समाचारं

सः गर्वितः, स्तब्धः, ततोऽपि अधिकं भावविह्वलः च आसीत्!丨युन्नान्-नगरे ३६५ दिवसायुषः इति वस्तु अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के पेरिस्-पैरालिम्पिक-क्रीडायां भागं गृहीतवन्तः युन्नान्-प्रान्तस्य कुलम् १४ क्रीडकाः, प्रशिक्षकाः, कर्मचारी च पेरिस्-नगरात् कुन्मिङ्ग्-नगरं प्रत्यागतवन्तः ।
ज़ौ लियन्काङ्गः पेरिस्-नगरात् प्रत्यागत्य कुन्मिङ्ग्-नगरम् आगतः । फोटो झोउ कैन द्वारा
पुष्पैः परितः युन्नान-तैरकः ज़ौ लियन्काङ्गः स्वगृहं प्रत्यागत्य सर्वैः सह स्वस्य भावनां साझां कृतवान् यत् "मम गृहनगरस्य जनानां धन्यवादः यत् ते विकलाङ्गानाम् कृते क्रीडासु ध्यानं ददति। गृहं गन्तुं साधु भवति।
पेरिस-पैरालिम्पिक-क्रीडायां पुरुष-महिला-मिश्रित-४x५० मीटर्-मेड्ले-रिले-क्रीडायाः २० मिनिट्-पर्यन्तं स्पर्धायाः अन्तिम-क्रीडायां चीन-दलेन २ निमेष-२४ सेकेण्ड्, ८३ सेकेण्ड्-समयेन चॅम्पियनशिपं जित्वा विश्वविक्रमं भङ्गं कृतम् दलस्य सदस्येषु अन्यतमः इति नाम्ना ज़ौ लियन्काङ्गः अपि स्वसहयोगिभिः सह पेरिस् पैरालिम्पिकस्य सर्वोच्चमञ्चे स्थितवान् ।
अस्मिन् स्पर्धायां चीनीयक्रीडाप्रतिनिधिमण्डलेन प्राप्तं ७०तमं स्वर्णपदकं, १९८४ तमे वर्षे स्टोक् मण्डेविल् तथा न्यूयॉर्कपैरालिम्पिकक्रीडायां प्रथमं स्वर्णपदकं प्राप्तस्य ६००तमं ग्रीष्मकालीनपैरालिम्पिकस्वर्णपदकं अपि अस्ति
पेरिस-पैरालिम्पिक-क्रीडायां पुरुषाणां महिलानां च मिश्रित-४x५० मीटर्-मेडली-रिले-क्रीडायां स्वर्णपदकं प्राप्तवती
ज़ौ लियन्काङ्गस्य जन्म १९९५ तमे वर्षे युन्नान्-राज्यस्य कुजिङ्ग्-नगरे अभवत् ।सः रियो-पैरालिम्पिक-क्रीडासु, टोक्यो-पैरालिम्पिक-क्रीडासु, पेरिस्-पैरालिम्पिक-क्रीडासु च भागं गृहीतवान् सः पैरालिम्पिक-क्रीडायां "त्रयाणां राजवंशानां दिग्गजः" अस्ति "यावत् मम शरीरं अद्यापि सुस्पर्धात्मकदशायां मां समर्थयितुं शक्नोति तावत् अहं अद्यापि स्वदेशस्य कृते अविचलितरूपेण युद्धं करिष्यामि।"
गतवर्षे चोटितः भवितुं प्रतिकूलपरिस्थितौ ज़ौ लियन्काङ्गः अद्यापि कठिन-क्रीडा-पूर्व-सज्जतां सम्पन्नं कर्तुं, प्रतियोगिता-कार्यं च सम्पन्नं कर्तुं स्वस्य दृढ-इच्छा-गुणवत्तायाः उपरि अवलम्बितवान्, एतत् युन्नान-विकलाङ्ग-क्रीडकानां दृढशैल्याः सर्वोत्तमम् प्रमाणम् अस्ति
अस्मिन् पैरालिम्पिकक्रीडायां युन्नाननगरस्य विकलाङ्गाः क्रीडकाः कुलम् १ स्वर्णपदकानि ३ कांस्यपदकानि च प्राप्तवन्तः ।
मार्गदर्शनम् : चीनस्य साम्यवादीदलस्य युन्नानप्रान्तीयसमितेः प्रचारविभागः
produced by: क्लाउड न्यूज क्लाउड न्यूज लोकसेवा विज्ञापन एकीकृत मीडिया स्टूडियो
समन्वयक : झांग जुन्हुई
कला सम्पादकः : लिन ज़ियान्फु
युन्नान दैनिक-मेघ समाचार सम्पादक: दाई फी
प्रतिवेदन/प्रतिक्रिया