समाचारं

प्रसिद्धः सुवर्णभण्डारः विस्फोटितवान्! ८ भण्डाराः बन्दाः अभवन् केचन जनाः अवदन् यत् ते ३० लक्षं युआन् निवेशं कृतवन्तः, पुलिसैः च हस्तक्षेपः कृतः।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव अन्तर्जालमाध्यमेन ज्ञातं यत् लैरुई जिन्यु (आभूषणं) विपदि अस्ति, तस्य अष्टौ भण्डाराः फूझोउ-नगरे सहसा बन्दाः अभवन् । पूर्वं लैरुई जिन्यु भण्डारः "सुवर्णस्य संरक्षणं, उच्चव्याजदरेण च" अनेके निवेशकान् आकर्षितवान् ।एकेन भण्डारेण एकत्रिता निवेशराशिः एककोटियुआन् अधिका भवितुम् अर्हति

मीडिया-सञ्चारमाध्यमानां समाचारानुसारं केचन निवेशकाः अवदन् यत्,तेषु कश्चन अपि क्रीतं भौतिकं सुवर्णं न प्राप्तवान्, न च दृष्टवान् ।

केचन निवेशकाः कोटिकोटिरूप्यकाणां निवेशं कृतवन्तः

"स्ट्रेट्स् मेट्रोपोलिस डेली" इति प्रतिवेदनानुसारं ९ सितम्बर् दिनाङ्के अपराह्णे लैरुई जिन्यु इत्यस्य (वाङ्गझुआङ्ग-भण्डारस्य) द्वारं दृढतया बन्दं आसीत्, अनेके नागरिकाः द्वारे चिन्तिताः आसन्, येषु बहवः वृद्धाः जनाः अपि आसन् साक्षात्कारे संवाददाता ज्ञातवान् यत् प्रत्येकस्य व्यक्तिस्य निवेशराशिः भिन्ना भवति, दशसहस्राणि युआन् यावत् कतिपयानि कोटियुआन् यावत् ।

"कुलं वयं ३० लक्षं युआन् निवेशं कृतवन्तः।" चेन् चाची इत्यस्याः कथनमस्ति यत् २०२३ तमस्य वर्षस्य अगस्तमासे सा सुवर्णक्रयणार्थं लैरुई जिन्यु (आभूषण) डोङ्गडा-भण्डारं गता । तस्मिन् समये भण्डारस्य लिपिकः परिचयं दत्तवान् यत् दिवसस्य सुवर्णमूल्येन सुवर्णं क्रीतवान् ततः परं भण्डारः प्रतिमासं नगदं व्याजं दास्यति, व्याजं परिपक्वतायाः अनन्तरं १४% इत्येव भवति प्रत्येकं १०० ग्राम् सुवर्णस्य कृते ६ ग्राम् सुवर्णं दीयते। उच्चव्याजदराणां प्रलोभनस्य सम्मुखे चेन् चाची तस्याः पत्नी च क्रमशः अधिकं निवेशं कृतवन्तौ ।

चेन् चाची इत्यस्याः तुलने सुश्री झाओ इत्यनेन पूर्वं निवेशः कृतः, वर्षत्रयाधिकं यावत् लाभः प्राप्तः अस्ति “यदि भवान् एकलक्षं युआन् सुवर्णं क्रीणाति तर्हि प्रतिमासं प्रायः १,८०० युआन् व्याजं प्राप्स्यति ।यदि अस्मिन् मासे किमपि न अभवत् तर्हि अहं आगामिवर्षे अपि निवेशं कर्तुं शक्नोमि”。

साधारणग्राहकानाम् अतिरिक्तं .भण्डारस्य कर्मचारी अपि अवदन् यत् कम्पनी प्रतिज्ञातवती यत् "सुवर्ण-अभिरक्षणात्" आयः १४% परिमितः अस्ति, यत् अतीव आकर्षकम् अस्ति, सः च १० लक्ष-युआन्-अधिकं निवेशं कृतवान्. "अधुना मम वरिष्ठानां अपि सम्पर्कः कर्तुं न शक्यते।"

संवाददाता भ्रमणं कृत्वा ज्ञातवान् यत् lairui jinyu (gewelry) इत्यस्य fuzhou-नगरे 8 भण्डाराः सन्ति, यत्र wangzhuang store, hudong store, dongdah store, xihu store, xiannan shopping center store, jinshan store, rongqiao store, hot spring store च सन्तिसम्प्रति बन्द

तत्र प्रवृत्तः उद्यमः स्वस्य व्याप्तेः परं कार्यं कुर्वन् आसीत्

larry jinyu (jewelry) कीदृशी कम्पनी अस्ति? संवाददाता किचाचा मञ्चात् ज्ञातवान् यत् फुझौ लैरुई जिन्यु ज्वेलरी कं, लिमिटेड् इत्यस्य स्वामित्वं 100% फुजियन लैरुई जिउनुओ ज्वेलरी कं, लिमिटेड इत्यस्य अस्ति, तथा च कानूनी प्रतिनिधिः स एव व्यक्तिः अस्ति।

