समाचारं

क्रिस्टियानो रोनाल्डो पुनः इतिहासं रचयति! एकअर्बं सामाजिकमाध्यमानुयायिभिः सह सः केवलं पोस्ट् पोस्ट् कृत्वा २.६७ मिलियन पाउण्ड् अर्जयितुं शक्नोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव क्रिस्टियानो रोनाल्डो इत्यस्य व्यक्तिगतसामाजिकमाध्यमानां (एक्स, इन्स्टाग्राम, फेसबुक, यूट्यूब, वेइबो, कुआइशौ इत्यादीनां) प्रशंसकानां कुलसंख्या १ अरबं यावत् अभवत्, येन सः सच्चा "सोशलमीडियायाः राजा" अभवत्! रोनाल्डो इत्यस्य अनन्तरं द्वितीयः बृहत्तमः सामाजिकमाध्यमस्य प्रसिद्धः गायिका सेलेना गोमेज् अस्ति, यस्याः अनुयायिनः प्रायः ६८ कोटिः सन्ति, या रोनाल्डो इत्यस्मात् बहु पृष्ठतः अस्ति ।
बीजिंगसमये १३ सितम्बर् दिनाङ्के प्रातःकाले रोनाल्डो इत्यनेन एतस्याः उपलब्धेः उत्सवस्य कृते सामाजिकमाध्यमेषु पोस्ट् कृतः।"अस्माभिः इतिहासः निर्मितः - एककोटिः प्रशंसकाः! एतत् केवलं संख्यायाः अपेक्षया अधिकम् अस्ति, एतत् अस्माकं साझीकृतस्य अनुरागस्य, चालनस्य, क्रीडायाः प्रेमस्य च प्रमाणम् अस्ति तथा च ततः परम्। मदीरा-नगरस्य वीथिभ्यः आरभ्य विश्वस्य बृहत्तमेषु मञ्चेषु यावत्, मम अस्ति सर्वदा मम परिवारस्य कृते भवतः कृते च युद्धं कृतवान्, अधुना अस्माकं १ कोटिः प्रशंसकाः एकत्र तिष्ठन्ति।"
रोनाल्डो अपि मार्गे सर्वेषां प्रशंसकानां कृते धन्यवादं दत्तवान् सः अवदत् यत् - "भवन्तः मार्गे, सर्वेषु उच्चनीचेषु च मया सह आसन्। एषा यात्रा अस्माकं यात्रा अस्ति, वयं मिलित्वा किं साधयितुं शक्नुमः इति सिद्धं कृतवन्तः। लक्ष्याणि असीमानि सन्ति यत् मयि विश्वासं कृत्वा, मम जीवनस्य भागः भवितुं च धन्यवादः यतः वयं मिलित्वा विजयं प्राप्तुं इतिहासं च निर्मातुं निरन्तरं परिश्रमं कुर्मः।”
रोनाल्डो-दलस्य आँकडानुसारं इन्स्टाग्राम-मध्ये तस्य सर्वाधिकं प्रशंसकाः सन्ति, सः ६३९ मिलियनं यावत्, तदनन्तरं फेसबुक्-इत्यत्र १७ कोटि-५ लक्षं प्रशंसकाः सन्ति । एतौ अपि मञ्चौ यत्र रोनाल्डो सम्प्रति सर्वाधिकं सक्रियः अस्ति ।
चीनस्य वेइबो, कुआइशौ च इत्यत्र रोनाल्डो इत्यस्य प्रशंसकाः क्रमशः ७५.३ लक्षं, ९.३७ मिलियनं च सन्ति । यूट्यूबस्य विषये रोनाल्डो इत्यनेन अद्यैव खातं उद्घाटितम् तथापि रोनाल्डो इत्यनेन सावधानीपूर्वकं निर्मितस्य विडियो सामग्रीनां श्रृङ्खला साझा कृता इति कारणतः खातासदस्यतायाः संख्या निरन्तरं वर्धमाना अभवत्, अचिरेणैव यूट्यूबस्य अभिलेखं भङ्गं कृत्वा इतिहासे प्रथमः व्यक्तिः अभवत् यः ६,००० यावत् अभवत् १०,००० ग्राहकैः सह चैनल्।
