समाचारं

मद्यक्षेत्रं दुर्बलम् अस्ति, अन्ये त्रयः प्रमुखाः खाद्यपेयक्षेत्राणि धारयितुं शक्नुवन्ति वा? ——दाओडा अनुसन्धान एवं चयन

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नमस्कार सहकारिणः दिग्गजाः! मम नाम किआन् यान्जुन् अस्ति, अद्य मया नवीनतमं शोधपरिणामं प्रकाशितम् - दाओदा यांक्सुआन् सार्वजनिकलेखे "दाओदाहाओ" इति।

ए-शेयर-विपण्यम् अस्मिन् सप्ताहे अद्यापि मन्दं वर्तते, विगत-मासे वा किआन् यान्जुन्-महोदयेन दाओडा-संस्थायाः शोधं प्रमुख-उद्योगानाम् चयनं च अद्यतनं न कृतम् यतोहि वास्तवतः साझाकरणस्य योग्यं कोऽपि शोध-रिपोर्ट् नास्ति |. सुधारविपण्ये निवेशकानां न केवलं कष्टानि सहनीयाः, अपितु अधिकं ज्ञातव्यं भवति ।

अद्यत्वे क्वेइचो मौटाई इत्यस्य शेयरमूल्यं एकदा १३०० युआन्-अङ्कात् न्यूनं जातम्, मद्यक्षेत्रस्य प्रदर्शनं च दुर्बलम् अभवत् ।किमाभवत्‌? अन्नं पेयं चकिं लघुभोजनं, पक्वं, सज्जीकृतं व्यञ्जनं च जीवितुं शक्नोति ?परिगृह्णातुअवतरतु, एतानि त्रीणि पटलानि अवलोकयामःअस्मिन् वर्षे प्रथमार्धे प्रदर्शनम्।

स्नैक्स क्षेत्रम् : द्वयोः कम्पनीयोः शुद्धलाभः ७०% अधिकं न्यूनः अभवत् ।

वर्षस्य प्रथमार्धे ११ ए-शेर् स्नैक् कम्पनीनां कुलराजस्वं ३१.५ अरब युआन्, कुलशुद्धलाभः १.३ अरब युआन् च अभवत् तेषु केवलं ४ कम्पनीनां शुद्धलाभमार्जिनः १०% अधिकः अस्ति, यथा किआकिया फूड्, जिन्जाई फूड्, गन्युआन् फूड् तथा यान्जिन् शॉप् इत्यस्य राजस्वं १० अरबं अतिक्रान्तम्, मुख्यतया कम्पनीयाः सामूहिकविक्रयणस्य स्नैक् इत्यस्य तीव्रवृद्धेः कारणात् व्यवसायः।

▲डेटा स्रोत: ifind, कियान यांजुन सारणीबद्धता

प्रदर्शनवृद्धेः दरात् न्याय्यं चेत्, ३ कम्पनीनां राजस्वं न्यूनीकृतम्, तथा च ५ कम्पनीनां शुद्धलाभः न्यूनीकृतः; %;

▲डेटा स्रोत: ifind, कियान यांजुन सारणीबद्धता

दलालीसंशोधनप्रतिवेदनानि दर्शयन्ति यत् २०१३ तः २०२२ पर्यन्तं मम देशस्य जलपान-उद्योगस्य विपण्य-आकारः ५९० अरब-युआन्-तः १.१६ खरब-युआन्-पर्यन्तं वर्धितः अस्ति तथापि, अनेके जलपान-वर्गाः सन्ति तथा च अधिकांश-कम्पनयः स्केल-रूपेण लघुः सन्ति तुल्यकालिकरूपेण विखण्डितः अस्ति । अन्तिमेषु वर्षेषु मम देशस्य लघुभोजनस्य खुदराविक्रयः तीव्रगत्या वर्धितः, २०२३ तमे वर्षे ७० अरब युआन् अधिकं विक्रयः अभवत्, यत् वर्षे वर्षे प्रायः १५०% वृद्धिः अभवत्

▲चित्र स्रोतः: डोंगगुआन प्रतिभूति अनुसंधान रिपोर्टतः स्क्रीनशॉट

पक्कृतवस्तूनि क्षेत्रम् : कस्यापि कम्पनीयाः शुद्धलाभमार्जिनं १०% अधिकं न भवति ।

वर्षस्य प्रथमार्धे नव ए-शेर् बेक्ड् गुड्स कम्पनीनां कुलराजस्वं ११.०५२ अरब युआन् आसीत्, कुलशुद्धलाभः च ७३० मिलियन युआन् अभवत् । बेक्ड् गुड्स क्षेत्रे कस्यापि कम्पनीयाः शुद्धलाभमार्जिनं १०% अधिकं नास्ति;

