समाचारं

पदं स्वीकृत्य ७ मासाभ्यः अधिकेभ्यः अनन्तरं झाङ्ग जिन्शुआङ्ग इत्यस्य कार्यकाले अन्वेषणं कृतम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

丨यु हुई द्वारा लिखित

अनुशासननिरीक्षणनिरीक्षणनिरीक्षणार्थं हेबेईप्रान्तीयआयोगस्य अनुसारं १३ सितम्बरदिनाङ्के :

पार्टी नेतृत्वसमूहस्य सदस्यः हेबेईप्रान्ते ताङ्गशाननगरीयजनराजनैतिकपरामर्शदातृसम्मेलनस्य उपाध्यक्षः च झाङ्ग जिन्शुआङ्गः अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्कितः अस्ति तथा च सम्प्रति हेबेईप्रान्तीय अनुशासनआयोगेन अनुशासनात्मकसमीक्षा पर्यवेक्षी अन्वेषणं च क्रियते निरीक्षण एवं पर्यवेक्षण।

हेबेईप्रान्तस्य ताङ्गशाननगरे उपविभागस्तरीयः अधिकारी लु होङ्गकिउ इत्यस्य अनुशासनस्य कानूनस्य च गम्भीर उल्लङ्घनस्य शङ्का वर्तते तथा च सम्प्रति हेबेई प्रान्तीय अनुशासननिरीक्षणपर्यवेक्षणआयोगेन अनुशासनात्मकसमीक्षा पर्यवेक्षी अन्वेषणं च क्रियते।

झाङ्ग जिनशुआङ्ग, महिला, हानराष्ट्रीयता, अक्टोबर् १९६८ तमे वर्षे जन्म प्राप्य, प्रान्तीयपक्षविद्यालयात् स्नातकोत्तरपदवीं, अभियांत्रिकीशास्त्रस्य स्नातकोत्तरपदवीं प्राप्तवान्, चीनस्य साम्यवादीदलस्य सदस्या च अस्ति

सार्वजनिकसूचनाः दर्शयन्ति यत् झाङ्ग जिन्शुआङ्गः ताङ्गशानमहिलासङ्घस्य अध्यक्षा आसीत् ।

२०२१ तमे वर्षे झाङ्ग जिन्शुआङ्गः हेबेईप्रान्ते ताङ्गशाननगरस्वास्थ्यआयोगस्य निदेशकरूपेण कार्यं करिष्यति । अस्मिन् वर्षे मे-मासस्य ७ दिनाङ्के १६ तमे ताङ्गशाननगरपालिकाजनकाङ्ग्रेसस्य स्थायीसमितेः २६ तमे सत्रे ताङ्गशाननगरपालिकास्वास्थ्यआयोगस्य निदेशकपदात् झाङ्गजिन्शुआङ्गं निष्कासयितुं निर्णयः कृतः

अस्मिन् वर्षे ३० जनवरी दिनाङ्के १३ तमे सीपीपीसीसी ताङ्गशानसमितेः चतुर्थसमागमेन झाङ्ग जिन्शुआङ्गः ताङ्गशानसीपीपीसीसी इत्यस्य उपाध्यक्षत्वेन उपनिर्वाचितः। पदं स्वीकृत्य सप्तमासाभ्यधिकं यावत् तस्याः अन्वेषणं कृतम् ।

लु होङ्गकिउ, यस्य अस्मिन् समये झाङ्ग जिन्शुआङ्ग इत्यनेन सह मिलित्वा अन्वेषणं कृतम्, सः एकदा ताङ्गशान-नगरस्य कैपिङ्ग्-मण्डलस्य जिलाप्रमुखः, लुआन्क्सियन-मण्डलस्य पार्टी-समितेः सचिवः च अभवत्

२०१७ तमस्य वर्षस्य फरवरीमासे लु होङ्गकिउ ताङ्गशाननगरसर्वकारस्य दलनेतृत्वसमूहस्य सदस्यत्वेन नियुक्तः, अनन्तरं नगरपालिकग्रामीणकार्यस्य अग्रणीसमूहस्य उपनेतारूपेण कार्यं कृतवान् सा बहुवारं "ताङ्गशाननगरस्य नेता" इति रूपेण प्रासंगिककार्यक्रमेषु भागं गृहीतवती अस्ति ।

अधुना ताङ्गशान-नगरे बहवः जनानां अन्वेषणं कृतम् अस्ति ।

एप्रिलमासे ताङ्गशान-नगरस्य उपमेयरः ली जियान्झोङ्गः, ताङ्गशान-पीपुल्स्-काङ्ग्रेस-स्थायि-समितेः उपनिदेशकः, किआन्क्सी-मण्डलस्य पार्टी-समितेः सचिवः च ली-गुइफु-महोदयः, ताङ्गशान-पिपल्स-काङ्ग्रेस-स्थायि-समितेः पूर्वनिदेशकः गुओ-यान्होङ्ग्-इत्येतयोः च अन्वेषणं कृतम्

मेमासे ताङ्गशाननगरीयजनकाङ्ग्रेसस्य स्थायीसमितेः दलनेतृत्वसमूहस्य सचिवः निदेशकश्च याङ्गजी इत्यस्य अन्वेषणं कृतम् ।

जूनमासे ताङ्गशान-सामान्यविश्वविद्यालयस्य पार्टीसमितेः पूर्वसचिवस्य सन गुइशी-महोदयस्य, ताङ्गशान-नगरस्य उपमेयरस्य हाओ-झिजुन्-इत्यस्य च अन्वेषणं कृतम् ।

जुलैमासे ताङ्गशाननगरपालिकासमितेः स्थायीसमितेः सदस्यः, काओफेडियनजिल्लादलसमितेः सचिवः च होउ जू इत्यस्य अन्वेषणं कृतम् ।

अगस्तमासे ताङ्गशाननगरीयदलसमितेः स्थायीसमितेः सदस्यः प्रचारविभागस्य मन्त्री च ली ली, ताङ्गशाननगरस्य प्रथमस्तरीयनिरीक्षकः काओ क्वान्मिन् च इत्येतयोः अन्वेषणं कृतम्