समाचारं

मालदीवस्य चीनसम्बद्धऋणादिविषयेषु विदेशमन्त्रालयः : द्वयोः देशयोः प्रासंगिकविभागाः संचारं निर्वाहयन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के विदेशमन्त्रालयस्य प्रवक्ता माओ निङ्गः नियमितरूपेण पत्रकारसम्मेलनस्य आतिथ्यं कृतवान् ।
रायटर्-पत्रिकायाः ​​एकः संवाददाता पृष्टवान् यत् चीनसर्वकारः अथवा राष्ट्रियऋणदातृसंस्थाः मालदीवसर्वकारेण सह स्वस्य ऋणस्य स्थितिविषये चर्चां कुर्वन्ति वा इति। ऋणनिवृत्तिपरिहाराः यदि सन्ति तर्हि चर्चा क्रियते वा ? अस्मिन् वर्षे जनवरीमासे मालदीव-राष्ट्रपतिस्य चीन-भ्रमणकाले चीन-मालदीव-देशयोः २० नूतनानां सम्झौतानां हस्ताक्षरं कृतम् ।
माओ निंग डेटा मानचित्र। स्रोतः - विदेशमन्त्रालयस्य जालपुटम्
माओ निङ्गः प्रतिक्रियाम् अददात् यत् अस्मिन् वर्षे जनवरीमासे मालदीव-राष्ट्रपतिः मुइज्-महोदयस्य चीन-भ्रमणकाले चीन-मालदीव-सम्बन्धानां उन्नयनं व्यापक-रणनीतिक-सहकारी-साझेदारी-रूपेण कर्तुं सर्वसम्मत्या सहमतिः अभवत् चीन-मलेशिया-देशयोः संयुक्तरूपेण "बेल्ट्-एण्ड्-रोड्"-निर्माणस्य, अर्थव्यवस्था-प्रौद्योगिक्याः, नील-अर्थव्यवस्थायाः, डिजिटल-अर्थव्यवस्थायाः, हरित-विकासस्य, आधारभूत-संरचना-निर्माणस्य, जनानां आजीविकायाः ​​सहायतायाः च क्षेत्रेषु अनेके सहकार्य-सहमतिः प्राप्ता अस्ति, तथा च द्वयोः देशयोः प्रासंगिकाः विभागाः सन्ति तेषां कार्यान्वयनम् वर्धयन्। चीनदेशः सर्वदा इव मालदीवस्य आर्थिकसामाजिकविकासाय स्वक्षमतायाः अन्तः समर्थनं साहाय्यं च करिष्यति।
"यथा भवता मालदीवस्य चीनसम्बद्धस्य ऋणस्य विषये चीन-मालदीवस्य च वित्तीयसहकार्यस्य विषये उल्लिखितानां विषयाणां विषये द्वयोः देशयोः प्रासंगिकवित्तीयविभागैः संचारः परामर्शः च निर्वाहितः अस्ति।
प्रतिवेदन/प्रतिक्रिया