समाचारं

वाङ्ग हाओ हाङ्गझौ-नगरे सीमापारं ई-वाणिज्यकार्यस्य विषये शोधं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

03:34
चाओ न्यूज ग्राहक संवाददाता यू किन
वाङ्ग हाओ इत्यनेन हाङ्गझौ-नगरे सीमापारं ई-वाणिज्यकार्यस्य विशेषजागृतेः समये बलं दत्तम्
सुधारेण अभिनवविचारैः पद्धतैः च सीमापार-ई-वाणिज्यस्य उच्चगुणवत्तायुक्तं विकासं प्रबलतया प्रवर्धयन्तु
१२ सितम्बर् दिनाङ्के हाङ्गझौ-नगरे सीमापार-ई-वाणिज्य-कार्यस्य विशेष-अनुसन्धानस्य समये राज्यपालः वाङ्ग-हाओ-महोदयः २० तमे सीपीसी-केन्द्रीय-समितेः तृतीय-पूर्ण-सत्रस्य भावनां सम्यक् कार्यान्वितुं आवश्यकतायाः उपरि बलं दत्तवान् तथा च महासचिवस्य शी-जिनपिङ्गस्य महत्त्वपूर्ण-प्रदर्शनस्य विषये... विदेशव्यापारस्य उच्चगुणवत्तायुक्तविकासः, तथा च राजनैतिकस्थितौ अधिकं सुधारं करोति, प्रभावीरूपेण उत्तरदायित्वस्य, मिशनस्य, तात्कालिकतायाः च भावः वर्धयति, सुधारेण अभिनवविचारैः पद्धतिभिः च सीमापारं ई-वाणिज्यस्य उच्चगुणवत्तायुक्तविकासं सशक्ततया प्रवर्धयति, कृषिं त्वरयति विदेशव्यापारस्य कृते नूतनगतिः, देशस्य समग्र उद्घाटने अधिकं योगदानं च ददाति।
अमेजन ग्लोबल स्टोर एशिया-प्रशांतप्रशिक्षणकेन्द्रं कियन्टाङ्ग स्मार्ट सिटी, हाङ्गझौ इत्यत्र स्थितं विक्रेतृणां कृते अमेजनस्य एकमात्रं व्यापकं प्रशिक्षणकेन्द्रम् अस्ति तथा च चीनदेशे अमेजनस्य प्रथमं सीमापारं ई-वाणिज्य औद्योगिकपार्कम् अपि अस्ति वाङ्ग हाओ इत्यनेन प्रशिक्षणकेन्द्रस्य निर्माणस्य संचालनस्य च विषये पृष्टम्, अमेजनस्य कार्ये, सीमापारसंस्थानां सुदृढीकरणे, प्रतिभासंवर्धनस्य वर्धने, औद्योगिकसमूहानां निर्माणस्य प्रवर्धनस्य, पारम्परिकनिर्माणउद्योगानाम् परिवर्तनस्य च सुझावेषु केन्द्रीकृत्य। प्रशिक्षणकेन्द्रस्य प्रभारी व्यक्तिः अवदत् यत् सीमापारं ई-वाणिज्य-उद्योगशृङ्खलायां बहवः लिङ्काः सन्ति, तथा च उद्यमानाम् कृते "एकले" विपण्यां प्रवेशः अतीव कठिनः अस्ति लघु-मध्यम-आकारस्य विक्रेतारः विदेशेषु परिचालनसमस्यानां समाधानार्थं विक्रेतारः अधिककुशलतया सम्बद्धतां प्राप्तुं सहायतां कुर्वन्ति। वाङ्ग हाओ इत्यनेन अमेजनस्य दृष्टिकोणस्य परिणामस्य च पुष्टिः कृता, तथा च वाणिज्यविभागं अन्यविभागं च आह यत् ते बहुसंख्यकलघुमध्यम-आकारस्य उद्यमानाम् "शिपिङ्ग-कठिनतानां" सामान्यसमस्यायाः प्रतिक्रियारूपेण "मञ्च + सेवा" इति लेखस्य समन्वयं कुर्वन्तु, तथा च यथाशीघ्रं सीमापार-ई-वाणिज्य-प्रान्तीय-व्यापक-सेवा-मञ्चं प्रारभ्यते, विदेशेषु उद्यमानाम् अग्रे संयोजनाय, संगठितुं च सम्पूर्णकार्यैः सह सीमापार-ई-वाणिज्य-भौतिक-उद्यानं स्थापयन्तु, येन