समाचारं

केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारः निरन्तरं तीव्रः भवति, व्यावसायिकसमायोजनं पुनर्गठनं च त्वरयति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः निरन्तरं सुधारं कुर्वन्ति, पुनः पूंजीविपण्ये उष्णस्थानम् अभवन् । गुओताई जुनान् शेयरविनिमयद्वारा हैटोङ्ग सिक्योरिटीजस्य अवशोषणं विलयं च कर्तुं योजनां करोति, चाइना शिपबिल्डिंग् च चीनस्य भारीउद्योगानाम् अवशोषणं विलयं च कर्तुं योजनां करोति इत्यादिषु अनेकनीतीनां समर्थनेन मम देशस्य पूंजीबाजारस्य विलयस्य अधिग्रहणस्य च "सक्रियकालस्य" प्रवेशः भवति।
तदतिरिक्तं राष्ट्रियविकाससुधारआयोगेन १३ सितम्बर् दिनाङ्के अपि एतत् बोधितं यत् सः राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारं गभीरं करिष्यति, मौलिकनवाचारव्यवस्थाव्यवस्थां प्रवर्धयिष्यति, राज्यस्वामित्वयुक्तानां पूंजीनिवेशानां परिचालनकम्पनीनां च सुधारं करिष्यति। अस्याः पृष्ठभूमितः राज्यस्वामित्वयुक्तस्य उद्यमसुधारक्षेत्रस्य गतिः भविष्यति इति अपेक्षा अस्ति ।
बहुविधनिवेशविषयाणि केन्द्रीय उद्यमानाम् सुधारस्य नूतनतरङ्गस्य तालान् उद्घाटयन्ति
यथा यथा राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारः क्रमेण गहनजलक्षेत्रे प्रवेशं करोति तथा तथा पूंजीबाजारे निवेशविषयाणां संख्या निर्मितवती अस्ति प्रासंगिककेन्द्रीयराज्यस्वामित्वयुक्तेषु उद्यमसुधारसंकल्पनासु सुरक्षा, प्रौद्योगिकीनवाचारः तथा च डिजिटलरूपान्तरणं, आधारभूतसंरचनानिर्माणं च इति क्षेत्राणि सन्ति , सामरिक पुनर्गठनं एकीकरणम् इत्यादयः।
सुरक्षाक्षेत्रे राज्यस्वामित्वस्य उद्यमसुधारस्य नूतनपरिक्रमेण राज्यस्वामित्वयुक्तोद्यमसुधारस्य केन्द्रबिन्दुरूपेण राष्ट्रियरणनीतिकसुरक्षायाः सेवां सुनिश्चित्य च प्रवर्धितम्, ऊर्जा इत्यादिषु प्रमुखक्षेत्रेषु राज्यस्वामित्वयुक्तानां उद्यमानाम् विन्यासं सुदृढं कर्तुं प्रस्तावितं च , संसाधनं, खाद्यं च, यत्र औद्योगिकशृङ्खलायाः आपूर्तिशृङ्खलायाः च स्थिरतां प्रभावीरूपेण निर्वाहयितुं, राष्ट्रिय औद्योगिकसुरक्षा, ऊर्जासंसाधनसुरक्षां च सुनिश्चितं कर्तुं इत्यादीनि सन्ति।
प्रौद्योगिकीनवाचारस्य डिजिटलरूपान्तरणस्य च क्षेत्रे राज्यस्वामित्वयुक्तानां सम्पत्तिनां राज्यस्वामित्वयुक्तानां उद्यमानाञ्च सुधारः प्रौद्योगिकीनवाचारस्य आधारेण औद्योगिकनवाचारस्य त्वरितीकरणं, पारम्परिकउद्योगानाम् परिवर्तनं उन्नयनं च, उदयमानानाम् उद्योगानां संवर्धनं सुदृढीकरणं च, भविष्यस्य विन्यासं निर्माणं च इत्यत्र केन्द्रितः अस्ति उद्योगाः । राज्यस्वामित्वयुक्तानि उद्यमाः अनुसन्धानविकासयोः निवेशं वर्धयितुं "अटकित" प्रमुखकोरप्रौद्योगिकीषु अनुसन्धानं सुदृढं कर्तुं प्रोत्साहिताः सन्ति, यत्र नवीनपीढीसूचनाप्रौद्योगिकी, कृत्रिमबुद्धिः, नवीनशक्तिः इति क्षेत्रेषु राज्यस्वामित्वयुक्तानां उद्यमानाम् निवेशं विन्यासं च प्रवर्धयितुं शक्यते , नवसामग्री इत्यादयः ।