संवाददाता इदमपि अवलोकितवान् यत् फुझौ लैरुई जिन्यु ज्वेलरी कम्पनी लिमिटेड् तथा फुजियान् लैरुई जिउनुओ ज्वेलरी कम्पनी लिमिटेड् इत्येतयोः व्यावसायिकव्याप्तौ केवलं गहनानां खुदराविक्रयणं, गहनानां थोकविक्रयणं, गहनानां पुनःप्रयोगः मरम्मतसेवा इत्यादीनां समावेशः अस्ति।सुवर्णरक्षणं न समावेशयति

कम्पनीयाः व्यवहारे तस्याः व्याप्तेः परं कार्याणि सन्ति वा ? एकः उद्योगस्य अन्तःस्थः अवदत् यत् सुवर्णस्य संरक्षणम् इत्यादयः वित्तीयनिवेशस्य धनप्रबन्धनस्य च वर्गे अन्तर्भवन्ति, तथा च एषा मताधिकारक्रियाकलापः अस्ति यस्य संचालनं अनुज्ञापत्रेण सह करणीयम् यदि भवान् केवलं व्यापारानुज्ञापत्रं प्राप्नोति परन्तु राष्ट्रियतः अनुमोदनं न प्राप्नोति वित्तीयनियामकप्राधिकारिणः, भवन्तः वित्तीयसम्बद्धव्यापारेषु प्रवृत्ताः न भवन्ति।

तत् संवाददाता ज्ञातवान्सम्प्रति जनसुरक्षा-अङ्गैः अस्य प्रकरणस्य अन्वेषणं कृतम् अस्ति, फूझौ स्थानीयवित्तीयपरिवेक्षणं प्रशासनब्यूरो च अस्य घटनायाः प्रगतेः अनुवर्तनं करिष्यति।

अन्यं अभिलेखं उच्चं मारयन्तु!

सुवर्णस्य मूल्यं पुनः वर्धते

अन्तर्राष्ट्रीयसुवर्णस्य मूल्येषु नूतनं उच्चतमं स्तरं प्राप्तम्।

वायुदत्तांशैः ज्ञायते यत् १३ सितम्बर् दिनाङ्के प्रायः ११:२५ वादने न्यूयॉर्क-मर्कान्टाइल-विनिमय-स्थाने सुवर्णस्य वायदा-मूल्यं प्रति औंसं २५९४.५ डॉलर-रूप्यकेण समाप्तम्, यत् ०.५४% वृद्धिः अभवत्एकः अभिलेखः उच्चः। अस्मिन् वर्षे आरम्भे us$2,053/oz इत्यस्मात् प्रायः 26% वृद्धिः अस्ति ।

सुवर्णमूल्यानां वर्धनेन नेतृत्वे रजतस्य मूल्यानि अपि वर्धितानि । १३ सेप्टेम्बर् दिनाङ्के प्रायः ११:२५ वादने न्यूयॉर्क-मर्कान्टाइल-विनिमय-स्थाने रजतस्य मूल्यं प्रति औंसं ३० अमेरिकी-डॉलर् अतिक्रान्तम्, प्रति औंसं ३०.३०५ अमेरिकी-डॉलर् यावत् अभवत्, यत् ०.६६% वृद्धिः अभवत्

सुवर्णस्य, रजतस्य, अन्येषां वायदामूल्यानां वृद्धिः मुख्यतया फेडरल् रिजर्वस्य व्याजदरे कटौतीयाः वर्धमानानाम् अपेक्षाणां कारणेन अस्ति, तथा च यूरोपीयकेन्द्रीयबैङ्कस्य व्याजदरे कटौतीं कृत्वा सुवर्णस्य धारणस्य अवसरव्ययस्य न्यूनीकरणस्य कारणेन अस्ति तदतिरिक्तं भूराजनीतिकस्थितेः चिन्ता अपि सुवर्णमूल्यानां सुरक्षित-आश्रय-समर्थनं निरन्तरं प्रदातुं शक्नोति ।

आभूषणसुवर्णमूल्यानां दृष्ट्या अगस्तमासे चरणबद्धसमायोजनानन्तरं सम्प्रति ७५० युआन्/ग्रामात् उपरि पुनः अस्ति ।

शङ्घाई-स्वर्ण-आभूषण-उद्योग-सङ्घस्य आँकडानां अनुसारं १३ सितम्बर-दिनाङ्के शुद्धसुवर्णस्य मूल्यस्य दृष्ट्या लाओ-फेङ्गक्सियाङ्ग-नगरे ७५५ युआन्/ग्राम-रूप्यकाणां, लाओमियाओ-देशे ७५५ युआन्/ग्रामस्य, चीन-सुवर्णस्य ७५५ युआन्/ग्रामस्य, चाउ-ताई-फूक्-देशे च ७५८-रूप्यकाणां उद्धरणं दत्तम् युआन/ग्राम।