समाचारं

सैन्यविज्ञान-अकादमीयाः मेजर जनरल् नी शुआङ्ग्लाई : एशिया-प्रशांत-देशे सुरक्षायाः तलरेखा द्वन्द्वान् मतभेदं च नियन्त्रयितुं बहिः देशानाम् हस्तक्षेपात् सावधानाः भवितुम् च अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के बीजिंग-अन्तर्राष्ट्रीय-सम्मेलन-केन्द्रे "एकत्र शान्ति-निर्माणं भविष्यस्य साझेदारी च" इति विषयेण ११ तमे बीजिंग-जियाङ्गशान्-मञ्चः आयोजितः
"एशिया-प्रशांतसुरक्षा" इति विषये उच्चस्तरीयसाक्षात्कारे सैन्यविज्ञानस्य अकादमीयाः व्यावसायिकः तकनीकीसंशोधकः मेजर जनरल् नी शुआङ्गलै इत्यनेन एशिया-प्रशांतसुरक्षास्थितौ, चीन-फिलिपिन्स-सम्बन्धेषु,... अन्ये विषयाः।
▲एशिया-प्रशांतसुरक्षाविषये उच्चस्तरीयसाक्षात्काराः
एशिया-प्रशांत-देशस्य सुरक्षा-स्थितिः व्यापकरूपेण, वस्तुनिष्ठरूपेण, द्वन्द्वात्मकरूपेण च द्रष्टव्या इति नीए शुइलाय-महोदयस्य मतं यत् अस्माभिः अन्धरूपेण विरोधाभासानां, विग्रहाणां च उपरि बलं न दातव्यं, न च कर्णान् आच्छादयित्वा विश्वं शान्तिपूर्णं इति अभिनयं कर्तव्यम् |. एशिया-प्रशांतक्षेत्रे सामान्यतया शान्तिः, स्थिरता, समृद्धिः च इति मूलभूतप्रवृत्तिः निर्वाहिता अस्ति यद्यपि विग्रहाः, मतभेदाः च सन्ति । एशिया-प्रशांतक्षेत्रं शान्तिपूर्णविकासाय उच्चभूमिः, महत्त्वपूर्णः विकासक्षेत्रः च अस्ति । एशिया-प्रशांतदेशेषु सहकार्यं, आदानप्रदानं, एकीकरणं च क्रमेण गभीरं भवति । एशिया-प्रशांतक्षेत्रे अवसराः, आव्हानानि च सह-अस्तित्वं प्राप्नुवन्ति, सुरक्षां प्रभावितं कुर्वन्तः कारकाः अपि वर्धन्ते तथापि सामान्यतया शान्तिकारकाणां वृद्धिः सुरक्षां प्रभावितं कुर्वन्तः कारकानाम् वृद्धिं अतिक्रमति
दक्षिणचीनसागरविवादस्य चीन-फिलिपिन्स-सम्बन्धस्य च विषये वदन् नी शुआङ्ग्लै इत्यनेन दर्शितं यत् चीन-फिलिपिन्स-देशयोः मध्ये विद्यमानानाम् समस्यानां सामना अस्माभिः अवश्यं कर्तव्यः, चीन-फिलिप्पिन्-देशयोः पारम्परिकमैत्रीयाः दीर्घः इतिहासः अपि अस्माभिः अवश्यं द्रष्टव्यः |. ४९ वर्षपूर्वं कूटनीतिकसम्बन्धस्थापनात् आरभ्य चीन-फिलिपिन्स-सम्बन्धेषु विवर्ताः, मोडाः च अभवन्, परन्तु मौलिकाः मुख्यधारा च मैत्रीपूर्णः सहकार्यः एव चीन-फिलिपीन्स-सम्बन्धेषु चीन-सर्वकारस्य विचाराः अतीव स्पष्टाः सन्ति यदि अवैध-कार्याणि सन्ति तर्हि वयं दृढतया प्रतिक्रियां दास्यामः, परन्तु वयं उपविश्य संवाद-परामर्श-माध्यमेन असमाधान-विषयान् सम्यक् सम्पादयितुं इच्छन्तः स्मः |.
