समाचारं

चेन् वेन्किङ्ग् तिब्बत-सिचुआन्-देशयोः शोधं कृतवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, चेङ्गडु, १३ सितम्बर (सिन्हुआ) सीपीसी केन्द्रीयसमितेः राजनीतिकब्यूरो सदस्यः केन्द्रीयराजनैतिककानूनीकार्याणां आयोगस्य सचिवः च चेन् वेन्किङ्ग् इत्यनेन तिब्बत-सिचुआन-देशयोः १० दिनाङ्कात् १३ दिनाङ्कपर्यन्तं अन्वेषणस्य समये एतत् बलं दत्तम् यत्... राजनैतिक-कानूनी-एजेन्सीभिः २० तमे सीपीसी-केन्द्रीयसमितेः तृतीय-पूर्ण-सत्रस्य भावनायाः सम्यक् अध्ययनं कार्यान्वयनञ्च करणीयम्, कानूनस्य शासनस्य समग्र-राष्ट्रीयसुरक्षा-अवधारणायाः च विषये शी-जिनपिङ्गस्य विचाराणां अभ्यासः करणीयः, नूतनयुगे तिब्बत-शासनार्थं दलस्य रणनीतिं व्यापकरूपेण कार्यान्वितुं च करणीयम् | , दलेन जनानां च न्यस्तदायित्वं मिशनं च निष्ठया निर्वहन्ति, समग्रसामाजिकस्थिरतां दीर्घकालीनशान्तिव्यवस्थां च निर्वाहयन्ति।

तिब्बतस्य ल्हासा-कम्डो-नगरे च चेन् वेन्किङ्ग्-इत्यनेन सुरक्षा-स्थिरतायाः, कानून-राज्यस्य निर्माणस्य प्रवर्धनस्य च स्थितिं अवगन्तुं राजनैतिक-कानूनी-एककेषु, अग्रपङ्क्ति-कर्तव्येषु च आगत्य तिब्बती-राजनैतिक-कानूनी-कार्यस्य विषये प्रतिवेदनानि श्रुतानि सिचुआन्-नगरस्य गन्जी-नगरे चेन् वेन्किङ्ग्-इत्यनेन तिब्बत-सम्बद्धेषु पृथक्तावादविरोधि-स्थिरता-निर्वाह-विषये कार्यसम्मेलनस्य अध्यक्षता कृता, तथा च तिब्बत-सम्बद्धेषु प्रान्तेषु, सिचुआन्-युन्नान्-गान्सु-किङ्गहाई-प्रान्तेषु च काउण्टीषु सामाजिकस्थिरतां निर्वाहयितुम् व्यवस्था कृता सः बोधितवान् यत् राजनैतिक-कानूनी-अङ्गाः तिब्बत-कार्यस्य विषये महासचिवस्य शी-जिनपिङ्गस्य महत्त्वपूर्ण-निर्देशानां भावनां पूर्णतया कार्यान्वितुं अर्हन्ति तथा च नूतने युगे तिब्बत-शासनार्थं दलस्य रणनीतिं, स्थिरतां निर्वाहयितुम् प्रथमकार्यरूपेण निरन्तरं गृह्णीयुः, घरेलुयोः समन्वयस्य आग्रहं कुर्वन्ति | तथा अन्तर्राष्ट्रीयपरिस्थितयः, सुरक्षां च विकसितुं विकसितुं च पृथक्त्वविरोधी कार्ये अस्माभिः उत्तमं कार्यं कर्तव्यं तथा च राष्ट्रियसुरक्षायाः प्रभावीरूपेण रक्षणं कर्तव्यम्।

