समाचारं

राष्ट्रिय टेबलटेनिस्-दलस्य प्रथमा पराजयः अभवत् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के बीजिंगसमये २०२४ तमस्य वर्षस्य डब्ल्यूटीटी मकाऊ चॅम्पियनशिपः चतुर्थे दिने समाप्तः अस्ति अस्य मेलदिवसस्य मुख्यविषयः सर्वप्रथमं राष्ट्रिय टेबलटेनिसदलस्य प्रथमं पराजयं प्राप्य प्रथमं विदेशीयक्रीडां हारितम् is lin gaoyuan 1 -3 गाओ चेङ्गरुई इत्यनेन सह पराजितः। किं च अधिकं आश्चर्यं यत् अस्मिन् मेलदिने पञ्च अपि सीड-क्रीडकाः निर्मूलिताः अभवन्, यथा पुरुषाणां एकल-तृतीय-सीड् लिन् गाओयुआन्, चतुर्थ-सीड-टोमोकाजु-हरिमोटो, षष्ठ-सीड-फ्रांसेस्का, महिला-एकल-षष्ठ-सीड्-मीमा इटो, डायज्, अष्टम-सीड-क्रीडकः |.

पुरुषाणां एकलक्षेत्रे सर्वाधिकं दुःखं लिन गाओयुआन् इत्यस्य गाओ चेङ्गरुई इत्यनेन सह १-३ इति स्कोरेन पराजयः अभवत् तथा च प्रथमे दौरस्य मध्ये उत्तमं प्रतिस्पर्धात्मकं रूपं दर्शितवान् तथापि चीनीयः ताइपे किशोरः गाओ चेङ्गरुई (gao chengrui) इत्यस्य सामनां कृतवान् लिन् गाओयुआन् बहु त्रुटयः कृतवान् यदा गाओ चेङ्गरुई स्वस्तरात् परं प्रदर्शनं कृतवान्, तदा लिन् गाओयुआन् अभिभूतः इव किमपि कर्तुं असमर्थः इव आसीत्, पुरुषाणां एकल-क्वार्टर्-फाइनल-क्रीडां त्यक्त्वा निराशः अभवत् लिन् गाओयुआन् इत्यस्य हानिः अभवत् यत् राष्ट्रिय टेबलटेनिस्-दलस्य प्रथमा पराजयः अभवत्, अस्मिन् स्पर्धायां प्रथमं विदेशीयक्रीडा अपि हारितम् ।

प्रतियोगितायाः चतुर्थः बीजः झाङ्ग बेन्झी ५ क्रीडाः यावत् कठिनं युद्धं कृतवान्, निर्णायकक्रीडायां तस्य ५-२ अग्रता विपर्यस्तः अभवत्, ततः सः राष्ट्रिय टेबलटेनिस् क्रीडकेन लिन् शिडोङ्ग इत्यनेन सह २-३ इति स्कोरेन पराजितः अभवत् क्वार्टर फाइनल। झाङ्ग बेन्झिहे अतीव परिश्रमं कृतवान्, परन्तु तस्य दोषाः स्पष्टाः सन्ति यदा सः अग्रे भवति तदा उतार-चढावः भविष्यति, यथा सः अग्रे भवति तदा सः न क्रीडति, अन्ते सः पुनः स्वस्थः भवितुम् असमर्थः भविष्यति। तदतिरिक्तं पुरुषाणां एकलक्रीडायां षष्ठबीजस्य फ्रांसिस्का अपि ५ क्रीडाः यावत् कठिनं युद्धं कृतवती, कोरियादेशस्य खिलाडी झाओ डाचेङ्ग इत्यनेन सह २-३ इति स्कोरेन पराजिता, ततः निर्वाचिता

त्रयः वरीयता प्राप्ताः खिलाडयः समाप्ताः अभवन् ततः परं पुरुषाणां एकल-क्वार्टर्-फाइनल-क्रीडायाः निर्णयः अभवत् : वाङ्ग चुकिन् वि एस झाओ डाचेङ्ग, लिन् शिडोङ्ग बनाम लिन् युनरु, मोरेगार्डे बनाम गाओ चेङ्गरुई, किउ डाङ्ग विरुद्ध लिआङ्ग जिंगकुन् ।

महिलानां एकलस्पर्धायां अपि द्वौ बीजयुक्तौ क्रीडकौ निर्वाचितौ, यथा ६ क्रमाङ्कस्य मिमा इटो, ८ क्रमाङ्कस्य डायज् च । मिमा इटो इत्यनेन बहुधा बैकहैण्ड् त्रुटयः कृताः, सा च झू किआन्क्सी इत्यस्य विरुद्धं एकं क्रीडां जितुम् असफलतां प्राप्तवती, ०-३ इति स्कोरेन पराजिता च । पेरिस् ओलम्पिकं त्यक्त्वा मिमा इटो दीर्घकालं यावत् अवकाशं दत्तवती स्पष्टतया तस्याः प्रतिस्पर्धात्मका स्थितिः पुनः न प्राप्ता, सरलतया वक्तुं शक्यते यत् मिमा इटो इत्यस्याः आक्रामकः दिनचर्या अतीव दुष्टा अस्ति। सरलम् अस्ति, एकदा भवन्तः बहु त्रुटयः कृतवन्तः तदा स्कोरं कर्तुं कठिनं भविष्यति।

अष्टमः बीजः, प्वेर्टो रिको-तारकः डायजः अद्यापि कटु-यजमानं मियु किहारा-इत्येतत् कम्पयितुं असमर्थः आसीत्, सा ७-११, १०-१२, १०-१२ इति स्कोरेन क्रमशः त्रीणि क्रीडाः हारितवती ., परन्तु निरन्तरं प्रमुखबिन्दून् चूकितवान्, यत् अतीव असहायम् आसीत्। मिमा इटो, डायज च निर्गमनस्य अनन्तरं महिलानां एकल-क्वार्टर्-फाइनल्-क्रीडायाः अपि जन्म अभवत्, क्वार्टर्-फाइनल्-क्रीडायां विशिष्टाः मैचअपाः सन्ति : सन यिंगशा वि.एस.

पुरुष एकल क्वार्टर् फाइनल तथा महिला एकल क्वार्टर फाइनल अग्रिमे पञ्चमे मैचदिने सप्त राष्ट्रिय टेबल टेनिस खिलाडयः सर्वं कृत्वा विजयाय प्रयतन्ते।