एशिया-प्रशांतक्षेत्रस्य स्थिरतां प्रभावितं कुर्वन् क्षेत्रात् बहिः देशानाम् हस्तक्षेपः एशिया-प्रशांतक्षेत्रस्य स्थिरतां प्रभावितं कुर्वन् महत्त्वपूर्णः कारकः इति अपि नीए शुआङ्गलै इत्यनेन उल्लेखः कृतः, सतर्कतायाः योग्यः च। एशिया-प्रशांतप्रदेशः अतीव विशालः अस्ति, यत्र अनेके देशाः सन्ति येषां विकासस्य, अर्थव्यवस्थायाः, सामाजिकव्यवस्थायाः, इतिहासाः, संस्कृतिः च भिन्नाः सन्ति । क्षेत्रात् बहिः देशानाम् प्रेरणा पूर्वमेव अपर्याप्तं सामरिकं परस्परविश्वासं दुर्बलं करिष्यति। अनेकाः समस्याः प्रबन्धयितुं नियन्त्रयितुं च शक्यन्ते स्म, परन्तु बाह्यशक्तयः प्रेरिताः, षड्यन्त्रं कृत्वा, हस्तक्षेपं च कृत्वा संकटं वा विग्रहं वा अपि भवितुं शक्नुवन्ति
नी शुआङ्गलै इत्यनेन निष्कर्षः कृतः यत् एशिया-प्रशांतसुरक्षायाः रक्षणे चीनदेशः प्रथमं शान्तिपूर्णविकासस्य मार्गं दृढतया अनुसृत्य एशिया-प्रशांतसुरक्षायाः रक्षकः भवितुम् अर्हति इति।
द्वितीयं, अस्माभिः संयुक्तसहकार्यस्य, व्यापकस्य, स्थायिविकासस्य च अवधारणायाः पालनम् अवश्यं कर्तव्यम् । चीनदेशः न केवलं स्वकीयं सुरक्षां याचते, अपितु सम्पूर्णे क्षेत्रे सर्वेषां देशानाम् सुरक्षां अपि अन्वेषयति चीनदेशः अविभाज्यसुरक्षासिद्धान्तं स्वीकुर्वति, सर्वेषां देशानाम् सुरक्षासम्बन्धानां आदरं करिष्यति च।
तृतीयम्, एशिया-प्रशांत-देशे सुरक्षा-निर्वाहः एकः व्यापकः विषयः अस्ति यस्मिन् सर्वेषु पक्षेषु परस्परं विश्वासः निर्मातुं, सहकार्यं सुदृढं कर्तुं, सुरक्षा-समस्यानां समाधानार्थं मिलित्वा कार्यं कर्तुं आवश्यकता वर्तते |.
नीए शुआङ्गलै इत्यनेन एशिया-प्रशांतसुरक्षायाः तलरेखा द्वन्द्वान् मतभेदान् च नियन्त्रयितुं द्वन्द्वान् मतभेदान् च संकटेषु युद्धेषु च न वर्धयितुं निवारयितुं च इति बोधितम्। प्रथमं तलरेखायाः रक्षणं कुर्वन्तु, ततः उच्चतरलक्ष्याणां अनुसरणं कुर्वन्तु।
रेड स्टार न्यूजस्य संवाददाता झाङ्ग यान्लियाङ्गः, प्रशिक्षु संवाददाता लियू याझोउ च बीजिंगतः समाचारं दत्तवन्तौ
सम्पादक गुओ यू मुख्य सम्पादक गुआन ली
(red star news डाउनलोड् कृत्वा पुरस्कारं प्राप्तुं स्वप्रतिवेदनानि प्रस्तूयताम्!)
प्रतिवेदन/प्रतिक्रिया