उद्यमानाम् विदेशीय-बाजार-प्रतिस्पर्धा सुदृढा भवितुमर्हति। उद्यमैः प्रतिवेदितप्रतिभानां अभावस्य प्रतिक्रियारूपेण, विशेषतः सीमापारं ई-वाणिज्यप्रतिभानां अभावस्य प्रतिक्रियारूपेण वाङ्ग हाओ इत्यनेन अनुरोधः कृतः यत् व्यावसायिकविद्यालयाः सीमापारं ई-वाणिज्यपाठ्यक्रमस्य स्थापनायाः अन्वेषणं कुर्वन्तु, कौशलप्रशिक्षणस्य सटीकताम् प्रभावशीलतां च वर्धयन्तु अभ्यासकानां कृते, तथा च, तत्सहकालं विदेशेषु प्रतिभानां कृते सशक्ततया आकर्षयन्ति तथा च औद्योगिकविकासाय सशक्तप्रतिभासमर्थनं प्रदातुं "आकर्षयितुं, संवर्धयितुं, धारयितुं च" प्रतिभानीतिव्यवस्थां निर्मान्ति।
हाङ्गझौ विमानस्थानक अन्तर्राष्ट्रीयमालवाहकटर्मिनल् चीनदेशस्य प्रथमं "बहुस्तरीयसंरचना + बुद्धिमान्" विमानस्थानक अन्तर्राष्ट्रीयमालवाहकटर्मिनलम् अस्ति, यत् अन्तर्राष्ट्रीयसामान्यमालस्य, मेलस्य, सीमापारस्य ई-वाणिज्यवस्तूनाम् मालवाहनसंरक्षणं कुशलतया सम्पन्नं कर्तुं शक्नोति वाङ्ग हाओ इत्यनेन मार्गानाम्, विपण्यविकासस्य च विषये अधिकं ज्ञातुं सीमापारं ई-वाणिज्यस्य, मेलगोदामक्षेत्राणां निरीक्षणं कृतम् । सः दर्शितवान् यत् रसदः सीमापारं ई-वाणिज्यस्य महत्त्वपूर्णः भागः अस्ति यत् विपण्यं उद्घाटयितुं मार्गानाम् अग्रणीभूमिकां पूर्णतया दातुं, गोदामसुविधानां विन्यासस्य अनुकूलनं, सुधारणं च कर्तुं, पारं-पारं न्यूनीकर्तुं प्रयत्नः करणीयः अस्ति। सीमारसदव्ययस्य, तथा च झेजियांग-नगरे उत्पादितानां अधिक-उच्चगुणवत्तायुक्तानां उत्पादानाम् प्रचारं कृत्वा प्रत्यक्षतया विदेशेषु विपण्यं प्राप्तुं शक्यते ।
अन्वेषणस्य समये वाङ्ग हाओ अपि प्रान्तीयजनस्वास्थ्यचिकित्साकेन्द्रस्य प्रथमचरणनिर्माणपरियोजनायाः स्थले अपि आगत्य निर्माणस्य प्रगतेः स्थलनिरीक्षणं कृतवान् सः बोधितवान् यत् जनस्वास्थ्यचिकित्साकेन्द्रस्य निर्माणं प्रमुखजनजीविकायाः ​​परियोजनारूपेण गणनीयं तथा च "उच्चस्तरीयनिर्माणस्य" अनुरूपं जनस्वास्थ्य आपत्कालीनप्रतिक्रियायाः तथा प्रमुखरोगनिवारणनियन्त्रणस्य च प्रान्तस्य क्षमतां सुधारयितुम् एकः महत्त्वपूर्णः उपायः , उच्चस्तरीयसमर्थनम्, तथा उच्च-दक्षता-सञ्चालनम्" ", उच्च-गुणवत्ता-विकासः" आवश्यकताः, निकट-समन्वयः सहकार्यं च, सख्त-गुणवत्ता-मानकाः, उच्च-गुणवत्ता-परियोजनानां निर्माणं, परियोजनानां शीघ्रं समापनं शीघ्रं च चालूकरणं च प्रवर्धयन्ति, जनानां कृते शीघ्रं लाभं प्राप्नुवन्ति , तथा जनानां जीवनस्य, स्वास्थ्यस्य, सुरक्षायाः च उत्तमरीत्या रक्षणं कुर्वन्तु।
लु शान्, यिन ज़ुएकुन्, याओ गाओयुआन्, रेन् शाओबो च प्रासंगिकसर्वक्षणेषु भागं गृहीतवन्तः ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया