समाचारं

यदि त्वं परिश्रमं करोषि तर्हि स्ववयसः कन्या धारयितुं शक्नोषि वा ? सार्वजनिकपरीक्षाप्रशिक्षणस्य नारा कथं एतावत् फूहड़ः भवितुम् अर्हति ?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिमु न्यूज टिप्पणीकार जू हन्क्सिओंग

व्यावसायिकशिक्षायाः मूलव्यापाररूपेण स्थापितायाः हुअतु एजुकेशनस्य विषये अद्यैव एकस्य विज्ञापनस्य कृते नेटिजनैः उष्णविवादः कृतः अस्ति अधुना केचन उपयोक्तारः सामाजिकमाध्यमेषु अवदन् यत् हुआतु एजुकेशनस्य कक्षायाः नारा अस्ति यत् “यदि भवान् परिश्रमं न करोति तर्हि भवतः पुत्री तस्याः सहपाठिभिः आलिंगिता भवेत्” इति हुआतुशिक्षायाः प्रभारी प्रासंगिकः व्यक्तिः अवदत् यत् "एषा घटना शीघ्रमेव कृता अस्ति प्रतिक्रियाः नेतृत्वाय दत्ता, विज्ञापनं च यथाशीघ्रं अफलाइनं कृतम्। (दक्षिणमहानगरदैनिकस्य १२ सितम्बर् दिनाङ्के प्रतिवेदनानुसारम्)

विज्ञापनचित्रं नेटिजनैः उजागरितम् (स्रोतः दक्षिणमहानगरदैनिकः)

एकः प्रसिद्धः सार्वजनिकपरीक्षाप्रशिक्षणसंस्था इति नाम्ना हुआतुशिक्षायाः कक्षायां एतादृशानां नाराणां प्रादुर्भावः केवलं विदारकं भवति। यदि भवान् वदति यत् भवान् कक्षायां वार्तालापं कुर्वन् अतिशयेन वार्तालापं कुर्वन् ध्यानं न ददाति तर्हि एषः अन्यः विषयः अस्ति तथा च एतत् कक्षायां प्रचारस्य नारा अस्ति तथा च एतस्य मसौदां कथं कृतम् अस्ति। प्रचारनारा इति कारणतः प्रशिक्षकस्य मनसि कियत् मलिनविचाराः सन्ति इति वयं द्रष्टुं शक्नुमः।

केचन नेटिजनाः उत्तरं दत्तवन्तः यत् “अहं कल्पयितुं न शक्नोमि यत् एतत् सार्वजनिकपरीक्षाप्रशिक्षणसंस्थायाः नारा अस्ति।” “एतादृशी अवधारणाः प्रवर्तिताः जनाः वास्तवमेव उपयुक्ताः सन्ति वा भवन्तः सार्वजनिकपरीक्षां ददति?" "अस्माकं बालिकाः कम् उत्तेजितवन्तः?" सार्वजनिकपरीक्षासंस्थाभिः प्रयुक्तानां नाराणां अश्लीलतां नीरसतां च दर्शयन् नेटिजनानाम् आक्रोशः तीक्ष्णः आसीत् ।

"सिविलसेवकानां भर्तीविषये नियमानाम्" अनुसारं सिविलसेवकानां नियुक्तिः राजनैतिकमानकानां प्रकाशनं करोति तथा च क्षमतायाः राजनैतिकअखण्डतायाश्च द्वयोः सिद्धान्तयोः पालनम् करोति, नैतिकताम् प्रथमस्थाने स्थापयति, करियरं प्रथमस्थाने स्थापयति, निष्पक्षं सीधां च भवति सिविलसेवापरीक्षायां आवेदनं कर्तुं सद्राजनैतिकगुणः नैतिकचरित्रं च भवेत् । सार्वजनिकपरीक्षासंस्थाभिः क्रियमाणा शिक्षा प्रशिक्षणं च "सिविलसेवकानां भर्तीविषये विनियमानाम्" आवश्यकतानां परितः करणीयम्। यदि "भवन्तः परिश्रमं कुर्वन्ति, भवन्तः स्वसहपाठिनां कन्याम् अपि धारयन्ति" इति प्रचारः भवति तर्हि एतेन छात्राणां दुष्टं शिक्षणं न भविष्यति वा? एवं प्रशिक्षितानां छात्राणां गुणवत्ता, आचरणं च का भवति यत् सिविलसेवापरीक्षाणां आवश्यकतानां विरुद्धं प्रशिक्षणं योग्यान् अभ्यर्थिनः उत्पादयितुं न शक्नोति।

