समाचारं

चेन् पेइसी, झू शिमाओ च तदानीन्तनस्य वसन्तमहोत्सवस्य गालास्केचस्य स्वामी आस्ताम्, अधुना तौ वृद्धौ स्तः ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना एव पुरातनसहभागिनौ चेन् पेसी, झू शिमाओ च पुनः मिलितवन्तौ पुरातनौ कलाकारौ एकत्र कार्यक्रमे उपस्थितौ, प्रेक्षकैः उत्साहेन स्वागतं कृतवन्तौ।

७० वर्षीयानाम् पङ्क्तौ प्रविष्टौ चेन् पेइसी, झू शिमाओ च स्वस्य वास्तविकं वयः सर्वथा न पश्यन्ति । ग्रे दाढ्यं धारयन् शिक्षकः चेन् पेइसी साधारणं टी-शर्टं जीन्सं च धारयति यद्यपि तस्य मन्दिराणि धूसरवर्णानि सन्ति तथापि तस्य ऋजुकटिः, वायुमयपदयात्रा च तस्मै यौवनरूपं ददाति।

शिक्षकस्य झू शिमाओ इत्यस्य वस्त्राणि अतीव फैशनयुक्तानि सन्ति सः श्वेतवर्णीयं सूट् जैकेटं, कृष्णवर्णीयं केशं, भूरेण धूपचश्मा च धारयति तस्य सम्पूर्णं शरीरं फैशनेन परिपूर्णम् अस्ति।

द्वयोः दुर्लभः संयोजनः प्रेक्षकाणां प्रशंसाम् उत्पन्नं कृतवान् केचन राहगीराः तान् इव न अनुभूय "शाहीसेना मां भवद्भ्यः सन्देशं आनेतुं आह" इति क्लासिकपङ्क्तिं उद्घोषयन्ति स्म, येन चेन् पेइसी, झू शिमाओ च स्मितं कृतवन्तः .चेन् पेइसी स्मितेन राहगीरं दर्शयन् झू शिमाओ शीघ्रं प्रतिक्रियाम् अददात्, "इदं भवतः बालकः अस्ति।"

समयः उड्डीयते, "इम्पेरियल् आर्मी इत्यनेन भवद्भ्यः सन्देशं आनेतुं मां पृष्टम्" इति वाक्येन लोकप्रियः "नायकः सहायकः अभिनेता च" इति स्केचः अधुना ३४ वर्षाणि पुरातनः अस्ति तदानीन्तनस्य वसन्तमहोत्सवस्य गालायातायातस्य अपि एतौ मातुलौ उत्तरदायी आस्ताम् इति के चिन्तयिष्यति स्म ।

१९८४ तमे वर्षे चेन् पेइसी, झू शिमाओ च प्रथमवारं सीसीटीवी वसन्तमहोत्सवगालायां सहकार्यं कृत्वा "ईटिंग् नूडल्स्" इति स्केचम् अकुर्वताम् एतत् रेखाचित्रं देशे सर्वत्र प्रेक्षकाणां प्रेम्णः शीघ्रमेव विजयं प्राप्नोति।

"ईटिंग् नूडल्स्" इति वसन्तमहोत्सवस्य गालामञ्चे एकः क्लासिकः अभवत्, अपि च द्वयोः कृते स्केच-कलायां गौरवपूर्णः अध्यायः उद्घाटितः ततः परं तौ नियमितरूपेण स्केच-सहभागिनौ अभवताम्, प्रेक्षकाः प्रत्येकं प्रतीक्षन्ते इति कलाकारेषु अन्यतमौ अभवताम् वसन्तपर्व गाला।

१९८६ तमे वर्षे चेन् पेइसी, झू शिमाओ च स्वस्य स्केच् "मटन स्केवर्स" इत्यनेन सह वसन्तमहोत्सवस्य गाला-समारोहे आगतवन्तौ । अस्मिन् समये चेन् पेइसी अनुज्ञापत्रं विना कबाबस्य संचालनं कुर्वन् लघुविक्रेता अस्ति, झू शिमाओ औद्योगिकव्यापारिकब्यूरो इत्यस्य कर्मचारी च अस्ति ।

