति अपेक्षा अस्ति ।
"अमेरिकन-डॉलरस्य १० वर्षीयस्य च अमेरिकी-बन्धकस्य उपजः रात्रौ एव पतितः, बहुमूल्यधातुक्षेत्रं च तीव्ररूपेण वर्धितम्। व्याजदरेषु कटौतीयाः पृष्ठभूमितः बहुमूल्यधातुक्षेत्रं स्वस्य ऊर्ध्वगामिनी गतिं निर्वाहयिष्यति इति अपेक्षा अस्ति।
citic futures इत्यस्य अपि मतं यत् अस्मिन् मासे फेडरल् रिजर्व् व्याजदरसभायां व्याजदरे कटौतीयाः सम्भावना न्यूना नास्ति, येन पुनः बहुमूल्यधातुमूल्यानि वर्धयिष्यन्ति।
प्रतिवेदन/प्रतिक्रिया