समाचारं

तस्याः निद्रां कर्तुं "प्रौद्योगिक्याः" उपयोगः अपि आवश्यकः अस्ति, जिन् चेन् इत्यस्य प्लास्टिकशल्यक्रियायाः विषये प्रश्नः कृतः, तस्याः नासिकायां मुखस्य च विदेशीयवस्तूनि पूरितानि आसन्, येन उष्णविमर्शाः अभवन् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मनोरञ्जन-उद्योगे सेलिब्रिटी-प्रसाधन-शल्यक्रियाः किमपि नवीनं नास्ति

तथाकथितः रक्ता आभाः मनुष्यस्य सौन्दर्यस्य पोषणं करोति मांसलमुखात् अस्थिमुखं यावत्, विशालनासिकातः लघुनासिकापर्यन्तं, हानिः कृत्वा साधयितुं शक्यते इव न दृश्यते भारः।

कतिपयदिनानि पूर्वं झाओ लुसी इत्यस्याः प्लास्टिकशल्यक्रियाविषये प्रश्नः कृतः यदा सा रेड कार्पेट् इत्यस्य कार्यक्रमे उपस्थिता आसीत् । पूर्ववर्षेषु मांसलमुखस्य अवस्थायाः तुलने झाओ लुसी इत्यस्याः वर्तमानमुखस्य विशेषताः खलु उत्तमाः सन्ति, बहु परिवर्तनं च अभवत् ।

झाओ लुसी स्वयमेव लाइव प्रसारणे स्वीकृतवती यत् तस्याः सौन्दर्यं वजनं च न्यूनीकर्तुं परिश्रमेण प्राप्तम् इति अद्यापि स्पष्टं न भवति यत् एतत् वजनक्षयस्य परिणामः अस्ति वा अन्यकारणानि वा।

झाओ लुसी इत्यस्य प्रशंसकसमूहः एव विविधमेकअपशैल्याः वकालतम् करोति "प्लास्टिक सर्जरी" इति विषयेण उष्णचर्चा उत्पन्नस्य अनन्तरं झाओ लुसी इत्यस्याः स्टूडियो इत्यनेन तत्क्षणमेव वक्तव्यं जारीकृत्य तेषां नेटिजनानाम् विरुद्धं कानूनी कार्रवाई कृता ये तस्याः प्लास्टिकसर्जरी इत्यस्य विषये अफवाः प्रसारयन्ति स्म

अस्मात् दृष्ट्या झाओ लुसी अतीव आत्मविश्वासयुक्तः दृश्यते, यत् सम्भवतः मेकअपस्य परिवर्तनस्य कारणेन अस्ति । किन्तु सौन्दर्यजगति केशप्रत्यारोपणं सर्वदा एव आसीत् ।

झाओ लुसी इत्यस्य प्लास्टिकशल्यक्रियाविषये विवादः अधुना एव शान्तः आसीत्, ततः पुनः जिन् चेन् चिकित्सासौन्दर्यविवादे संलग्नः अभवत् । "फ्लावर्स् एण्ड् बॉयस् सीजन ६" इत्यस्मिन् वैरायटी शो इत्यस्मिन् जिन् चेन् इत्यस्य एकः दृश्यः बहु ध्यानं आकर्षितवान् ।

चित्रे सा धूसरवर्णीयं नेत्रमास्कं धारयित्वा निद्रां गन्तुं सज्जा अस्ति । परन्तु समीपतः अवलोकनेन तस्याः नासिका मुखं च किमपि पूरितम् अस्ति इति ज्ञायते । एतेन विवरणेन नेटिजनानाम् जिज्ञासा उत्पन्ना, ये जिन् चेन् इत्यस्य नासिकायां मुखे च किं किं सम्यक् पूरितम् इति प्रश्नान् स्थापयन्ति स्म ।

