समाचारं

topbrand|fashion platform slikk इत्यस्य वित्तपोषणं प्राप्यते asos इत्यनेन स्वस्य ब्राण्ड् top...

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सम्पादक |

-वित्तपोषणसमाचार- २.

फैशनमञ्चः स्लिक् बीजगोलरूपेण ३,००,००० डॉलरं संग्रहयति

चित्र स्रोतः : ब्राण्ड आधिकारिक

अद्यैव भारतीयफैशनमञ्चः स्लिक् इत्यनेन वित्तपोषणस्य बीजपरिक्रमे ३,००,००० अमेरिकीडॉलर् (२५ मिलियनरूप्यकाणि) संग्रहितम्, यस्य उपयोगः स्वस्य द्रुतफैशनवितरणव्यापारस्य विस्तारार्थं भविष्यति एतस्य धनस्य दौरस्य उपयोगः वर्धमानं उपभोक्तृमागधां पूरयितुं १०० तः अधिकानां फैशनब्राण्ड्-विस्तारस्य, परिचालन-दक्षतां, इन्वेण्ट्री-प्रबन्धन-स्तरस्य च उन्नयनार्थं बृहत्-अन्धकार-भण्डारं उद्घाटयितुं, बेङ्गलूरु-नगरस्य ७०% यावत् वितरण-कवरेज-विस्तारार्थं च मञ्चस्य सहायतायै भविष्यति

२०२४ तमे वर्षे स्थापितं स्लिक् इत्यस्य उद्देश्यं ६०-मिनिट्-पर्यन्तं द्रुत-वितरण-सेवाः प्रदातुं भारतीय-द्रुत-फैशन-उद्योगस्य परिवर्तनं कर्तुं वर्तते, यत्र मुख्यतया जेनरेशन जेड्, मिलेनियल-जनाः च लक्ष्यं कृत्वा, ये स्वस्य आवेग-शॉपिङ्ग्-अभ्यासैः प्रसिद्धाः सन्ति (ब्राण्ड आर्क) २.

सम्पादकस्य टिप्पणी : १.

अद्यत्वे जेनरेशन जेड् तथा सहस्राब्दीयजनाः द्रुतफैशनब्राण्ड्-समूहस्य बृहत्तमाः लक्ष्यसमूहाः सन्ति, स्लिक् अस्य समूहस्य आकर्षणार्थं नूतनानां उत्पादानाम् त्वरिततायै वित्तपोषणस्य एतस्य दौरस्य उपयोगं करिष्यति, तथैव तेभ्यः अधिकं अद्वितीयं सुविधाजनकं च शॉपिंग-अनुभवं प्रदास्यति |.

डीटीसी फैशन ब्राण्ड् थिएटर् इत्यनेन प्री-सीरीज ए वित्तपोषणं १५ लक्षं अमेरिकीडॉलर् सम्पन्नम्

चित्र स्रोतः : ब्राण्ड आधिकारिक

अद्यतने डीटीसी फैशन ब्राण्ड् थिएटर् इत्यनेन प्रथ वेञ्चर्स् इत्यस्य नेतृत्वे वित्तपोषणस्य प्री-ए-दौरे प्रायः १.२५ अर्बरूप्यकाणि (लगभग १५ मिलियन अमेरिकी-डॉलर्) संग्रहितानि, यत्र विद्यमानाः एन्जिल् निवेशकाः अपि भागं गृहीतवन्तः धनस्य एतस्य दौरस्य उपयोगः नूतनेषु चैनलेषु विकासाय, अफलाइनव्यापारस्य विस्ताराय, डिजाइनपुनरावृत्ति-उत्पादन-प्रक्रियासु त्वरिततायै च भविष्यति ।

नाट्यगृहस्य स्थापना २०२१ तमे वर्षे अभवत्, तत्र महिलानां फैशन-उत्पादानाम्, यथा जूता, मोजा, ​​इत्रं, पुटं च केन्द्रितम् अस्ति । तया प्रदत्ताः उत्पादाः, येषां मूल्यं औसतेन ९०० तः ४,००० रुप्यकाणां मध्ये भवति, तेषां विक्रयणं तस्य डीटीसी-जालस्थलस्य, प्रमुख-ई-वाणिज्य-मञ्चानां माध्यमेन च भवति । (ब्राण्ड आर्क) २.

