समाचारं

300020, अचानक चीन प्रतिभूति नियामक आयोगेन प्रकरणं दाखिलम्...

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

*एसटी यिन्जियांग (300020) इत्यनेन 13 सितम्बरस्य सायं कालस्य घोषणा कृता यत् सूचनाप्रकटीकरणकानूनानां संदिग्धस्य उल्लङ्घनस्य कारणेन चीनप्रतिभूतिनियामकआयोगेन जारीकृतं "दाखिलीकरणस्य सूचना" प्राप्तवती।

पवनदत्तांशैः ज्ञायते यत् १३ सितम्बर् दिनाङ्के व्यापारस्य समाप्तिपर्यन्तं कम्पनीयाः शेयरमूल्यं प्रतिशेयरं १.९५ युआन् इति ज्ञातम्, अस्मिन् वर्षे ७६.५१% न्यूनता अभवत्

स्रोतः - वायुः

पूर्वं चेतावनीपत्राणि प्राप्तानि सन्ति

*एसटी यिन्जियाङ्ग इत्यनेन उक्तं यत् सः अन्वेषणस्य समये सक्रियरूपेण सहकार्यं करिष्यति तथा च कानूनानां, विनियमानाम्, नियामकानाम् आवश्यकतानां च अनुपालनेन स्वस्य सूचनाप्रकटीकरणस्य दायित्वं निर्वहति। निवेशकाः तत्सम्बद्धानां जोखिमानां विषये अवगताः भवेयुः।

मे २७ दिनाङ्के झेजियांग सिक्योरिटीज रेगुलेटरी ब्यूरो इत्यस्य आधिकारिकजालस्थलस्य अनुसारं *एसटी यिन्जियाङ्ग इत्यस्य प्रासंगिकजिम्मेदारकर्मचारिणां च चेतावनीपत्रं प्राप्तम्।

झेजियांग प्रतिभूति नियामक ब्यूरो इत्यनेन उक्तं यत् *एसटी यिन्जियाङ्ग इत्यनेन २०२४ तमस्य वर्षस्य अप्रैल-मासस्य ३० दिनाङ्के प्रकटिते "२०२३ वार्षिकप्रतिवेदने" ज्ञातं यत् २०२३ तमे वर्षे सूचीबद्धकम्पनीनां भागधारकाणां कृते कम्पनीयाः शुद्धलाभः २३३.९५१ मिलियन युआन्-रूप्यकाणां हानिः अभवत्, तथा च कम्पनी असफलतां प्राप्तवती आवश्यकतानुसारं २०२३ तमस्य वर्षस्य वार्षिकप्रतिवेदनं समये एव प्रकटयितुं शक्नुवन्ति।

*एसटी यिन्जियाङ्गस्य उपर्युक्तव्यवहारेन "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायाः" इत्यस्य अनुच्छेदस्य ३ उल्लङ्घनं कृतम् । कम्पनीयाः अध्यक्षः वाङ्ग टेङ्गः, महाप्रबन्धकः हान जेनक्सिङ्ग्, वित्तीयनिदेशकः रेन् गङ्ग्याओ, बोर्डसचिवः च वु मेन्ग्ली च "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनस्य उपायाः" इति अनुच्छेदस्य ४, ५१ च उल्लङ्घनं कृतवन्तः, उपर्युक्तानां उल्लङ्घनानां प्राथमिकदायित्वं च वहन्ति "सूचीकृतकम्पनीनां सूचनाप्रकटीकरणस्य प्रशासनिकपरिहारस्य" अनुच्छेदस्य ५२ अनुसारं, झेजियांगप्रतिभूतिनियामकब्यूरो इत्यनेन *एसटी यिनजियाङ्गं तथा प्रासंगिकजिम्मेदारव्यक्तिभ्यः चेतावनीपत्राणि निर्गत्य पर्यवेक्षणीयप्रशासनिकपरिपाटनानि कर्तुं निर्णयः कृतः, तथा च तानि अखण्डतासञ्चिकासु अभिलेखितानि प्रतिभूति-वायदा-विपणयः ।

हानिः अधिकं विस्तारिता अभवत्

*एसटी यिन्जियाङ्गस्य अर्धवार्षिकप्रतिवेदनस्य अनुसारं २०२४ तमस्य वर्षस्य प्रथमार्धे कम्पनीयाः परिचालन-आयः प्रायः ५१५ मिलियन-युआन् आसीत्, यत् मूल-कम्पनीयाः कारणं शुद्धलाभहानिः प्रायः ६८.४१८४ आसीत् मिलियन युआन्, गतवर्षस्य तस्मिन् एव काले ९.३८९६ मिलियन युआन् हानिः अभवत्, वर्षे वर्षे हानिः च विस्तारिता ।

कम्पनी स्वस्य अर्धवार्षिकप्रतिवेदने नीतिजोखिमाः, कोरकर्मचारिहानिजोखिमाः, स्मार्टसिटीव्यापारप्रतिरूपजोखिमाः, निवेशः, m&a तथा प्रबन्धनजोखिमाः, व्यापारमाडलनवाचारजोखिमाः, शेयरधारकपूञ्जीव्यापारजोखिमानां नियन्त्रणं च इत्यादीनां बहुजोखिमानां उल्लेखं कृतवती

२०२२ तमे वर्षे नियन्त्रणभागधारकैः कब्जितानां निधिनां सञ्चितराशिः प्रायः ७८.५३६ मिलियन युआन् आसीत्, तथा च अवधिस्य अन्ते कब्जितानां निधिनां शेषः नासीत् , तथा च अवधिस्य अन्ते कब्जाकृतानां निधिनां शेषः प्रायः २८.८३६४ मिलियन युआन् आसीत् कुलम् ४.५ मिलियन युआन् इत्यस्मै अस्य प्रतिवेदनस्य तिथौ यावत् कब्जितस्य धनस्य शेषं प्रायः १.९७ अब्जम् अस्ति ।

उपर्युक्तजोखिमानां विषये *एसटी यिन्जियाङ्ग इत्यनेन उक्तं यत् कम्पनी नियन्त्रकभागधारकाणां वास्तविकनियन्त्रकाणां च आग्रहं करिष्यति यत् ते यथाशीघ्रं समाधानं प्रस्तावयन्तु, तथा च सक्रियरूपेण धनस्य कब्जां समाप्तुं सम्पत्तिनिस्तारणं कानूनीऋणं च इत्यादीन् प्रभावी उपायान् करिष्यति। २०२४ तमे वर्षे कम्पनी आन्तरिकप्रबन्धनं गहनं करिष्यति, मानकीकृतसञ्चालनस्य शासनस्य च परिष्कारस्य स्तरं सुधारयिष्यति, जोखिमनिवारणक्षमतां च वर्धयिष्यति तस्मिन् एव काले वयं आन्तरिकनियन्त्रणतन्त्रं अधिकं सुदृढं करिष्यामः तथा च आन्तरिक उल्लङ्घनानि नियन्त्रयितुं लेखापरीक्षानिरीक्षणं वर्धयिष्यामः तथा च कम्पनीयाः स्थायिस्वस्थविकासं सुनिश्चितं करिष्यामः।