चेन् वेन्किङ्ग् इत्यनेन आग्रहः कृतः यत् अस्माभिः तिब्बते कानूनस्य शासनं अविचलतया गभीरं करणीयम्, आधारस्य सुदृढीकरणे, अपेक्षानां स्थिरीकरणे, दीर्घकालीनस्य लाभाय च, जनानां हृदयं एकीकृत्य, जनसमूहस्य एकीकरणे च कानूनस्य शासनस्य महत्त्वपूर्णां भूमिकां उत्तमरीत्या करणीयम् इति। अस्माभिः न्यायानुसारं पृथक्तावादीनां, विध्वंसकारीणां च कार्याणां दृढतया दमनं कर्तव्यं, विधिनानुसारं धार्मिककार्याणां दृढतया प्रबन्धनं करणीयम्, नियमानुसारं सामान्यधर्मकार्याणां दृढतया रक्षणं करणीयम्, नम्रतायाः कठोरताया सह संयोजनस्य सिद्धान्तस्य सदैव पालनः करणीयः, सदैव पालनं कर्तव्यम् दण्डं निवारणं च द्वयोः कृते, तथा च जोखिमनिवारणाय, अपराधानां निवारणाय, स्थिरतां च निर्वाहयितुम् कानूनीचिन्तनस्य कानूनीपद्धतीनां च उपयोगं कुर्वन्ति । विधिराज्यस्य प्रचारं शिक्षां च सुदृढं कर्तुं सर्वेषां जातीयसमूहानां जनानां राष्ट्रियजागरूकतां, कानूनीजागरूकतां, नागरिकजागरूकतां च वर्धयितुं आवश्यकम्।

चेन् वेन्किङ्ग् इत्यनेन राजनैतिक-कानूनी-स्तरयोः मूलभूतकार्यं सुदृढं कर्तुं समग्रसामाजिकस्थिरतां निर्वाहयितुम् ठोस आधारं स्थापयितुं च आवश्यकतायाः उपरि बलं दत्तम् । दलसमितेः (दलसमूहस्य) राष्ट्रियसुरक्षादायित्वव्यवस्थायाः तथा सामाजिकस्थिरतां निर्वाहयितुम् उत्तरदायित्वव्यवस्थायाः कार्यान्वयनस्य प्रवर्धनं, तथा च प्रमुखक्षेत्रेषु जोखिमानां प्रभावीरूपेण निवारणं समाधानं च। काउण्टी-स्तरीयव्यापकप्रबन्धनकेन्द्राणां मानकीकृतनिर्माणं सुदृढं कर्तुं, सुविधापुलिसस्थानानां कार्यविन्यासे सुधारं कर्तुं, याचिकाकार्यस्य वैधानिकीकरणं व्यापकरूपेण प्रवर्धयितुं, समये एव द्वन्द्वविवादानाम् अन्वेषणं निराकरणं च, तथा च लाभस्य, सुखस्य, सुरक्षायाः च भावः निरन्तरं वर्धयितुं च सर्वेषां जातीयसमूहानां जनाः।

अन्वेषणस्य समये चेन् वेन्किङ्ग् अग्रपङ्क्तिराजनैतिककानूनीपुलिसपदाधिकारिणां समीपं गत्वा तेषां कार्यस्य जीवनस्य च स्थितिं पृष्टवान् । सः सूचितवान् यत् दीर्घकालं यावत् तिब्बत-सम्बद्धेषु प्रान्तेषु, चतुर्षु प्रान्तेषु च राजनैतिक-कानूनी-पुलिस-अधिकारिणः पठारस्य पालनम् अकुर्वन्, निस्वार्थ-योगदानं च दत्तवन्तः, राष्ट्रिय-सुरक्षा, सामाजिक-स्थिरता, जनानां शान्ति-निर्वाहार्थं च योगदानं दत्तवन्तः | . अस्माभिः कठोरपुलिसप्रबन्धनस्य, पुलिसाधिकारिणां प्राधान्यव्यवहारस्य च संयोजनस्य पालनम् करणीयम्, सुरक्षापरिहारस्य सर्वान् पक्षान् कार्यान्वितुं, नूतनयुगस्य कृते निष्ठावान्, स्वच्छा, उत्तरदायी च राजनैतिक-कानूनी-लोह-सेना निर्मातुं प्रयत्नः करणीयः, तथा च तस्मिन् नूतनं योगदानं दातव्यम् | दलं जनं च।