समाचारं

दिग्गजकार्यमन्त्रालयः - दिग्गजानां तात्कालिक-कठिन-चिन्तापूर्ण-विषयेषु ध्यानं दत्त्वा सुधारान् गभीरान् कर्तुं च

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, सितम्बर् १३.दिग्गजकार्याणां मन्त्रालयस्य मन्त्री पेई जिन्जिया इत्यनेन १३ तमे दिनाङ्के उक्तं यत् भूतपूर्वसैनिककार्याणां मन्त्रालयः सुधारं गभीरं कर्तुं, कोषगारण्टीव्यवस्थायां अधिकं सुधारं कर्तुं दिग्गजानां तात्कालिकं, कठिनं, चिन्ताजनकं च विषयं केन्द्रीक्रियते , तथा च समाजस्य सर्वान् पक्षान् सहायताव्यवस्थायां भागं ग्रहीतुं अधिकं प्रोत्साहयितुं, संयोजयितुं च, आवश्यकतावशात् केषाञ्चन सेवानिवृत्तानां सैन्यकर्मचारिणां तात्कालिक-कठिन-चिन्तन-समस्यानां प्रभावीरूपेण समाधानं कर्तुं।
१३ सितम्बर् दिनाङ्के राज्यपरिषद् सूचनाकार्यालयेन "उच्चगुणवत्तायुक्तविकासस्य प्रवर्धनम्" इति विषयेण पत्रकारसम्मेलनानां श्रृङ्खला आयोजिता । सभायां एकः संवाददाता पृष्टवान् यत् चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसत्रे सुधाराणां व्यापकरूपेण गभीरीकरणस्य योजनाः व्यवस्थाः च करिष्यन्ति, भूतपूर्वसैनिककार्याणां मन्त्रालयः सभायाः भावनां कथं कार्यान्वयिष्यति, तस्मिन् विषये केन्द्रीभवति च सुधारान् गभीरं कुर्वन्ति?
पेई जिन्जिया इत्यनेन प्रतिक्रिया दत्ता यत् भूतपूर्वसैनिककार्याणां मन्त्रालयः चीनस्य साम्यवादीदलस्य २० तमे केन्द्रीयसमितेः तृतीयपूर्णसमित्या निर्धारितसुधारलक्ष्याणां सावधानीपूर्वकं तुलनां करिष्यति, समस्याप्रधानानाम् लक्ष्योन्मुखानाम् योजनानां पालनं करिष्यति, तथा च व्यापकतया व्यवस्थिततया च योजनां करिष्यति सुधारकार्यं गभीरं कुर्वन्तु। मुख्यतया त्रयः पक्षाः सन्ति- १.
प्रथमं दलस्य केन्द्रीयसमितेः चिन्ताजनकप्रमुखविषयेषु ध्यानं दत्त्वा सुधारान् गभीरं कुर्वन्तु। सेवानिवृत्तसैनिककर्मचारिणः चीनीयशैल्याः आधुनिकीकरणस्य प्रवर्धनार्थं महत्त्वपूर्णा शक्तिः सन्ति भूतपूर्वसैनिककार्याणां मन्त्रालयः नीतयः सुधारयिष्यति तथा च सेवानिवृत्तसैनिककर्मचारिणः आर्थिकनिर्माणं, ग्रामीणपुनर्जीवनं, सीमास्थिरीकरणं पुनर्जीवनं च इत्यादिषु विविधकार्येषु सक्रियरूपेण भागं ग्रहीतुं प्रोत्साहयिष्यति स्वयंसेवीसेवाः, येन ते अधिकं सक्रियरूपेण आर्थिकसामाजिकविकासे भागं ग्रहीतुं शक्नुवन्ति।
पेई जिन्जिया इत्यनेन उक्तं यत् दिग्गजकार्यमन्त्रालयः सैन्यस्य सुदृढीकरणस्य, सेनायाः कायाकल्पस्य च कार्ये अपि ध्यानं दास्यति, यत् दलस्य केन्द्रीयसमितेः केन्द्रबिन्दुः अस्ति, तथा च सैनिकानाम् युद्धस्य सज्जतायां सहायतां कर्तुं प्रयतते, विशेषतः पुनर्वासस्य अधिकं सुधारं कर्तुं सेवानिवृत्तसैनिकानाम् कृते पद्धतयः, सैन्यपरिवारस्य सदस्यानां स्थापनं बालकानां विद्यालयशिक्षणम् इत्यादीनां व्यावहारिकसमस्यानां समाधानं सैन्यप्रदायं सुदृढं कर्तुं स्टेशनानाम्, विशेषसेवाचिकित्सालयानां, वैभवचिकित्सालयानां च निर्माणेन सैनिकानाम् युद्धस्य सज्जतायां सहायता भविष्यति