सम्पादकस्य टिप्पणी : १.

थिएटरस्य कृते, एतत् वित्तपोषणस्य एतस्य दौरस्य उपयोगं करिष्यति, यत् स्वस्य गहनफैशनविशेषज्ञतायाः, सशक्तस्य ब्राण्ड्-निर्माणस्य, स्टार्टअप-विस्तारस्य च क्षमतायाः च सह मिलित्वा भारतीय-विपण्ये अद्वितीयं स्थानं धारयिष्यति |.

द्रुतफैशनब्राण्ड् asos इत्ययं स्वस्य ब्राण्ड् topshop तथा topman इति विक्रयति

चित्र स्रोतः : ब्राण्ड आधिकारिक

अधुना एव ब्रिटिश-फास्ट्-फैशन-ब्राण्ड् asos-इत्यनेन डेनिश-अर्बपति-एण्डर्स्-होल्च्-पोव्ल्सेन्-इत्यस्य होल्डिङ्ग्-कम्पनी-हार्टलैण्ड्-इत्यनेन सह नूतनं संयुक्त-उद्यम-सम्झौता कृता, यत् सः स्वस्य ब्राण्ड्-टॉप्शॉप्-टॉप्मैन्-इत्येतयोः बहुमत-भागं १८ कोटि-पाउण्ड्-मूल्येन विक्रेतुं शक्नोति

चतुर्थे त्रैमासिके व्यवहारः सम्पन्नः भविष्यति इति अपेक्षा अस्ति, ततः परं हार्टलैण्ड् संयुक्त उद्यमस्य ७५% भागं धारयिष्यति, यस्य मूल्यं १३५ मिलियन पाउण्ड् अस्ति, शेषं २५% भागं एएसओएस इत्यस्य धारयिष्यति तदतिरिक्तं संयुक्तोद्यमः asos इत्यस्मै topshop तथा topman ब्राण्ड् कृते "आंशिकं डिजाइनं वितरणं च अधिकारं" प्रदास्यति, asos इत्यनेन च कतिपयानि रॉयल्टीं दातुं प्रवृत्ताः भविष्यन्ति (ब्राण्ड आर्क) २.

सम्पादकस्य टिप्पणी : १.

एएसओएस कृते एतत् कदमः सुनिश्चितं करिष्यति यत् सः topshop तथा topman ब्राण्ड्-उत्पादानाम् ऑनलाइन-विक्रयं निरन्तरं कर्तुं शक्नोति, तथा च अधिक-कुशलतया पूंजी-आवंटनं प्रति ध्यानं दातुं शक्नोति |.

emami इत्यनेन d2c men’s grooming brand the man company इत्यस्य अधिग्रहणं भविष्यति

चित्र स्रोतः : ब्राण्ड आधिकारिक

अधुना एव भारतीयः एफएमसीजी-विशालकायः इमामी इत्यनेन घोषितं यत् सा d2c men’s grooming ब्राण्ड् the man company इत्यस्य अधिग्रहणं सर्वनगदरूपेण करिष्यति। सम्प्रति एमामी इत्यस्य समीपे द म्यान् कम्पनीयाः ५०.४% भागः पूर्वमेव अस्ति, शेषं ४९.६% भागं १.७७६ अरब भारतीयरूप्यकाणां कृते अधिग्रहणं करिष्यति इति लेनदेनं मासत्रयेण अन्तः सम्पन्नं भविष्यति इति अपेक्षा अस्ति

२०१५ तमे वर्षे भीषमभटेजा, हितेशधिङ्गरा, परवेशकुमारेन च स्थापिता द मैन् कम्पनी शैम्पू, बॉडी वॉश, दाढ्यतैलं, हेयरजेल्, इत्रं च इत्यादीनां पुरुषाणां ग्रूमिंग् उत्पादानाम् एकां श्रेणीं प्रदातुं प्रतिबद्धा अस्ति (ब्राण्ड आर्क) २.

सम्पादकस्य टिप्पणी : १.

