समाचारं

दौयु दुसेन् : किशोरवयस्कानाम् अन्तर्जालस्य अधिकं उपयोगं साधनरूपेण कर्तुं मार्गदर्शनं कर्तव्यम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगनगरे अस्माकं संवाददाता ली जिंग् इत्यस्मात् प्रतिवेदनम्

१२ सितम्बर्-मासस्य अपराह्णे "अग्रणी स्वस्थ-अन्तर्जाल-उपार्जनानि" इति चीनीय-सामाजिक-विज्ञान-अकादमीयाः पत्रकारिता-सञ्चार-संस्थायाः, सामाजिक-विज्ञान-साहित्य-पत्रिकायाः, चीन-व्यापार-पत्रिकायाः ​​च आतिथ्यं कृतम्, तथा च मीडिया-सह-आयोजितम् चीनी सामाजिकविज्ञानस्य अकादमीयाः पत्रकारितासञ्चारसंस्थायाः संचारः युवाविकासशोधकेन्द्रं तथा "युवानीलपुस्तकम्: चीननाबालिकानां अन्तर्जालप्रयोगप्रतिवेदनम् (२०२४)" नवीनपुस्तकविमोचनं तथा उत्कृष्टानां विमोचनसमारोहः युवाविज्ञानस्य प्रौद्योगिक्याः च नवीनतायाः विकासस्य च प्रकरणाः बीजिंगनगरे आयोजिताः आसन्।

दु सेन, douyu के जनकार्यों के उपाध्यक्ष

"किशोराणां वृद्ध्यर्थं उपयुक्तं ऑनलाइन-स्थानं निर्मातुं मिलित्वा कार्यं करणं" इति गोलमेजचर्चायां डौयु-नगरस्य जनकार्याणां उपाध्यक्षः डु सेन् इत्यस्य मतं आसीत् यत् अन्तर्जालस्य वैज्ञानिकः तर्कसंगतः च उपयोगः केवलं उपयोगस्य न्यूनीकरणस्य अवधारणा नास्ति, परन्तु किशोरवयस्कानाम् अन्तर्जालस्य यथोचितरूपेण उपयोगं कृत्वा ज्ञानस्य प्रवेशाय मार्गदर्शनस्य आवश्यकता अपि।

डुसेन् इत्यनेन दर्शितं यत् इदानीं किशोरवयस्काः सूचनां प्राप्तुं अन्तर्जालस्य अधिकं उपयोगं कुर्वन्ति, अन्तर्जालस्य साधनरूपेण उपयोगस्य अनुपातः अद्यापि तुल्यकालिकरूपेण अल्पः अस्ति । "अतः यदा वयं अन्तर्जालस्य वैज्ञानिकप्रयोगस्य विषये वदामः तदा वयं युवानः अन्तर्जालस्य अधिकं उपयोगं साधनरूपेण कर्तुं मार्गदर्शनं कर्तुं शक्नुमः, यत्र शिक्षणं, मनोरञ्जनं, शौकः इत्यादयः सन्ति।

अधुना विभिन्नेषु अन्तर्जालमञ्चेषु नाबालिगानां कृते युवानां रक्षणस्य आदर्शाः सन्ति इति आशास्महे यत् किशोरवयस्काः अन्तर्जालस्य उपयोगं कुर्वन्तः तुल्यकालिकरूपेण सुरक्षिते वातावरणे भविष्यन्ति। परन्तु यत् ज्ञातव्यं तत् अस्ति यत् अद्यापि युवानां कृते अन्वेषणस्य विकासस्य च योग्याः बहवः भागाः सन्ति । यथा, अधुना बहवः नगरीयबालाः चीनस्य ग्राम्यक्षेत्राणां विषये बहु न जानन्ति ते न जानन्ति यत् ग्राम्यक्षेत्रं कीदृशं भवति, मार्गपार्श्वे सस्यानि कीदृशानि सन्ति। डु सेन् अवदत् यत् - "बहिः लाइव प्रसारणेषु वयं चीनस्य व्यापकं जगत् युवानां कृते दर्शयितुं अधिकं प्रवृत्ताः भविष्यामः।"

(सम्पादक: वू किंग समीक्षा: ली झेन्घाओ प्रूफरीडर: यान जिंगनिंग)

प्रतिवेदन/प्रतिक्रिया