एकः सूचितः नेटिजनः "मुखे यः अस्ति सः दन्तशल्यक्रियायाः अनन्तरं धारितः रिटेनरः" इति दर्शितवान्, परन्तु अन्यः नेटिजनः "मुखे यः अस्ति सः दन्तपिष्टुं निवारयितुं दंशपट्टिका भवितुम् अर्हति" इति प्रकाशितवान्

मुखस्य विदेशीयवस्तुनः परिमाणं दृष्ट्वा दन्तशल्यक्रियायाः अनन्तरं धारकः इव न दृश्यते । अपि च, अधिकांशः महिलाप्रसिद्धाः प्रायः केवलं चीनीमिश्रदन्तशल्यक्रियां कुर्वन्ति, दुर्लभतया दन्तसंशोधनस्य आवश्यकता भवति ।

तदतिरिक्तं जिन् चेन् इत्यस्याः दन्ताः पूर्वमेव ऋजुः सन्ति, अतः तस्याः दन्तरोगस्य, रिटेनरस्य वा आवश्यकता नास्ति । विदेशीयसंस्थानां शोधपरिणामानां घोषणायाः अनन्तरं बहवः प्रशंसकाः जिन् चेन् इत्यस्य विचारशीलतायाः प्रशंसाम् अकरोत् । सः विशेषतया दन्तपीषणं निवारयितुं लघुप्रोप्स् सज्जीकृतवान् यथा परविश्रामं न बाधते ।

केचन प्रशंसकाः अवदन् यत् जिन् चेन् इत्यस्य नासिकायां समर्थनं खर्राटं निवारयितुं जादुई साधनम् अस्ति । परन्तु एकः सूचितः नेटिजनः प्रकटितवान् यत् वस्तुतः एतत् नासिका-कङ्कणम् आसीत् यस्य उपयोगः नासिका-प्लास्टी-शल्यक्रियायाः अनन्तरं नासिका-विकृतिं निवारयितुं भवति ।

ऑनलाइन अन्वेषणं कृत्वा मया शल्यक्रियायाः अनन्तरं प्रॉप्स् प्राप्ताः, आकारः आकारः च जिन् चेन् इत्यस्य नासिकायां यत् आसीत् तत् एव आसीत् ।

झाओ लुसी पूर्वं प्लास्टिकसर्जरीविवादे संलग्नः आसीत्, परन्तु अधिकांशजनमतं तस्याः पक्षे आसीत् । किन्तु तस्मिन् समये तस्याः मेकअपः खलु अतिभारवान् आसीत्, तस्याः समोच्चीकरणस्य, हाइलाइटिङ्गस्य च प्रयोगः प्रायः अनियंत्रितः आसीत् । प्रेक्षकाः मूलतः अस्मिन् विषये सहमताः आसन् यत् जिन् चेन् इत्यस्य प्लास्टिकसर्जरी कृता वा इति ।

केचन नेटिजनाः "अतिविचित्रं, किञ्चित् विषमम् अपि अनुभूयते" इति प्रत्यक्षतया अवदन्, अन्ये तु "प्रसिद्धानां कृते प्लास्टिक-शल्यक्रिया न अनुशंसित" इति उक्तवन्तः, तस्याः मुखस्य भावः "अति कठोरः दृश्यते" इति च उल्लेखं कृतवन्तः

प्लास्टिकसर्जरीसंस्थासु बहवः वैद्याः अपि जिन् चेन् इत्यस्य उपयोगं नकारात्मकं उदाहरणरूपेण दर्शयन्ति । जिन् चेन् इत्यस्य प्रारम्भिकरूपस्य तुलने अद्यत्वे सा खलु प्रचण्डपरिवर्तनं कृतवती अस्ति ।

प्रारम्भिकेषु दिनेषु जिन् चेन् अतीव प्रियः दृश्यते स्म, तस्य ऊर्जावानं मुखं च शुद्धतायाः प्रबलं आभां निर्वहति स्म ।

