समाचारं

प्रातःकाले लिओनिङ्ग्-नगरस्य एकस्मिन् होटेले विस्फोटः जातः, अतः अग्रे विशालः छिद्रः अभवत्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१३ सितम्बर् दिनाङ्के लिओनिङ्ग-प्रान्तस्य यिङ्ग्कोउ-नगरस्य दशिकियाओ-नगरस्य एकस्मिन् होटेले शङ्कितः विस्फोटः जातः, यस्मिन् बहवः जनाः घातिताः ।

नेटिजनाः एकं लाइव्-वीडियो स्थापितवन्तः यत्र दर्शितं यत् द्वि-महल-होटेलतः एकं विशालं छिद्रं उड्डीयत, तस्य निवारणाय प्रासंगिकविभागानाम् कर्मचारीः घटनास्थले त्वरितम् आगतवन्तः एकस्मिन् वीडियो पोस्टरे उक्तं यत्, "दिष्ट्या प्रातःकाले एव दुर्घटना अभवत्। विपरीतभागे धान्य-तैल-कम्पनी अद्यापि कार्यं न आरब्धवती आसीत्, अत्र च प्रातः उत्तिष्ठन्तः जनाः अत्यल्पाः आसन्, अन्यथा अधिकाः जनाः घातिताः भविष्यन्ति।

१३ दिनाङ्के प्रातः ९ वादनस्य समीपे xiaoxiang morning news इत्यस्य एकः संवाददाता समीपस्थेभ्यः अनेकेभ्यः व्यवसायेभ्यः आहूतवान् । केचन व्यापारिणः अवदन् यत् सम्प्रति पुलिस घटनास्थले स्थितिं सम्पादयति, तस्य निवारणं समाप्तं कर्तव्यम् आसीत्। अन्यः व्यापारी अवदत् यत् प्रातः ७:४० वादनस्य समीपे विस्फोटः अभवत्, होटेल् अद्यापि न उद्घाटितम् इति । जिओक्सियाङ्ग मॉर्निंग न्यूज इत्यस्य एकः संवाददाता अपि तस्मिन् होटेले आहूतवान् यत्र एषा घटना अभवत् सः व्यक्तिः न्यूनभावे आसीत्, ततः सः "(स्थितिः) उत्तमः नास्ति" इति वदन् दूरभाषं स्थगितवान्।

दशिकियाओ-नगरस्य शिकियाओ-पुलिस-स्थानकस्य एकः कर्मचारी xiaoxiang morning news-सञ्चारमाध्यमेन अवदत् यत् “सम्बन्धितविभागैः घटनायाः समये सम्यक् निबन्धनं कृतम् अस्ति, अपि च दुर्घटनायाः कारणं अद्यापि अन्तर्गतम् अस्ति अन्वेषणं “तस्य घटनस्य बहुकालानन्तरं नेतारः प्रासंगिकविभागाः च घटनास्थले आसन् , अद्यापि प्रक्रिया क्रियते।”

xiaoxiang morning news इत्यस्य एकः संवाददाता स्थानीयं 120 इत्यपि आहूतवान्।यः व्यक्तिः आह्वानस्य उत्तरं दत्तवान् सः अवदत् यत् तेषां कृते बहवः घातिताः जनाः प्राप्ताः, तेषां चिकित्सायै चिकित्सालयं प्रेषिताः।

जिओक्सियाङ्ग मॉर्निंग न्यूज रिपोर्टर वू चेन् ज़िंग्जी