आधारभूतसंरचनानिर्माणक्षेत्रे राज्यस्वामित्वयुक्तानां उद्यमानाम् आधारभूतसंरचनानिर्माणे मुख्यबलरूपेण स्वभूमिकां उत्तमरीत्या निर्वहणं, अभावानाम् पूर्तिं कर्तुं प्रमुखक्षेत्रेषु आधारभूतसंरचनानां निर्माणं प्रवर्धयितुं, जाल-आधारित-अन्तर्गत-संरचनानां निर्माणं सुदृढं कर्तुं च आवश्यकम् अस्ति परिवहनं, ऊर्जा, जलसंरक्षणं, रसदं च, तत्सहितं नवीनमूलसंरचनापरियोजनानां संख्यां वर्धयति इत्यादि।
सामरिकपुनर्गठनस्य एकीकरणस्य च क्षेत्रे राज्यस्वामित्वयुक्तायाः पूंजीयाः विन्यासः निरन्तरं अनुकूलितः भविष्यति, येन प्रमुखक्षेत्रेषु लाभप्रदोद्योगेषु च तस्याः एकाग्रतां प्रवर्धितं भविष्यति। अस्मिन् सामरिक-उदयमान-उद्योगाः, आधारभूत-संरचना-निर्माणं, जनानां आजीविका-सुरक्षा इत्यादिषु क्षेत्रेषु समये पुनर्गठनं, एकीकरणं च, ऊर्जा, परिवहनं, विद्युत्, दूरसञ्चारः, सैन्य-उद्योगः, नागरिक-विमाननम् इत्यादिषु क्षेत्रेषु मिश्रित-स्वामित्व-सुधारस्य प्रवर्धनं च अन्तर्भवति, येन लचीलापनं वर्धते तथा औद्योगिकशृङ्खलास्तरस्य सुरक्षां, पारम्परिकउद्योगानाम् परिवर्तनं उन्नयनं च प्रवर्धयन्ति।
केन्द्रीयराज्यस्वामित्वयुक्तानां उद्यमानाम् पुनर्गठनस्य नित्यं प्रकरणाः
सम्प्रति राज्यस्वामित्वयुक्तानां उद्यमानाम् सुधारः दिने दिने गभीरः भवति, स्थलचिह्नविलयनस्य अधिग्रहणस्य च पुनर्गठनस्य च प्रकरणाः क्रमेण उद्भवन्ति, केन्द्रीय उद्यमानाम् स्थानीयराज्यस्वामित्वयुक्तानां उद्यमानाञ्च एकीकरणं च प्रफुल्लितं भवति
पूर्वं सीसीसीसी समूहेन सह सम्बद्धानां षट् डिजाइनसंस्थानां शतप्रतिशतम् इक्विटीं प्राप्य ए-शेयर-बाजारे सर्वाधिकं मूल्यं विद्यमानं डिजाइन-परामर्श-कम्पनीरूपेण सीसीसीसी-डिजाइनस्य पुनर्गठनं कृतम् आसीत् एतत् विलयं पुनर्गठनं च ए-शेयर-बाजारे केन्द्रीय-उद्यमानां मध्ये प्रथमं विपण्य-उन्मुखं पृष्ठद्वारं पुनर्गठनं सूचीकरणं च अस्ति यत् व्यापकपञ्जीकरण-व्यवस्थायाः अनन्तरं स्वस्य सहायककम्पनीनां स्पिन-ऑफ् कृत्वा पुनर्गठनं कृतवती
अधुना केन्द्रीयराज्यस्वामित्वयुक्ताः उद्यमाः नित्यं चालनं कुर्वन्ति । २ सितम्बर् दिनाङ्के चाइना हेवी इण्डस्ट्रीज इत्यनेन प्रमुखस्य सम्पत्तिपुनर्गठनस्य योजनायाः निलम्बनस्य विषये घोषणा जारीकृता चीन जहाजनिर्माण उद्योगनिगमः कम्पनीयाः सर्वेभ्यः भागधारकेभ्यः ए शेयर्स् निर्गन्तुं च शेयर् एक्सचेंजद्वारा शेयर् इत्यनेन सह विलीनीकरणस्य योजनां कुर्वन् अस्ति . पुनर्गठनस्य समाप्तेः अनन्तरं चीन-जहाजनिर्माण-उद्योगनिगमः विश्वस्य बृहत्तमा प्रमुख-जहाजनिर्माण-सूचीकृत-कम्पनी भविष्यति ।
५ सितम्बर् दिनाङ्के गुओटाई जुनान् इत्यनेन घोषितं यत् सः हैटोङ्ग सिक्योरिटीज इत्यस्य विलयस्य योजनां कृतवान् अस्ति तथा च व्यापारस्य निलम्बनं २५ व्यापारदिनात् अधिकं न भविष्यति इति अपेक्षा अस्ति। द्वयोः प्रतिभूतिकम्पनयोः विलयः नूतनस्य "नवराष्ट्रीयविनियमानाम्" कार्यान्वयनात् परं प्रमुखप्रतिभूतिकम्पन्योः प्रथमं विलयः पुनर्गठनं च अस्ति तथा च सूचीबद्धप्रतिभूतिकम्पन्योः ए+एच् इत्यस्य बृहत्तमः एकीकरणप्रकरणः अस्ति
९ सितम्बर् दिनाङ्के साल्ट लेक कम्पनी लिमिटेड् इत्यनेन घोषितं यत् नियन्त्रकः भागधारकः चाइना मिनमेटल्स् निगमः च लवणसरोवर उद्योगे रणनीतिकसहकार्यं कर्तुं योजनां कुर्वन्तौ स्तः।
प्रतिवेदन/प्रतिक्रिया