परन्तु तस्मिन् काले तस्याः गोलत्वं अधिकं प्रमुखं आसीत्, विशेषतः तस्याः स्थूलनासिका, किञ्चित् विस्तृताः नासिकापक्षाः च, येन तस्याः मुखस्य सौन्दर्यं दुर्बलं जातम्, किञ्चित् सरलं स्वभावं च योजितम्

"वक्सिन् मास्टर" इत्यस्य कालखण्डे जिन् चेन् इत्यस्य रूपं चरमपर्यन्तं प्राप्तवान् । तस्मिन् समये तस्याः मुखस्य स्निग्धाः रेखाः आसन्, अनियंत्रित-बङ्ग्स्-धारिणः अपि सा अद्यापि स्वस्य सुकुमार-स्वभावं गोपयितुं न शक्नोति स्म । यदि भवन्तः अस्मिन् स्तरे जिन् चेन् इत्यस्य सावधानीपूर्वकं अवलोकनं कुर्वन्ति तर्हि भवतः नासिका अपि मांसल अवस्थायां भवति ।

परन्तु वर्षेषु कालान्तरेण जिन् चेन् इत्यस्य समग्रव्यक्तिः प्रचण्डः परिवर्तनः अभवत् । "वक्सिन् मास्टर" इत्यस्मिन् नायिका सा एव इति बहवः दर्शकाः अपि न अवगच्छन्ति स्म ।

तस्य समयस्य तुलने जिन् चेन् इत्यस्याः वजनं बहु न्यूनीकृतम्, तस्याः मुखं लघुतरं, तस्याः मुखरेखाः स्पष्टाः अभवन्, तस्याः नासिका च क्रमेण गोलनासिकातः अधुना यत् सुकुमारं सुन्दरं च रूपं परिवर्तिता अस्ति

अस्मिन् काले जिन् चेन् इत्यस्य प्रतिमा अतीव परिष्कृता इव आसीत् । परन्तु एतस्य चरणस्य अनन्तरं तस्याः मुखस्य स्वरूपं क्रमेण कठोररूपेण दृश्यते स्म ।

अतिसंकीर्णा नासिका जनान् संपीडितमिव श्वसितुम् असमर्थं करोति विशेषतः विचित्रम् अस्ति।

नासिकासमस्यायाः अतिरिक्तं जिन् चेन् इत्यस्य कुटिलमुखेन नेटिजनानाम् मध्ये बहुवारं उष्णचर्चा अपि प्रेरिता अस्ति । तस्याः मुखस्य विषये सर्वेषां चर्चायाः विषये एकदा सा प्रत्यक्षतया प्रतिवदति स्म यत् "एतत् भोजनं न प्रभावितं करोति" इति ।

परन्तु प्रेक्षकाणां यत् वस्तुतः चिन्ता न भवति यत् तस्याः मुखेन भोजने प्रभावः भवति वा इति न, अपितु चलचित्र-दूरदर्शन-कार्ययोः तस्याः अभिनयः, यत् प्रायः जनानां मनसि सा सम्पर्कात् बहिः इति भावः भवति

"किङ्ग् यू निआन् २" इत्यस्मिन् ये लिङ्गर् इत्यस्य भूमिकां पूर्वस्य अभिनेतुः स्थाने जिन् चेन् इत्यनेन अभिनीता अस्ति । परन्तु नाटके जिन् चेन् इत्यस्याः अभिनयः जनान् "प्रौद्योगिकीयुक्तं मुखं" इति प्रबलं भावयति अदक्षः।

"दक्षिणतः उत्तरं यावत्" इति टीवी-श्रृङ्खलायां जिन् चेन् इत्यनेन अभिनीता नायिका सम्पूर्णस्य नाटकस्य युगस्य वातावरणेन सह तालमेलं विना दृश्यते । तस्याः मुखं प्रौद्योगिक्याः पूर्णं भवति, तस्मात् युगाद् अपेक्षितं सरलतां न दर्शयति ।

