समाचारं

वैश्विकसम्पत्तयः प्रफुल्लिताः सन्ति! यूरोपीय-अमेरिका-देशयोः शेयर-बजाराः सर्वे उत्थिताः, सुवर्ण-रजतयोः उच्छ्रिताः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सायंकाले त्रयः अपि प्रमुखाः अमेरिकी-समूहसूचकाङ्काः वर्धिताः ।

व्यक्तिगत-समूहस्य दृष्ट्या ओरेकलस्य स्टॉक-मूल्यं तीव्ररूपेण वर्धितम्, एकदा तस्य कुल-विपण्यमूल्यं ४८० अरब-अमेरिकीय-डॉलर्-पर्यन्तं जातम् ।

ओरेकलस्य कार्यकारी उपाध्यक्षः डग केह्रिङ्ग् इत्यनेन अस्मिन् वर्षे कम्पनीयाः वित्तीयविश्लेषकसम्मेलने प्रकटितं यत् वित्तवर्षे २०२६ तमे वर्षे कम्पनीयाः राजस्वं न्यूनातिन्यूनं ६६ अरब डॉलरं यावत् भविष्यति इति अपेक्षा अस्ति। एतत् कम्पनीयाः पूर्वमार्गदर्शनात् ६.५ अरब डॉलरस्य वृद्धिं प्रतिनिधियति, नूतनं मार्गदर्शनं च विश्लेषकाणां वर्तमानसरासी अनुमानं ६४.५ अब्ज डॉलरं अधिकं अतिक्रमति

यूरोपीयविपण्यमपि सर्वत्र प्रफुल्लितं वर्तते।

सुवर्णस्य उफानानि

ज्ञातव्यं यत् सायंकाले पुनः सुवर्णस्य उदयः अभवत्, यत्र comex सुवर्णं $२६०० अतिक्रान्तम् ।

विश्लेषकाः मन्यन्ते यत् सुवर्णस्य निरन्तरवृद्धिः मुख्यतया निम्नलिखितकारणानां कारणेन अस्ति प्रथमं, अमेरिकी-डॉलर-ऋणस्य रक्षणार्थं सुवर्णस्य माङ्गलिका वर्धिता अस्ति द्वितीयं, फेडरल् रिजर्व् इत्यनेन व्याजदरे कटौतीयाः अपेक्षाः वर्धिताः, वास्तविकव्याजदरेषु न्यूनतायाः कारणेन च सुवर्णनिवेशस्य माङ्गं वर्धितम् तृतीयम्, विपण्यजोखिमविमुखतायाः कारणेन सुवर्णस्य माङ्गलिका अपि वर्धिता अस्ति ।

आगामिसप्ताहे व्याजदरे कटौती?

फेडरल् रिजर्व् १७, १८ सेप्टेम्बर् दिनाङ्केषु मौद्रिकनीतिसमागमं करिष्यति।

सम्प्रति सामान्यतया फेडरल् रिजर्व् व्याजदरेषु २५ आधारबिन्दुभिः कटौतीं करिष्यति इति मार्केट् अपेक्षां करोति । फेडस्य लक्ष्यव्याजदरपरिधिः अधुना ५.२५% तः ५.५% यावत् अस्ति ।

परन्तु न्यूयॉर्क-फेड्-सङ्घस्य पूर्व-अध्यक्षः डड्ले-इत्यनेन सिङ्गापुरे ब्रेटन-वुड्स्-समित्याः मञ्चे उक्तं यत् फेड्-सङ्घस्य व्याजदरेषु ५० आधारबिन्दुभिः कटौतीं कर्तुं "पर्याप्तकारणानि" सन्ति

डड्ले इत्यनेन उक्तं यत् सः मन्यते यत् वर्तमानस्य आर्थिकवातावरणे आगामिसप्ताहस्य सत्रे फेडरल् रिजर्व् कृते व्याजदरेषु ५० आधारबिन्दुभिः कटौती कर्तुं शक्यते।

डड्ले अमेरिकीश्रमविपण्ये अप्रत्याशितमन्दतां प्रकाशितवान् तथा च कार्यविपण्यजोखिमाः महङ्गानि आव्हानानि अतिक्रान्ताः इति तर्कयन् यत् एते कारकाः दरकटनस्य तस्य आह्वानस्य समर्थनं कुर्वन्ति इति

अद्य रात्रौ अमेरिकादेशः आर्थिकदत्तांशं निरन्तरं प्रकाशयति स्म तेषु अगस्तमासे आयातमूल्यसूचकाङ्कः वर्षे वर्षे ०.९% वर्धितः इति अपेक्षा आसीत् । on-month, तथा च 0.2% पतनं अपेक्षितम् आसीत् पूर्वमूल्यं 0.1% वर्धितम्। निर्यातमूल्यसूचकाङ्कः वर्षे वर्षे ०.७% न्यूनीभूतः, पूर्वमूल्यं १.४% वर्धमानः आसीत्, पूर्वमूल्यं च ०.१% न्यूनीभवति इति अपेक्षा आसीत् ०.७% वृद्ध्या ०.५% वृद्धिपर्यन्तं संशोधितम् ।