विशालः प्रशंसकवर्गः, यातायातः च रोनाल्डो भविष्ये सहजतया महतीं आयं अर्जयितुं शक्नोति यद्यपि सः फुटबॉलक्रीडायां न अवलम्बते। ब्रिटिशमाध्यमानां आँकडानुसारंप्रत्येकं रोनाल्डो इन्स्टाग्रामे पोस्ट् करोति तदा सः £2.67 मिलियनं अर्जयति!द्वितीयस्थाने मेस्सी अस्ति, यः प्रतिपदं २१२ लक्षं पाउण्ड् अर्जयति "मेइरो" द्वौ अपि अस्मिन् विषये अन्येषां क्रीडकानां नेतृत्वं करोति ।
रोनाल्डो इत्यस्य नवप्रवर्तितस्य यूट्यूब-मञ्चे "यूआर क्रिस्टियानो"-चैनलः सर्वाधिकं द्रुततरं सदस्यता-अभिलेखं निरन्तरं स्थापयति विदेशीय-माध्यम-अनुमानानाम् अनुसारं भविष्ये रोनाल्डो-इत्यस्य यूट्यूब-तः न्यूनातिन्यूनं ३० लक्ष-अमेरिकीय-डॉलर्-पर्यन्तं आयं अर्जयिष्यति सः अद्यैव यूट्यूब-चैनलम् उद्घाटितवान् इति कारणं अस्ति यत् रोनाल्डो-चैनेल्-मध्ये बहूनां प्रशंसकानां प्रवाहेन मञ्चस्य आर्थिक-स्थितौ प्रभावः भविष्यति इति मञ्चः चिन्तितः आसीत्, अतः एकदा रोनाल्डो-इत्यस्य व्यक्तिगत-चैनल-निर्माणं कर्तुं न अस्वीकृतवान् .
१० सितम्बर् दिनाङ्के फोर्ब्स्-संस्थायाः नवीनतमं एथलीट्-वार्षिक-आय-क्रमाङ्कनं अधुना एव घोषितम्, रोनाल्डो च २४८ मिलियन-यूरो-वार्षिक-आयेन सूचीयां शीर्षस्थाने अभवत् । रोनाल्डो सम्प्रति रियाद्विक्ट्री इत्यत्र २० कोटि यूरो वार्षिकवेतनं अर्जयति, अन्यत् आयं सामाजिकमाध्यमेभ्यः, वाणिज्यिकसमर्थनात् इत्यादिभ्यः भवति ।
यद्यपि रोनाल्डो अद्यापि फुटबॉलक्षेत्रे धनं आकर्षयितुं प्रबलः अस्ति तथापि सः "शयनेन" स्वस्य विशालधनस्य आनन्दं च न सन्तुष्टः अस्ति तथापि सः कठिनप्रशिक्षणं कठोरशैलीं च निर्वाहयति सद्यः समाप्ते यूईएफए नेशन्स् लीग् इत्यस्मिन् ३९ वर्षीयः रोनाल्डो स्वस्य करियरस्य कुलम् ९०१ गोलानि यावत् विस्तारितवान् सः अपि अवदत् यत्, ।अहं आशासे यत् प्रायः वर्षद्वयेन सहस्रं लक्ष्याणां पराक्रमं सम्पन्नं करिष्यामि।एतादृशः क्रिस्टियानो रोनाल्डो खलु १ अर्ब प्रशंसकानां आँकडानां योग्यः अस्ति!
रेड स्टार न्यूज रिपोर्टर जियांग शान
सम्पादक ओउ पेङ्ग
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया