समाचारं

lynk & co 09 पञ्चसीट् संस्करणं आधिकारिकतया सीमितसमयाय २१२,८०० मूल्येन प्रक्षेपितम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

कतिपयदिनानि पूर्वं ड्राइविंग् विजन इत्यनेन लिङ्क् एण्ड् को इत्यस्य अधिकारीण ज्ञातं यत् लिङ्क् एण्ड् को ०९ पञ्चसीटरसंस्करणं आधिकारिकतया प्रारब्धम्, यस्य आधिकारिकमार्गदर्शकमूल्यं २५८,८०० युआन्, सीमितसमये अनन्यमूल्यं २१२,८०० युआन् च अस्ति अस्मिन् समये lynk & co 09 चतुश्चक्रचालकस्य मॉडलेन पञ्चसीटरसंस्करणस्य आरम्भः कृतः, यत्र 1366mm अतिविस्तृतद्वितीयपङ्क्तिः अस्ति । सामान्यस्थितौ ट्रङ्कस्य आयतनं ६९१l भवति, द्वितीयपङ्क्तिं आसनानां अधः कृत्वा १५२२l यावत् प्राप्तुं शक्नोति ।

रूपस्य दृष्ट्या नूतनं कारं वर्तमानस्य सप्तसीट्-संस्करणस्य डिजाइनस्य उपयोगं निरन्तरं कुर्वन् अस्ति, तथापि बृहत्-आकारस्य सीधा-जलप्रपात-जालस्य, विभक्त-हेडलाइट्-डिजाइनस्य च उपयोगं करोति शरीरस्य पार्श्वरेखाः स्निग्धाः सन्ति, अग्रे द्वारस्य कञ्जस्य पृष्ठतः धातुः ट्रिम-पटलः अस्ति, येन दृश्यपदानुक्रमः वर्धते । नूतनं कारं २० इञ्च् चक्राणि सन्ति, ये शरीरस्य अनुपातेन सह अधिकं समन्वयिताः सन्ति ।

पृष्ठभागे थ्रू-टाइप् टेललाइट्स्, उभयतः कुलचत्वारि एग्जॉस्ट् आउटलेट् च उपयुज्यन्ते । शरीरस्य आकारस्य दृष्ट्या नूतनस्य कारस्य दीर्घता, विस्तारः, ऊर्ध्वता च वर्तमानस्य मॉडलस्य अनुरूपः अस्ति, अद्यापि ५०४२/१९७७/१७८०मि.मी., चक्रस्य आधारः २९८४मि.मी.

आन्तरिकस्य दृष्ट्या समग्रं आन्तरिकं वर्तमानमाडलेन सह सङ्गतं वर्तते सुगतिचक्रं आसनानि च nappa चर्मणा निर्मिताः सन्ति, अद्यापि च 12+6-इञ्च् केन्द्रीयनियन्त्रणपर्दे 8155 चिप् इत्यनेन सह सुसज्जितम् अस्ति अमाप-बैडु-योः द्वयनक्शैः सुसज्जितस्य अतिरिक्तं एआर-वास्तविकजीवनस्य नेविगेशन-कार्यं अपि अस्ति, यत् वाहनचालनकाले उत्तमं नेविगेशन-अनुभवं प्रदास्यति

पञ्चासनयुक्तस्य विन्यासस्य पृष्ठासनानि अधः तन्तुं समर्थयन्ति, आसनतापनेन च सुसज्जितानि सन्ति । अस्मिन् कारमध्ये १४ स्पीकरयुक्तं bose ऑडियो सिस्टम्, अग्रे पृष्ठे च पङ्क्तौ usb पोर्ट् द्वौ च सन्ति । इन्स्ट्रुमेण्ट्-पैनलः, यात्री-ट्रिम्-पैनलः, डोर-गार्ड-पैनलः च सर्वे एच्ड्-रियल्-एल्युमिनियम-ट्रिम्-पैनल-सहिताः सन्ति, येन उत्तमं बनावटं दृश्यते । ट्रङ्कस्य आयतनं ६९१l अस्ति, तथा च द्वितीयपङ्क्तिं आसनानां अधः कृत्वा १५२२l यावत् प्राप्तुं शक्नोति ।

शक्तिस्य दृष्ट्या अद्यापि नूतनकारः २.०t+४८v संयोजनस्य उपयोगं करोति, यस्य अधिकतमशक्तिः २५४ अश्वशक्तिः, शिखरटोर्क् च ३५० एनएम भवति २१५कि.मी./घण्टा के ।