औद्योगिक-व्यापारिक-कर्मचारिभिः व्यापार-अनुज्ञापत्रस्य निरीक्षणं परिहरितुं विक्रेता मार्गेण गन्तुं प्रयत्नतः त्रीणि परिचयानि परिवर्तयति स्म फलतः स्वस्य दूषितं मटन-स्केवरं खादित्वा तस्य अतिसारः जातः, अन्ततः स्वस्य परिचयं प्रकाशयितुं अभवत् सः दण्डार्थं औद्योगिक-वाणिज्य-ब्यूरो-इत्यत्र नीतः ।

१९९० तमे वर्षे "नायकः सहायक-अभिनेता च" इति स्केच-कृते द्वयोः सहकार्यं कृतम् to problems with his image and habits, सः निरन्तरं कार्यं कुर्वन् आसीत् ततः सः अचेतनतया "देशद्रोहिणः" भूमिकां प्रति आगच्छति।

चेन् पेइसी, झू शिमाओ च नाटके भूमिकानां आदानप्रदानं कुर्वन्ति, नित्यं हास्यं कुर्वन्तौ च मानवस्वभावस्य जटिलतां बहुपक्षीयं च स्वरूपं दर्शयन्ति "इम्पीरियल आर्मी भवद्भ्यः सन्देशं आनेतुं मां पृष्टवती" इति एकः पङ्क्तिः वसन्तमहोत्सवस्य गालायां शास्त्रीयपङ्क्तिः अभवत् ।

१९९१ तमे वर्षे तौ पुलिसकर्मचारिणौ, चोरौ च परिणतवन्तौ, पुनः वसन्तमहोत्सवस्य गाला-मञ्चे आविर्भूतौ । चेन् पेइसी चोरस्य भूमिकां निर्वहति "चेन् जिओएर्" इति स्वस्य चोरसहकारिणः दर्शयितुं सः पुलिसवर्दीं धारयति स्म, पुलिसकर्मचारी इति अभिनयं करोति स्म जिओएर् तस्य सहचराः च ।

"पुलिसः चोराः च" इति रेखाचित्रे चेन् पेइसी इत्यस्य प्रदर्शनेन चोरस्य हास्यप्रभावः बहिः आगतवान्, अपि च चोरस्य दैवस्य अपेक्षां साक्षात्कर्तुं असफलतायाः कष्टप्रदं वास्तविकतां अपि मार्मिकरूपेण प्रदर्शितवती, येन मानवस्वभावे दयालुता, दयालुता च प्रकाशिता । न्याय।

चेन् पेसी-झू शिमाओ-योः प्रत्येकं सहकार्यं जीवने विशिष्टानां सजीवानां च कथानां उपयोगं कृत्वा सामाजिकसूचनाः हास्यरूपेण प्रसारयति, जनानां हृदयं हसनेन उष्णं करोति च।

१९९८ तमे वर्षे चेन् पेइसी प्रतिलिपिधर्मस्य विषयेषु वसन्तमहोत्सवस्य गालामञ्चं त्यक्त्वा नाटकक्षेत्रं प्रति प्रस्थितवान् । उत्तमहास्यप्रतिभायाः निर्देशनप्रतिभायाः च सह चेन् पेइसी "द बालकनी", "द ओल्ड हाउस" इत्यादीनां उत्तमनाटककृतीनां निर्माणं कृतवान्, येषां प्रचारः उद्योगेन बहुधा कृतः

झू शिमाओ अपि चलच्चित्र-दूरदर्शन-उद्योगे अपि गतः, निर्माता निर्देशकः च अभवत्, "स्मोकिंग स्मोकिंग बट् नॉट ड्रिङ्किङ्ग्", "लव इज नॉट एनजी" इत्यादीनां चलच्चित्रेषु निर्देशनं च कृतवान् अन्तिमेषु वर्षेषु सः विविधताप्रदर्शनेषु, रियलिटीशोषु च भागं गृहीतवान् पूर्वं स्केच-प्रदर्शनेन प्राप्तः ठोसः जन-आधारः प्रेक्षकैः तस्य गहनसमर्थनं कृतवान्

अधुना चेन् पेइसी, झू शिमाओ च स्वस्वक्षेत्रेषु उल्लेखनीयाः उपलब्धयः प्राप्तवन्तौ, परन्तु तान् रोचमानाः प्रेक्षकाः अद्यापि अस्य सुवर्णयुग्मस्य कृते रेखाचित्रेषु सहकार्यं कर्तुं, रेखाचित्रेषु स्वप्रतिभां पुनः जीवितुं च अवसरं प्रतीक्षन्ते