अधुना जिन् चेन् इत्यस्याः रूपस्य समस्या केवलं तस्याः सौन्दर्यस्य विषये एव नास्ति स्वाभाविकतया प्रदर्शने तस्याः कठिनता प्रेक्षकाणां अनुभवस्य कुञ्जी अस्ति ।

"द ऑर्डिनरी रोड्" इति नगरीयनाटके जिन् चेन् प्रथमे एषा भूमिका तस्याः प्रतिबिम्बं बहु सम्यक् उपयुज्यते स्म ।

परन्तु आश्चर्यं यत् नाटके जिन् चेन् इत्यस्य गण्डास्थयः प्रमुखाः सन्ति, तस्य मुखरेखाः पर्याप्तं स्निग्धाः न सन्ति, तस्य नासिका अदृश्येन क्लिप् इत्यनेन संकुचिता इव दृश्यते, तस्य मुखं च वदन् दूरं कुटिलम् अपि भवति

जिन् चेन् इत्यस्य रूपस्य अतीव उच्चाः आवश्यकताः सन्ति, सः विशेषतया शरीरस्य आकारस्य विषये चिन्तितः अस्ति । कथानके एकः दृश्यः आसीत् यत्र सा तरणवस्त्रेण आविर्भूतवती यदा सा कागदपुतली इव सुकुमारः आसीत्, तस्याः आकस्मिकपृष्ठपार्श्वयोः वक्षःस्थले स्पष्टतया उदघाटिताः आसन् , तस्याः समग्रदशा अत्यन्तं... अप्राकृतिकम् आसीत्।

अधुना जिन् चेन् सुप्तस्य अपि प्रौद्योगिक्याः उपयोगं कर्तुं न विस्मरति, तस्य सौन्दर्यस्य अनुसरणं एतावत्पर्यन्तं प्राप्तम् यत् सः नेत्राणि निमील्य अपि आरामं कर्तुं नकारयति।

वस्तुतः प्रारम्भिकः जिन चेन् अपि अतीव प्रियः आसीत्, विशेषतः "वक्सिन् मास्टर" कालखण्डे यद्यपि तस्याः मुखस्य विशेषताः विशेषतया उत्तमाः न सन्ति तथापि तस्याः अवस्था स्वाभाविकी अस्ति तथा च तस्याः चरित्रस्य व्याख्या विशेषतया स्मार्टः सजीवः च अस्ति सौन्दर्यस्य अनुसरणार्थं जिन चेन् स्वस्य प्रदर्शने आभां बलिदानं कृतवान् एतत् वस्तुतः हानिस्य योग्यं नास्ति।

अवश्यं, उद्योगे बहवः महिलातारकाः सन्ति ये जिन् चेन् इत्यस्मात् अधिकं अतिशयोक्तिं कुर्वन्ति, परन्तु सा एव शीर्षस्थानं प्राप्तवती अस्ति । चलचित्र-दूरदर्शन-नाटकेषु तस्य उपलब्धीनां अतिरिक्तं जिन् चेन् अभिनीतस्य "ऑल् ऑर् नथिङ्ग्" इत्यस्य बक्स् आफिस अपि अत्यन्तं प्रभावशाली अस्ति ।

परन्तु एतावन्तः कृतिः अस्ति चेदपि जिन् चेन् ९० तमे दशके जन्म प्राप्य शीर्षपुष्पवृक्षाणां यातायातस्य लोकप्रियतां च न प्राप्तवान्, न च किङ्ग्यी-प्रसिद्धस्य स्थितिं प्राप्तवान्

तस्याः सौन्दर्यस्य अन्वेषणेन तस्याः करियरं किञ्चित्पर्यन्तं प्रभावितम् अस्ति, यत् निःसंदेहं प्रशंसकाः पश्चातापं कुर्वन्ति । अहं केवलं आशासे यत् जिन् चेन् भविष्ये स्वं त्यक्त्वा प्रेक्षकान् निःश्वासं दातुं शक्नोति।