द्वितीयं, गहनेषु विषयेषु ध्यानं दत्तव्यं ये करियरविकासं प्रतिबन्धयन्ति। कार्य-कार्यन्वयन-तन्त्रस्य उन्नयनार्थं अस्माभिः सेवा-केन्द्राणां (स्टेशनानाम्) निर्माणं सुदृढं कर्तव्यं, तृणमूल-जनानाम् उपरि भारं न्यूनीकर्तुं, प्रमाणपत्राणां न्यूनीकरणस्य प्रवर्धनं करणीयम्, जनानां सुविधायै सेवानां अनुकूलनं च करणीयम्, विभिन्नानां कानूनानां, विनियमानाम्, कार्यान्वयनस्य प्रवर्धनं करणीयम्, तथा नीतयः प्रभावी भवितुम्, सेवाप्रतिश्रुतिस्य "अन्तिममाइल" उद्घाटयितुं च।
पत्राणां, आह्वानस्य च निबन्धनस्य तन्त्रस्य उन्नयनार्थं अस्माभिः दिग्गजानां कृते स्वमाङ्गं प्रकटयितुं, स्वहितस्य समन्वयं कर्तुं, स्वअधिकारस्य हितस्य च रक्षणाय, पत्राणां, आह्वानस्य च निबन्धनस्य गुणवत्तायाः कृते स्पॉट्-चेक्-प्रणालीं कार्यान्वितुं च मार्गं अधिकं सुधारयितुम्, सुचारुतया च करणीयम् | .
वयं द्वयसमर्थनस्य कार्यतन्त्रे सुधारं करिष्यामः, द्वयसमर्थनस्य प्रचारं गभीरं करिष्यामः, सैन्य-नागरिक-परस्पर-सहायतायाः व्यवस्थां च सुदृढं करिष्यामः, येन सैन्यं जनान् प्रेम्णा, जनाः सैन्यं च प्रेम्णा उत्तमं वातावरणं निर्मास्यामः |.
तृतीयम्, सेवानिवृत्तसैनिककर्मचारिणां सम्मुखे ये तात्कालिकाः, कठिनाः, चिन्ताजनकाः च विषयाः सन्ति, तेषु केन्द्रीकृत्य सुधारान् गभीरान् कुर्वन्तु। पेई जिन्जिया इत्यनेन उक्तं यत् भूतपूर्वसैनिककार्याणां मन्त्रालयः दिग्गजानां गुणवत्तायां क्षमतायां च सुधारं कर्तुं, रोजगारसूचनामञ्चे अधिकं सुधारं कर्तुं, रोजगारमार्गेषु विस्तारं कर्तुं, रोजगारनीतिषु सुधारं कर्तुं, उच्चगुणवत्तां च अधिकं प्रवर्धयितुं एतेषां सुधारणानां उपयोगं करिष्यति, तथा च दिग्गजानां पूर्णरोजगारः।
वयं कोषगारण्टीव्यवस्थायां अधिकं सुधारं करिष्यामः, समाजस्य सर्वान् पक्षान् सहायताव्यवस्थायाः निर्माणे भागं ग्रहीतुं अधिकं प्रोत्साहयिष्यामः, संयोजयिष्यामः च, आवश्यकतावशात् केषाञ्चन सेवानिवृत्तानां सैन्यकर्मचारिणां तात्कालिक-कठिन-चिन्तन-समस्यानां प्रभावीरूपेण समाधानं करिष्यामः, येन सहायतां प्रदास्यामः | आवश्यकताकाले ।
अग्रे सम्मानस्य वातावरणं निर्माय, प्राथमिकता-उपचार-प्रमाणपत्राणां सशक्तिकरणं, कार्यक्षमतां च प्रवर्धयितुं, सेवानिवृत्तसैनिककर्मचारिणां कृते "प्राथमिकता-सहायता, प्राधान्य-व्यवहारः, प्राधान्य-व्यवहारः च" सेवाः गभीराः करणीयाः, सेवानिवृत्तसैनिककर्मचारिणां सुखस्य, लाभस्य, सम्मानस्य च भावः अधिकं वर्धयितुं च
प्रतिवेदन/प्रतिक्रिया