समाचारं

वुलियनस्य उच्चगुणवत्तायुक्तविकासे सहायतां कुर्वन्तः प्रान्तीयराज्यस्वामित्वयुक्ताः सम्पत्तिः, राज्यस्वामित्वयुक्ताः उद्यमाः च इति विषये संगोष्ठी आयोजिता

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

qilu.com·lightning news, september 12th, 10 सितम्बर दिनाङ्के वुलियनस्य उच्चगुणवत्तायुक्तविकासस्य समर्थनं कुर्वन्तः प्रान्तीयराज्यस्वामित्वयुक्तानां उद्यमानाम् एकः संगोष्ठी आयोजितः आसीत्। प्रान्तीयराज्यस्वामित्वयुक्तस्य सम्पत्तिपर्यवेक्षणप्रशासनआयोगस्य उपनिदेशकः झोउ होङ्गवेन्, नगरदलसमितेः स्थायीसमितेः सदस्यः कार्यकारीउपमेयरः च जिया गैङ्गः च उपस्थिताः भूत्वा भाषणं दत्तवन्तः।
जिया गैङ्ग् इत्यनेन झोउ होङ्ग्वेन् इत्यस्य आगमनस्य तस्य प्रतिनिधिमण्डलस्य च स्वागतं कृतम् सः अवदत् यत् रिझाओ इत्यस्य स्थापना बन्दरगाहस्य कारणेन अभवत्, तस्य विकासस्य लाभः अपि राज्यस्वामित्वयुक्तानां उद्यमानाम् दृढसमर्थनेन अभवत्। भविष्ये रिझाओ रिझाओ-नगरे निवेशं कुर्वन्तः व्यवसायान् स्थापयन्तः च प्रान्तीय-उद्यमानां कृते सर्वतोमुखी-समग्र-प्रक्रिया-विचारणीय-सेवाः प्रदास्यति इति वयम् आशास्महे यत् सर्वे उद्यमाः रिझाओ-नगरस्य समर्थनं निरन्तरं कर्तुं, स्वस्य गभीरं कर्तुं, नूतन-प्रारम्भ-बिन्दुरूपेण एतस्य आयोजनस्य उपयोगं करिष्यन्ति | रिझाओनगरे कृषिं कुर्वन्ति, रिझाओनगरे निवेशं कुर्वन्ति, पूरकलाभान् परस्परलाभान् च प्राप्तुं उच्चस्तरस्य व्यापकक्षेत्रे च सहकार्यं कुर्वन्ति।
झोउ होङ्ग्वेन् इत्यनेन उक्तं यत् वुलियन्-मण्डले विशिष्टानि औद्योगिक-लक्षणानि, समृद्धानि पर्यटन-संसाधनाः, ग्रामीण-पुनरुत्थानस्य च उत्तम-आधारः अस्ति, अस्य व्यापकाः सम्भावनाः, आशाजनकं भविष्यं च अस्ति आशास्ति यत् सर्वे प्रान्तीयराज्यस्वामित्वयुक्ताः उद्यमाः उद्यमानाम् स्थानीयतानां च विकासरणनीतिषु आवश्यकतासु च आधारेण सहकार्यस्य विकासस्य च बिन्दून् अधिकं चिन्वन्ति, उद्योगस्य डॉकिंग् तथा सहकार्यं च उत्तमं कार्यं करिष्यन्ति, नवीनपीढीयां प्रयत्नाः निरन्तरं करिष्यन्ति सूचनाप्रौद्योगिकी उद्योगः, ग्रामीणपुनरुत्थानम् अन्यक्षेत्राणि च, तथा च संयुक्तरूपेण वुलियनस्य अर्थव्यवस्थायाः उच्चगुणवत्तायुक्तविकासं प्रवर्धयन्ति .
संगोष्ठीयां इन्स्पर् इंटेलिजेण्ट् टर्मिनल् इत्यनेन शिबेई आर्थिकविकासक्षेत्रं, शाण्डोङ्ग लैण्ड ओरिएंटल डेवलपमेण्ट् ग्रुप् तथा हाङ्गनिङ्ग स्ट्रीट्, शाण्डोङ्ग शुण्डु रोड् एण्ड् ब्रिज इन्जिनियरिङ्ग् एण्ड् स्टोन् औद्योगिक पार्क, तथा च शाण्डोङ्ग सांस्कृतिकपर्यटनदृश्यक्षेत्रनिवेशसमूहः, वुलियन् माउण्टन् टूरिस्ट् रिसोर्ट् च इत्यनेन सह अनुबन्धेषु हस्ताक्षरं कृतम्
लाइटनिङ्ग् न्यूज् इत्यस्य संवाददाता ज़ैङ्ग यिवेन्, संवाददाता लियू वेइ च इति वृत्तान्तः
प्रतिवेदन/प्रतिक्रिया