अस्य लेनदेनस्य समाप्तेः अनन्तरं द मैन् कम्पनी इत्यस्य मूलकम्पनी हेलिओस् लाइफस्टाइल प्राइवेट् लिमिटेड् इमामी इत्यस्य पूर्णस्वामित्वयुक्ता सहायककम्पनी भविष्यति। एतेन कदमेन उच्चस्तरीयपुरुषसज्जनक्षेत्रे इमामी इत्यस्य विपण्यस्थानं अधिकं सुदृढं भविष्यति।

बहिः परिधानस्य ब्राण्ड् "arc'teryx" न्यूयॉर्कनगरे विश्वस्य बृहत्तमं प्रमुखं भण्डारं उद्घाटयति

चित्र स्रोतः : ब्राण्ड आधिकारिक

अधुना एव आर्क’टेरिक्सस्य विश्वस्य बृहत्तमः प्रमुखः भण्डारः न्यूयॉर्कनगरे भव्यरूपेण उद्घाटितः । न्यूयॉर्कनगरस्य ५८० ब्रॉडवे इत्यत्र अयं भण्डारः अस्ति, यत्र १४,१६४ वर्गफीट् क्षेत्रफलं व्याप्य द्विमहलीयः भण्डारः अस्ति । प्रथमतलं rebird सेवाकेन्द्रं तथा च "regear" इति सेकेण्डहैण्ड् वस्त्रक्षेत्रम् अस्ति एतत् प्रथमवारं यत् arc'teryx इत्यनेन भण्डारस्य द्वितीयतलस्य ए -frame cafe and event function area arc'teryx इत्यस्य मुख्यानि product lines तथा veilance series अपि अत्र प्रदर्शितानि सन्ति।

उद्घाटनस्य उत्सवस्य कृते आर्क'टेरिक्स् इत्यनेन विशेषाणि कार्याणि अपि आयोजितानि, यत्र ग्राहकानाम् निःशुल्कं कॉफीं प्रदातुं, एकदिवसीयं उत्पादमरम्मतं, सफाई, अन्यसेवाः च अभवन् (ब्राण्ड आर्क) २.

सम्पादकस्य टिप्पणी : १.

न्यूयॉर्कनगरस्य ब्रॉडवे इत्यत्र आर्क'टेरिक्सस्य प्रमुखभण्डारस्य उद्घाटनेन उपभोक्तृभ्यः अधिकं आरामदायकं स्थलं प्रदास्यति एतत् dtc मॉडलं क्रीडितुं नूतनानां मार्गानाम् अन्वेषणार्थं ब्राण्डस्य अन्यः प्रयासः अपि अस्ति, यत् आर्क'टेरिक्सस्य ब्राण्ड् जागरूकतां अधिकं विस्तारयिष्यति तथा च प्रभावः।

walmart इत्यनेन stockx इत्यनेन सह साझेदारी कृत्वा क्रीडाजूतावर्गस्य विस्तारे सहायता भवति

अद्यैव वालमार्ट् इत्यनेन सुप्रसिद्धेन मार्केट् मञ्चेन सह रणनीतिकसहकार्यस्य घोषणा कृता यत् वालमार्ट मार्केट् स्टॉक्एक्स् इत्यस्य प्रथमः सामरिकः मार्केट् विक्रयचैनलः भविष्यति। stockx उत्पादानाम् प्रथमः बैचः आधिकारिकतया walmart.com इत्यत्र १७ सितम्बर् दिनाङ्के प्रारम्भः भविष्यति, यदा शतशः पूर्वसत्यापिताः स्नीकर् उपलभ्यन्ते, यत्र नाइक जॉर्डन् १s, जॉर्डन् ४s, जॉर्डन् १ ट्रेविस् स्कॉट्स् इत्यादीनि लोकप्रियशैल्याः सन्ति

stockx इति एकं विपण्यस्थानं यत् क्रेतारः विक्रेतारश्च जूतानां, वस्त्रस्य, इलेक्ट्रॉनिक्सस्य, संग्रहणीयवस्तूनाञ्च कृते अनामरूपेण बोलीं दातुं शक्नुवन्ति, यत्र वास्तविकसमयस्य बोलीमूल्यानि वर्तमानमागधां प्रतिबिम्बयन्ति (ब्राण्ड आर्क) २.

