समाचारं

आकस्मिक! रूसीसैनिकाः रात्रौ कीव-नगरे आक्रमणं कुर्वन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

नवीनतमवार्ता: युक्रेनदेशे बृहत्प्रमाणेन आक्रमणम्! रूसीसैनिकाः रात्रौ कीव-नगरे आक्रमणं कुर्वन्ति!

युक्रेनदेशस्य कीवनगरसैन्यप्रशासनेन १२ दिनाङ्के ज्ञातं यत् तस्मिन् दिने प्रातःकाले रूसी-ड्रोन्-यानानि कीव-नगरे विभिन्नदिशाभ्यः बहुवारं आक्रमणं कृतवन्तः । तस्मिन् एव दिने युक्रेन-वायुसेनायाः सूचना अभवत् यत् तस्मिन् दिने प्रातःकाले रूसीसैन्येन ५ क्षेपणास्त्रैः ६४ ड्रोन्-इत्यनेन च युक्रेन-देशे आक्रमणं कृतम्, युक्रेन-वायुरक्षा-बलेन च ४४ ड्रोन्-यानानि पातितानि इति

रूसस्य रक्षामन्त्रालयेन १२ सितम्बर् दिनाङ्के घोषितं यत् ११ सितम्बर् दिनाङ्के रात्रौ १२ दिनाङ्के प्रातः ८ वादनपर्यन्तं स्थानीयसमये रूसीवायुरक्षाप्रणाल्याः कुलम् ६ युक्रेनदेशस्य ड्रोन्-यानानि निपातितानि, येषु १ ब्रायन्स्क्-ओब्लास्ट्-नगरे, १ बेल्गो-नगरे च सन्ति .3 रोड्स् क्षेत्रे २ कुर्स्क् क्षेत्रे च ।

कीव् त्रिवारं वायुरक्षायाः सायरनं ध्वनयति, ब्रिटिश-अमेरिका-अधिकारिणः भ्रमणं कुर्वन्ति

स्थानीयसमये ११ तमे दिनाङ्के युक्रेनदेशस्य राजधानी कीव्-नगरे वायुरक्षायाः सायरनं ध्वनितम् । तस्मिन् दिने कीवनगरे वायुरक्षासायरनः तृतीयवारं ध्वनितवान् ।

ततः पूर्वं अमेरिकीविदेशसचिवः ब्लिन्केन्, ब्रिटिशविदेशसचिवः लामी च भ्रमणार्थं युक्रेनदेशस्य कीवनगरं आगतवन्तौ ।

△कीव, यूक्रेन (दत्तांश मानचित्र)

रूसदेशेन महत् प्रतिआक्रमणं कृतम्,पूर्वमेवकुर्स्क ओब्लास्ट् इत्यस्मिन् दश बस्तयः नियन्त्रयन्तु

रूसस्य रक्षामन्त्रालयेन स्थानीयसमये १२ सितम्बर् दिनाङ्के उक्तं यत् रूसीसशस्त्रसेनाभिः कुर्स्क-प्रान्तस्य दश-बस्तयः द्वयोः दिवसयोः अन्तः नियन्त्रिताः।

स्थानीयसमये १२ तमे दिनाङ्के युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन उक्तं यत् रूसीसेना कुर्स्कक्षेत्रे प्रतिहत्याम् आरब्धवती।

△zelensky (दत्तांश मानचित्र)

स्रोतः - सीसीटीवी न्यूज

प्रतिवेदन/प्रतिक्रिया