समाचारं

"बीट्वीन् द क्रैक्स्" इति चलच्चित्रं नवम्बर् ८ दिनाङ्के प्रदर्शितं भविष्यति।ताओ सिनरान् स्वयमेव पलायितमाता भवितुं चुनौतीं ददाति।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथार्थविषयकं चलच्चित्रं "in between" इति अद्य आधिकारिकतया घोषितं, नवम्बर् ८ दिनाङ्के राष्ट्रव्यापिरूपेण प्रदर्शितं भविष्यति।एकस्मिन् समये ट्रेलरं पोस्टरं च प्रदर्शितं भविष्यति। अस्य चलच्चित्रस्य निर्देशनं लेखनं च गुओ डालु इत्यनेन कृतम् अस्ति, तत्र ताओ सिनरान्, झाओ सिनरान् च प्रथमवारं मुख्यनिर्माता, मुख्यनिर्माता, पर्यवेक्षकरूपेण च कार्यं करोति । यः स्वपुत्रीं बहिः कार्यं कर्तुं नेति, तस्याः गृहे गृहे वा पञ्जीकरणं नास्ति मम पुत्रीं स्वीकुर्वितुं शक्नुवन्तं प्राथमिकविद्यालयं अन्वेष्टुं तत्कालीनम्। तस्मिन् एव काले परित्यक्तस्य प्राथमिकविद्यालयस्य भित्तितः प्राचीनावशेषाः खनिताः आसन् अन्वेषणकाले काउण्टी-आपराधिकपुलिसस्य कप्तानः हान यान् (झाओ बिङ्गरुई इत्यनेन अभिनीतः) इत्यनेन ज्ञातं यत् अस्मिन् प्रकरणे बहुवर्षपूर्वस्य पञ्च किशोराः सम्मिलिताः सन्ति सर्वेषां हृदये एकः दरारः दृश्यते...

ताओ सिनरान् स्क्रीन-प्रतिबिम्बं विध्वंसयति, विद्यालयस्य बालिकायाः ​​कृते पलायित-मातृरूपेण परिणमति च

अन्तिमे ट्रेलरे ताओ सिनरान् स्वस्य पूर्वपर्दे चित्रं भङ्ग्य एकलमातुः ली किङ्ग्काओ इत्यस्य भूमिकां निर्वहति । दीर्घस्निग्धकेशाः ली किङ्ग्काओ इत्ययं बहु परिश्रमं कृतवती यत् तस्याः पुत्री बृहत्नगरे विद्यालयं गन्तुं शक्नोति, धनं अर्जयति स्म, उपहारं ददाति स्म, साहाय्यार्थं च याचते स्म अनेकाः कष्टानि तां पतितुं प्रेरितवन्तः . तथापि तस्याः पुत्रीयाः "अम्ब, त्वं किमर्थं महाविद्यालयं न गच्छसि" इति वचनं तां गहनविचारे पतितवती यत् झाओ बिङ्गरुई इत्यस्य वचनेन अभिनीतः पुलिसकर्मचारी "दशवर्षेभ्यः अधिकं पूर्वं किं घटितम् इति स्मर्यते वा" इति तस्याः हृदये रहस्यं उद्दीपितवान् यत् had been dusty for many years... preview चलचित्रस्य अन्ते एकः उत्खननकर्ता पुरातनं अवशेषं खनितवान्, यस्य तात्पर्यं दृश्यते यत् कथा सरलं नास्ति।

तस्मिन् एव समये प्रकाशितस्य निर्धारित-पोस्टरस्य उपरि ताओ सिनरान् नग्नः अस्ति, श्रान्तः किन्तु दृढनेत्रः, पुरतः स्थितं धुन्धलं आकृतिं निकटतया प्रेक्षते, यथा सः स्वस्य स्वस्य च कृते निर्गमनमार्गं अन्वेष्टुं प्रत्येकं दृश्यमानं अवसरं ग्रहीतुं इच्छति बालकाः। पोस्टरे "कः तस्याः रक्षणं कर्तुं शक्नोति?" सर्वं सत्यं प्रेक्षकाणां कृते प्रतीक्षते यत् ते तत् सिनेमागृहे व्यक्तिगतरूपेण प्रकाशयिष्यन्ति।

देशे विदेशे च चलच्चित्रमहोत्सवानां प्रेक्षकाणां महती प्रशंसा अभवत्, पर्दापृष्ठस्य स्वप्नशीलेन दलेन तेषां रक्षणं कृतम्

२०२४ तमे वर्षे न त्यक्तव्यं भावात्मकं कृतित्वेन "बीट्वीन् द सीम्स्" इति चलच्चित्रं २५ तमे शङ्घाई-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे, ३६ तमे चीन-स्वर्ण-मुर्गे-शत-पुष्प-चलच्चित्रमहोत्सवे, स्विट्ज़र्ल्याण्ड्-देशे ३८ तमे फ्राइबोर्ग्-अन्तर्राष्ट्रीय-चलच्चित्रमहोत्सवे, तथा च... the 44th portuguese film festival इति काल्पनिकचलच्चित्रमहोत्सवः इत्यादिषु अनेकेषु देशीविदेशीयचलच्चित्रमहोत्सवेषु प्रदर्शितम् । प्रथमः दर्शकसमूहः यः चलचित्रं दृष्टवान् सः चलच्चित्रस्य प्रशंसायां उदारः आसीत्, "सामाजिकविषयाणां निश्छलप्रस्तुतिः" "पूर्णमहिलादृष्टिकोणः" इति चलच्चित्रस्य प्रशंसाम् अकरोत्, प्रदर्शनानन्तरं बहवः दर्शकाः अद्यापि अश्रुपातं कृतवन्तः, येन चलच्चित्रस्य भावनात्मकतीव्रता प्रदर्शिता चलचित्रं।

"between the cracks" इति चलच्चित्रं मुख्यनिर्माता, मुख्यनिर्माता, पर्यवेक्षकरूपेण च ताओ सिनरान् इत्यस्य प्रथमं निश्छलं कार्यम् अस्ति चलच्चित्रस्य रक्षणार्थं पर्दापृष्ठे स्वर्णपदकदलम् अपि अस्ति "मालिश" "थ्री गॉर्ज्स्" इत्यादीनां चलच्चित्रेषु जिया झाङ्गके, गुआन् हू इत्यादीनां निर्देशकानां सम्पादननिर्देशकः कोङ्ग जिन्लेई, "द लोस्ट गर्ल्", "द लास्ट नाइट् ऑन अर्थ्" इत्यादीनां चलच्चित्रेषु ध्वनिनिर्देशकः ली दानफेङ्गः ", "snow in may" तथा "drunk and dreaming" "dead" and "the gentle shell" इत्यादीनां चलच्चित्रेषु छायाचित्रनिर्देशकः xu zhijun, "xiaowei" तथा "we travel together" इत्येतयोः कलानिर्देशकः li xinhe च । , मिलित्वा पर्दापृष्ठे स्वप्नस्य दलं निर्मान्ति। पर्दापृष्ठस्य शक्तिशालिनः पङ्क्तिः, प्रत्येकं असंख्याभिः कृतिभिः सह, मिलित्वा "in between" इति चलच्चित्रस्य निर्माणं कृतवान्, यत् चलच्चित्रस्य उत्कृष्टगुणवत्तां दर्शयति

"between the cracks" इति चलच्चित्रस्य निर्माणं tianjin xintai culture media co., ltd. तथा beijing xingguang yaolai culture media co., ltd.