सम्पादकस्य टिप्पणी : १.

एतत् सहकार्यं न केवलं walmart इत्यस्य ग्राहकानाम् आधारस्य विस्तारं करिष्यति, अधिकान् नूतनान् ग्राहकानपि आकर्षयिष्यति, अपितु stockx विक्रेतृभ्यः विशालग्राहकपर्यन्तं गन्तुं अवसरान् अपि प्रदास्यति।

supreme x jacob &co सहकारिणी गहना श्रृङ्खला विक्रयणार्थं भविष्यति

चित्र स्रोतः : ब्राण्ड आधिकारिक

अधुना एव उच्चमार्गस्य ब्राण्ड् सुप्रीम तथा उच्चस्तरीय आभूषणब्राण्ड् जैकब् एण्ड् कम्पनी इत्यनेन निर्मिताः सामानाः अपि अस्मिन् सप्ताहे विक्रयणार्थं भविष्यन्ति। द्वादशराशिपशूनां विषयरूपेण द्वयोः पक्षयोः उपयोगेन १४k सुवर्णेन, स्टर्लिंग् रजतेन च लटकनहारस्य द्वौ सेट् निर्मितौ । (ब्राण्ड आधिकारिक) .

सम्पादकस्य टिप्पणी : १.

फैशन-प्रवृत्तिनिर्मातृत्वेन सुप्रीम-संस्थायाः बहुभिः ब्राण्ड्-सहकार्यं पूर्वमेव कृतम् अस्ति .

रीबॉक् बार्बी-विषयकं स्नीकर्-पङ्क्तिं प्रारभते

चित्र स्रोतः : ब्राण्ड आधिकारिक

अधुना एव रीबॉक् बार्बी च सहकार्यस्य घोषणां कृतवन्तौ, अस्मिन् मासे पक्षद्वयं बार्बी-विषयकं स्नीकर-श्रृङ्खलां प्रारभ्यते । अस्मिन् पदार्पणे जूताशैल्याः त्रीणि सन्ति: "bb 4000 ii", "club c extra" तथा "floatzig 1" इति । "floatzig 1" इत्येतत् पाले गुलाबीवर्णे आधारितम् अस्ति, यत् शाहीनीलवर्णस्य, नेवीनीलवर्णस्य च विपरीतम् अस्ति, तथा च reebok इत्यस्य हस्ताक्षरप्रदर्शनप्रौद्योगिकी अपि समाविष्टा अस्ति । "bb 4000 ii" रेट्रो-आधुनिकशैल्याः संयोजनं करोति, रेट्रो-बास्केटबॉल-जूतानां स्वरूपे गुलाबी-विवरणं प्रविशति । "क्लब सी एक्स्ट्रा" मृदुगुलाबी हाइलाइट् तथा बनावटयुक्ता उपरिभागः अस्ति, अतिशयोक्तिपूर्णः मञ्चः मोटः तलवः विशेषतया नेत्रयोः आकर्षकः अस्ति । barbie x reebok सहयोगश्रृङ्खला reebok इत्यस्य आधिकारिकजालस्थले तथा निर्दिष्टविक्रेतृषु २० सितम्बर् दिनाङ्के उपलभ्यते। (ब्राण्ड आधिकारिक) .

सम्पादकस्य टिप्पणी : १.

द्रष्टुं शक्यते यत् रीबॉक्-बार्बी-योः मध्ये अयं सहकार्यः क्रीडाशैल्याः गुलाबीशैल्या सह संयोजयति, उपभोक्तृणां कृते अधिकं आश्चर्यजनकं दृश्यप्रभावं निर्माति तदतिरिक्तं जूतानां अतिरिक्तं पक्षद्वयं बार्बी-विषयकं वस्त्रं अपि प्रक्षेपयिष्यति, यत् मुक्तस्य अनन्तरं अत्यन्तं नेत्रयोः आकर्षकं भविष्यति इति मम विश्वासः।

zara पूर्व ysl निर्देशकः stefano pilati इत्यनेन सह सहकारिश्रृङ्खलां प्रारभते

अद्यैव जारा इत्यनेन फैशन डिजाइनर स्टीफनो पिलाटी इत्यनेन सह अनन्यसहकार्यस्य घोषणा कृता - एषा पुरुषाणां वस्त्रस्य ५० शैल्याः, महिलानां वस्त्रस्य ३० शैल्याः च, तथैव दर्जनशः बैग्-उपकरणं च अक्टोबर्-मासस्य आरम्भे भण्डारेषु प्रक्षेपणं भविष्यति इति अपेक्षा अस्ति पेरिस-फैशन-सप्ताहस्य समये एकं शो आयोजयन्ति।