▲डेटा स्रोत: ifind, कियान यांजुन सारणीबद्धता

प्रदर्शनवृद्धिदरेण न्याय्यं चेत्, ज़िमाई फूड् इत्यस्य राजस्वं तीव्रगत्या वर्धितम्, तथा च लिगाओ फूड् तथा नान्कियाओ फूड् इत्येतयोः शुद्धलाभयोः तीव्रगतिः अभवत्, यदा तु प्रमुखस्य ब्रेड् लीडरस्य ताओली ब्रेड् इत्यस्य राजस्वं शुद्धलाभं च किञ्चित् न्यूनीकृतम् कं, लि.शुद्धलाभः पतितः३०% तः अधिकम् ।

▲डेटा स्रोत: ifind, कियान यांजुन सारणीबद्धता

दलाली-संशोधन-प्रतिवेदनानुसारं मम देशस्य पक्त्वा खाद्य-उद्योगस्य विपण्य-आकारः २०२२ तमे वर्षे २८५.३ अरब-युआन्-पर्यन्तं भविष्यति । पक्वसामग्रीक्षेत्रे कम्पनीनां राजस्वं दृष्ट्वा अस्मिन् उद्योगे स्पर्धायाः परिदृश्यं तुल्यकालिकरूपेण विखण्डितं, स्पर्धा च तुल्यकालिकरूपेण तीव्रा इति ज्ञातुं न कठिनम्

परन्तु दीर्घकालं यावत् पक्वसामग्रीक्षेत्रस्य दीर्घकालीनसंभावना अद्यापि आशाजनकाः सन्ति । चीनव्यापारउद्योगसंशोधनसंस्थायाः आँकडानुसारं चीनदेशस्य प्रतिव्यक्तिः पक्त्वावस्तूनाम् उपभोगः केवलं ७.८ किलोग्रामः अस्ति, यत् मेक्सिको, इटली इत्यादीनां देशानाम् अपेक्षया दूरं न्यूनम् अस्ति आदतयः ।

▲चित्रस्य स्रोतः : संस्थापकप्रतिभूतिसंशोधनप्रतिवेदनात् स्क्रीनशॉट्

सज्जीकृतव्यञ्जनक्षेत्रम् : ५०% तः अधिकानां कम्पनीनां राजस्वस्य न्यूनता अभवत्

वर्षस्य प्रथमार्धे ११ ए-शेर् सज्जीकृतशाककम्पनीनां कुलराजस्वं २०.१८५ अरब युआन्, कुलशुद्धलाभः १.६७१ अरब युआन् च अभवत् क्षेत्रे “बृहद्भ्रातुः” अञ्जिङ्ग फूड् इत्यस्य प्रदर्शनं राजस्वस्य दृष्ट्या शीर्षचतुर्णां कम्पनीनां संयुक्तं शुद्धलाभं ८८% यावत् भवति

▲डेटा स्रोत: ifind, कियान यांजुन सारणीबद्धता

कार्यप्रदर्शनवृद्धेः दरात् न्याय्यं चेत् ६ कम्पनीषु राजस्वस्य न्यूनता अभवत्, यस्य भागः ५५% अस्ति; गस्गू फूड् इत्यस्य शुद्धलाभः वर्षे वर्षे दुगुणः अभवत्, मुख्यतया गतवर्षे मूल्ये महतीं इन्वेण्ट्री-क्षयस्य कारणम् ।

▲डेटा स्रोत: ifind, कियान यांजुन सारणीबद्धता

९ सितम्बर् दिनाङ्कपर्यन्तं विपण्यमूल्येन क्षेत्रे "बृहत्तमः भ्राता" अञ्जिङ्ग् फूड्स् अपि बृहत् मार्जिनेन अग्रणी अस्ति, २१ अरब युआन् अधिकं परन्तु विपण्यपुञ्जीकरणेन शीर्षत्रयकम्पनीनां वर्तमानगतिशीलमूल्याङ्कनं १४ गुणात् न्यूनम् अस्ति ।

▲डेटा स्रोत: ifind, कियान यांजुन सारणीबद्धता

अस्वीकरणम् : दाओडा इत्यस्य शोधं चयनं च उद्योगस्य दृष्ट्या मूल्यसूचनाः अन्वेष्टुं भवति तथा च उष्णतमशोधप्रतिवेदनानां मुख्यबिन्दून् एकीकृत्य लेखे प्रदत्ता सूचना केवलं सन्दर्भार्थं भवति तथा च परिचालनसुझावः न सन्ति। तदनुसारं विपण्यां प्रविश्य स्वस्य जोखिमेन एव कुर्वन्तु!

ठीक, अद्यतनस्य भवद्भिः सह गपशपस्य कृते एतत् एव, भवद्भ्यः सर्वेभ्यः सप्ताहान्तस्य शुभकामना!

(कियान् यन्जुन्) ९.

अस्य लेखस्य सामग्री केवलं सन्दर्भार्थम् अस्ति तथा च निवेशस्य आधाररूपेण कार्यं न करोति कृपया स्वस्य जोखिमेन विपण्यां प्रविशन्तु।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया