समाचारं

फीनिक्स सिनेमा प्रबन्धकः अनुक्रमणिका

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के "ए फॉल आफ् शेम्" इति चलच्चित्रस्य निर्देशनं गुआङ्गी, यू किउशी च कृतवन्तौ, यत्र यू गुआङ्गी, यू किउशी, फू डी, झाङ्ग क्सुन च पटकथालेखकाः आसन्, तथा च किआओ शान्, लियू यिटी, बाओ बेयर, झाओ लोन्घाओ, ८. झोउ दयोङ्ग्, तथा मा ली ” इति मुक्तं भविष्यति । ifeng.com entertainment इत्यस्य "phoenix theatre manager index" इत्यनेन देशे सर्वत्र बहवः अग्रपङ्क्ति-नाट्यकर्मचारिणः एकत्रिताः येन चलच्चित्रस्य बक्स्-ऑफिस-भविष्यवाणीः कृताः । नाट्यगृहप्रबन्धकः चलच्चित्रस्य विषये टिप्पणीं कृतवान् यत् चलच्चित्रस्य प्रचारः प्रायः नास्ति तथा च बक्स् आफिसस्य सम्भावना चिन्ताजनकाः सन्ति। अस्य चलच्चित्रस्य अन्तिमः बक्स् आफिसः ४६.२५ मिलियनं, चलच्चित्रस्य समयसूचनानुपातः १०.८%, समग्रः स्कोरः ५.९ अंकाः च इति अपेक्षा अस्ति

१३ सेप्टेम्बर् दिनाङ्के १०:१९ वादनपर्यन्तं चलच्चित्रस्य प्रदर्शनात् पूर्वविक्रयात् च कुलबक्स् आफिसः १४३३ लक्षः आसीत् ।

ifeng.com entertainment इत्यनेन चलच्चित्रस्य विषये भविष्यवाणीं कर्तुं अनेके नाट्यप्रबन्धकाः आमन्त्रिताः आसन् ।

नाट्यगृहप्रबन्धकः प्रबन्धकः जू : चलच्चित्रस्य प्रचारः वितरणं च तुल्यकालिकरूपेण दुर्बलम् अस्ति, अन्यथा गुणवत्तायाः परवाहं न कृत्वा, तस्य बक्स् आफिस-मध्ये १० कोटिभ्यः अधिकं अर्जनं भविष्यति इति अपेक्षा अस्ति, तथा च एषा विधा दुर्लभा अस्ति

नाट्यगृहस्य प्रबन्धकः जेसनः चलच्चित्रं दृष्टवान् : पङ्क्तिः गतवर्षस्य "अपरिचितजीवनस्य" इव किञ्चित् अस्ति, परन्तु निर्देशकः सुप्रसिद्धः नास्ति, मूलतः प्रचारः नास्ति, तथा च बक्स् आफिसस्य सम्भावना चिन्ताजनकाः सन्ति।

नाट्यप्रबन्धकः प्रबन्धकः झू : हास्यस्य अद्यापि स्पष्टः विधायाः लाभः अस्ति, विशेषतः यतः मध्यशरदमहोत्सवे एषः एव एकमात्रः हास्यः अस्ति, अतः अहम् अस्य एकस्य प्रदर्शनस्य विषये अत्यन्तं आशावादी अस्मि।

नाट्यप्रबन्धकः प्रबन्धकः लियू : एतत् चलच्चित्रं "अपरिचितजीवनम्" इव इति शङ्का वर्तते, मा ली इत्यस्य भूमिका च अतीव लघु भवितुम् अर्हति ।

फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्कः देशे सर्वत्र अनेक-प्रथम-स्तरीय-सिनेमा-शृङ्खला-कर्मचारिणः एकत्र आनयति यत् ते पञ्च-आयामेभ्यः चलच्चित्र-बाजार-प्रवृत्तीनां मूल्याङ्कनं भविष्यवाणीं च कुर्वन्ति, येषु सन्ति: कलाकार-शक्तिः, निर्देशकस्य शक्तिः, निर्माण-परिष्कारः, प्रचार-वितरण-प्रभावाः, व्यापक-रेटिंग् च सिनेमा-व्यावसायिकानां दृष्ट्या, सहज-बहु-आयामी-चित्रैः सह मिलित्वा, एतत् उद्योगाय वास्तविकं, ताजां, बहुमूल्यं च सन्दर्भ-दत्तांशं प्रदाति, सिनेमा-शृङ्खलानां प्रवृत्तेः कृते घण्टा-वेदरः भवितुम् प्रयतते, अपि च प्रेक्षकाणां कृते द्रष्टुं चयनार्थं सन्दर्भं प्रदाति चलचित्रं अफलाइनम्।