समाचारं

२०२४ तमस्य वर्षस्य चीन-टेनिस् ओपन-क्रीडायाः आरम्भः भवितुं प्रवृत्तः अस्ति, झेङ्ग-किन्वेन् भागं गृह्णीयात्, एतानि च मुख्यविषयाणि →

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ चीन टेनिस ओपन
२३ सितम्बरतः ६ अक्टोबरपर्यन्तं भविष्यति
राष्ट्रियटेनिसकेन्द्रे आयोजितम्
स्त्रीपुरुषाणां मध्ये विश्वे प्रथमस्थानं प्राप्तवान्
पापिकः स्वियाटेकः च
तथा च झेङ्ग किन्वेन् इत्यादयः बहवः उत्तमाः क्रीडकाः
अस्मिन् वर्षे स्पर्धायां भागं गृह्णीयात्
तान् अधः गणयन्तु
तत्र १७ ग्राण्डस्लैम् एकलविजेतारः भविष्यन्ति
२०२४ तमे वर्षे चाइना ओपन-क्रीडायां क्रीडन्
एकलक्रीडायाः कृते चीनीयक्रीडकानां संख्या
अपि च अद्यपर्यन्तं सर्वोत्तमं निर्मितवान्
चीन-ओपन-क्रीडायाः अनेकानां क्रीडकानां वृद्ध्या सह अभवत्
जोकोविच् ६ वारं चाइना ओपन पुरुष एकलविजेतृत्वं प्राप्तवान् अस्ति
अत्र नाडाल् विश्वस्य प्रथमक्रमाङ्कं प्रति प्रत्यागतवान्
अत्र सेरेना विलियम्सः, शारापोवा, बर्डिच्...
अस्मिन् क्षेत्रे बहवः तारकक्रीडकाः क्रीडितवन्तः
अतीतं पश्चात् पश्यन्
२००४ तमे वर्षे
बीजिंग-नगरस्य दक्षिणतृतीय-रङ्ग-मार्गे गुआङ्गकै-क्रीडाङ्गणे चीन-ओपन-क्रीडायाः
वृद्धिं प्रति प्रथमं सोपानं गृह्यताम्
२०११
चाइना ओपन इत्यत्र नूतनं मुख्यं स्थलम् अस्ति
अर्थात् १५,००० जनानां निवासः भवति
हीरककोर्टः प्रत्याहार्य छतयुक्तः
तदनन्तरम्
रात्रौ क्रीडादर्शनाय "प्रतिरूपं" रचयन्तु
उड्डयनबिडालस्य केबलमार्गस्य च कॅमेराप्रणालीनां परिचयः
"गरुड नेत्र", इलेक्ट्रॉनिक रेखा विभाजन प्रणाली आदि सुधारें।
उन्नयनस्य एकः श्रृङ्खला
डायमण्ड् स्टेडियमं घरेलुरूपेण कृत्वा
प्रमुखं क्रीडादर्शनगन्तव्यम्
२०२४ तमे वर्षे चीन-ओपन-क्रीडा अपि प्रतीक्षायोग्यः अस्ति
महिलाप्रतियोगितायाः विस्तारः ९६ ड्रॉपर्यन्तं अभवत्
पुरुषाणां आयोजनं "तारक"-स्वादेन परिपूर्णम् अस्ति
अधिकाः उत्कृष्टाः क्रीडकाः प्रतियोगितायां भागं गृह्णन्ति
एतदर्थं आयोजकसमित्या क्रीडकानां विश्रामगृहस्य नवीनीकरणं कृतम्
खिलाडी क्रियाकलापक्षेत्रस्य नवीनीकरणं विस्तारश्च
तथा च युगपत् विशेषसांस्कृतिक-अनुभव-क्रियाकलापानाम् सज्जीकरणं कुर्वन्तु
आशासे यत् चीन ओपन-क्रीडायाः यात्रायां क्रीडकानां साहाय्यं करिष्यति
भिन्नं वर्णं योजयन्तु
प्रेक्षकानुभवः अपि अधिकं सुदृढः भविष्यति
"एक-विराम" सेवा अन्तर्भवति
क्रीडादर्शनं, भोजनं, अनुभवः इत्यादयः बहवः पक्षाः
उदाहरणतया
अस्मिन् वर्षे चीन ओपन इत्यनेन स्वस्य ऑनलाइनसेवानां उन्नयनं कृतम्
लघु कार्यक्रमस्य माध्यमेन
प्रेक्षकाः आरक्षणं सम्पन्नं कृत्वा टिकटं क्रेतुं शक्नुवन्ति
वास्तविकसमयस्य स्कोरसूचनाः पश्यन्तु
नेविगेशन प्रश्न गन्तव्य
भोजनस्य बुकिंगं तथा च परिचालनस्य श्रृङ्खला
इवेण्ट् सेवानां आनन्दं प्राप्तुं अङ्गुलीयपुटं स्वाइप् कुर्वन्तु
तदतिरिक्तं राष्ट्रियटेनिसकेन्द्रं पश्चिमप्लाजा
३००० वर्गमीटर् व्यासस्य तृणवृक्षस्य स्थापना अभवत्
"प्रशंसकानां समागमस्थलम्" ।
३६० डिग्री-परिसर-पर्दे प्रशंसकानां कृते अद्वितीयं दृश्य-अनुभवं आनयिष्यति
रेड क्ले गार्डन् अपि प्रथमवारं उद्घाटितं भविष्यति
प्रतिदिनं सूर्यास्तसङ्गीतसमारोहाः क्रियन्ते
......
क्रीडकाः प्रेक्षकाः च
भवन्तः उत्तमं अनुभवं प्राप्नुवन्ति
२०२३ तमे वर्षे चीन-ओपन-क्रीडायाः समये
द्विलक्षाधिकाः जनाः क्रीडां द्रष्टुं आगतवन्तः
अस्मिन् वर्षे एषा संख्या नूतनं उच्चतमं स्तरं प्राप्स्यति इति अपेक्षा अस्ति
“क्रीडां द्रष्टुं चाइना ओपनं गच्छन्तु” इति ।
राष्ट्रदिवसस्य अवकाशकाले अधिकाधिकजनानाम् विकल्पेषु अन्यतमं भवति ।
२० वर्षाणां अनन्तरं चीन ओपन
टेनिस् क्रमेण सार्वजनिकजीवने प्रविशतु
चीनीय-टेनिस्-क्रीडायाः अद्वितीयं आकर्षणम् अपि विश्वं दर्शितवान्
शताब्दपुराणस्य ग्राण्डस्लैम्-प्रतियोगितायाः तुलनां कुर्वन्
चाइना ओपन अद्यापि युवा अस्ति
ओजः, जीवनशक्तिः च पूर्णः
आयोजनसमित्या उक्तम्
चीन ओपनस्य निरन्तरं वृद्धिः भविष्यति इति प्रतीक्षामहे
चीनी टेनिस्-क्रीडायाः विकासस्य चालकशक्तिः भवतु
साक्षिणः, प्रतिभागिनः, नेतारः च
प्रतिवेदन/प्रतिक्रिया