समाचारं

चेन् सः यूरोपीयविमानस्थानकेषु पङ्क्तिबद्धरूपेण द्विवारं तस्य वस्तूनि अपहृतवान्, ततः सः पेटी सहसा पातिता, सः शोचति स्म यत् एतत् चलचित्रस्य चलच्चित्रीकरणम् इव अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव चेन् हे स्वस्य व्यक्तिगतसामाजिकमञ्चे एकं भिडियो स्थापितवान्, यत्र सः यूरोपे स्वस्य अपमानजनकस्य अनुभवस्य शिकायतां कृतवान् यत् सः पूर्वमेव स्थानीयवातावरणं जानाति स्म, अतः सः बहिः गत्वा कर्मचारिभिः सह कार्यं कुर्वन् अतीव सावधानः आसीत्, परन्तु तदपि सः द्विवारं चोरितः आसीत्।

तस्य मते प्रथमवारं यदा सः विमानस्थानके बसयानात् अवतरत् तदा एव चालकः वस्तूनि प्राप्तुं साहाय्यं कुर्वन् आसीत्, अप्रत्याशितरूपेण यदा सः परिवृत्तः तदा सः पुटः अन्तर्धानं जातः विमानस्थानके पङ्क्तिबद्धः आसीत्, तस्य पुटं चोरितं इति कारणेन अपहृतम् एकदा सर्वे अतिरिक्तसावधानाः आसन्, परन्तु तेषु एकः ध्यानं न दत्तवान्, पुनः सूटकेसः चोरितः, अन्यः अपि तस्य स्थाने सूटकेसः पूर्णः आसीत् कचराणां ।

एषा युक्तिः एतावत् परिष्कृता आसीत् यत् अन्यपक्षः अपि तथैव सूटकेसः सज्जीकृतवान् आसीत् चेन् अपि सः शोचति स्म यत् एतत् चलच्चित्रे कथानकस्य चलच्चित्रीकरणम् इव अस्ति। अपि च चेन् हे इत्यनेन अपि प्रकाशितं यत् एतादृशे परिस्थितौ कस्यचित् चोरितं ग्रहीतुं न शक्यते यावत् अन्यः पक्षः आत्मसमर्पणं न करोति तावत् धनहानिः, आपदापरिहारः च इति गण्यते।

चेन् हे इत्यस्य विदेशयात्रा अस्मिन् समये वस्तुतः कार्यस्य कारणेन एव आसीत् इति कथ्यते यत् सः एतदर्थं निरन्तरं अनेकदेशान् भ्रमति स्म, विमाने आगत्य आगत्य उड्डीयत स्म, परन्तु सः चिन्तितवान् यत् सः अन्तिमे विरामस्थाने किञ्चित् आरामं कर्तुं शक्नोति चोरीं सम्मुखीभवितुं ।

अन्ते चेन् हे इत्यनेन सर्वेभ्यः अपि विदेशं गच्छन् स्वस्य सामानस्य पालनं करणीयम्, महत्त्वपूर्णवस्तूनि च अवश्यं नेतुम्, अन्यथा यदि भवान् विमाने आरुह्य न शक्नोति तर्हि भवान् विपत्तौ भविष्यति।