स्टीफनो पिलाटी मिलाननगरस्य यूरोपीयडिजाइनसंस्थायाः स्नातकपदवीं प्राप्तवान्, नीनो सेरुटी, अरमानी इत्यादीनां ब्राण्ड्-संस्थानां कृते कार्यं कृतवान् । २००२ तमे वर्षे सः यवेस् सेण्ट् लॉरेण्ट् इत्यस्य मुख्यः डिजाइनरः अभवत्, २०१२ तमे वर्षे सः एर्मेनेगिल्दो ज़ेग्ना इत्यस्य कृते सृजनात्मकनिर्देशकरूपेण कार्यं कृतवान् । (ब्राण्ड आधिकारिक) .

सम्पादकस्य टिप्पणी : १.

ज्ञातव्यं यत् स्टीफनो पिलाटी अपि प्रथमेषु डिजाइनरषु अन्यतमः आसीत् यः समावेशी, लैङ्गिक-द्रव-फैशनस्य प्रचारं कृतवान् । जारा इत्यनेन सह एतत् सहकार्यं उपभोक्तृणां कृते अधिकानि आश्चर्यं जनयितुं शक्नोति।

tom ford आधिकारिकतया हैदर एकरमैन् इत्यस्य नूतनस्य सृजनात्मकनिर्देशकस्य घोषणां करोति

चित्र स्रोतः : ब्राण्ड आधिकारिक

अधुना एव पेरिसदेशस्य डिजाइनरः हैडर एकरमैन् टॉम फोर्डस्य नूतनः सृजनात्मकनिर्देशकः नियुक्तः । सः महिलावस्त्रं, पुरुषवस्त्रं, उपसाधनं, चक्षुषी च इत्यादीनां सर्वेषां फैशन-उत्पादानाम् उत्तरदायी भविष्यति, "समग्र-ब्राण्ड्-कृते सृजनात्मकदृष्टिम् अपि निर्देशयिष्यति" इति

हैदर एकरमैनस्य हाले एव पुनरावृत्तिपत्रे जीन्-पॉल गॉल्टियर इत्यनेन सह सहकार्यं कृत्वा अस्मिन् वर्षे मेमासे कनाडा हंसस्य प्रथमः सृजनात्मकनिर्देशकः भवितुं च अन्तर्भवति। ततः पूर्वं सः स्वस्य एव नामधेयस्य फैशनब्राण्डस्य पतङ्गं कृतवान् आसीत्, एलवीएमएच-स्वामित्वस्य बर्लुटी इत्यस्य सृजनात्मकनिर्देशकरूपेण च कार्यं कृतवान् । (ब्राण्ड आधिकारिक) .

सम्पादकस्य टिप्पणी : १.

कार्यभारं स्वीकृत्य टॉम फोर्डस्य कृते डिजाइनं कृतं हैडर एकर्मैन् इत्यस्याः प्रथमः फैशन शो अपि आगामिवर्षे मार्चमासे पेरिस् फैशन सप्ताहे २०२५ तमस्य वर्षस्य शरद-शीतकालस्य महिलानां परिधानप्रदर्शनं भविष्यति।

top her|महिलानां वृद्धिमूल्यं व्यावसायिकमूल्यं च अभिलेखनम्

ऊर्ध्वाधर परिशुद्धता माध्यमः तस्याः अर्थव्यवस्था एकीकृतविपणनम्|दत्तांशवृद्धिनिर्णयनिर्माणम्<उच्चशुद्धसम्पत्त्याः सामाजिक अर्थव्यवस्था

बीजिंग·शंघाई·हांगकांग·न्यूयॉर्क·लंदन·वैंकूवर|[email protected]

प्रतिवेदन/प्रतिक्रिया