सार्वजनिकपरीक्षाप्रशिक्षणं गम्भीरं विषयं भवितुमर्हति, परन्तु एतादृशाः अश्लीलाः कक्षायाः नाराः सिविलसेवकानां आवश्यकताभिः सह असङ्गताः सन्ति एतेन जनाः चिन्ता न कुर्वन्ति। एतादृशाः नाराः, ये घृणितशब्दान् मजेयरूपेण, अश्लीलशब्दान् च प्रेरणारूपेण प्रयुञ्जते, ते केवलं जनान् भ्रष्टं करिष्यन्ति, ते कस्मिन् अपि वर्गे हानिकारकविषयुक्ताः कुक्कुटसूपाः सन्ति, सार्वजनिकपरीक्षाप्रशिक्षणस्य सुरुचिपूर्णभवनस्य योग्याः न सन्ति।

समाचारानुसारं प्रथमवारं न भवति यत् हुआतु-शिक्षा विज्ञापनक्षेत्रे "पलटितवती" अस्मिन् वर्षे अगस्तमासे चोङ्गकिंग-बाजार-निरीक्षण-ब्यूरो-संस्थायाः सिचुआन्-नगरे, चोङ्गकिंग-नगरे च मिथ्या-अवैध-विज्ञापनस्य अनेकाः विशिष्टाः प्रकरणाः प्रकाशिताः तेषु हुआतु-शिक्षायाः सिचुआन्-शाखायाः कृते "ब्रह्माण्डस्य अन्तः एव प्रतिष्ठानम्" "भवता प्रत्येकं परीक्षायां उत्तीर्णता भवितुमर्हति" इति प्रचारार्थं २,००,००० युआन्-रूप्यकाणां दण्डः कृतः पूर्वं कस्मिन्चित् स्थाने एकस्मिन् शाखायां हुआतु एजुकेशन इत्यनेन लम्बितः प्रचारनारा अपि तथैव आश्चर्यजनकः आसीत् । "यदि भवान् सिविलसेवायां प्रवेशं प्राप्नोति तर्हि भवान् स्वस्य करियरस्य मार्गदर्शनं कर्तुं, स्वपत्न्याः चयनं च कर्तुं शक्नोति" इति नारा आसीत् । केचन अन्तःस्थजनाः सूचितवन्तः यत् एषः नारा अश्लीलः, मिथ्या च इति शङ्का अस्ति, तथा च सिविलसेवायाः कलङ्कं जनयति इति अपि वक्तुं शक्यते ।

पूर्वं विवादं जनयन्तः प्रचारनाराः (अनलाईन-वीडियोभ्यः स्क्रीनशॉट्)

विज्ञापनकानूने स्पष्टतया निर्धारितं यत् विज्ञापनैः विज्ञापनसामग्री स्वस्थरूपेण व्यक्ता भवेत् तथा च समाजवादी आध्यात्मिकसभ्यतायाः निर्माणस्य आवश्यकतानां अनुपालनं करणीयम्। विज्ञापनसामग्री उत्तमसामाजिकप्रवृत्तीनां उल्लङ्घनं न कर्तव्यम्। वर्गस्य नारा "भवन्तः परिश्रमं कुर्वन्ति तथा च भवन्तः स्वसहपाठिनां कन्याः धारयन्ति" इति नौटंकीरूपेण, यत् स्पष्टतया उपर्युक्तविनियमानाम् उल्लङ्घनं करोति। अस्मिन् विषये भवन्तः केवलं अफलाइन गत्वा तत् त्यक्तुं न शक्नुवन्ति, भवन्तः दण्डनीयाः।

शिक्षा मानवविकासं प्रवर्तयितुं समाजस्य आवश्यकप्रतिभानां संवर्धनं च भवति। अभ्यासकारिणः "विद्वान् इति वदन्तु, जगतः आदर्शरूपेण च व्यवहारं कुर्वन्तु" । यदि सार्वजनिकपरीक्षासंस्था "स्वयं ऋजुः नास्ति" तर्हि अन्येषां संशोधनं कथं कर्तुं शक्नोति ? कक्षायां सार्वजनिकरूपेण अश्लीलप्रचारनाराणां प्रदर्शनं छात्रान् भ्रामयति।

यद्यपि कक्षायाः नाराः सार्वजनिकपरीक्षाप्रशिक्षणसंस्थानां उद्देश्यस्य बराबराः न सन्ति तथापि एतादृशाः नाराः "दलियाघटं नाशयिष्यन्ति" तथा च संस्थायाः समग्रप्रतिबिम्बं प्रभावितं करिष्यन्ति। अतः हुआतु एजुकेशन इत्यनेन विभिन्नेषु स्थानेषु विज्ञापनस्य नियमनं करणीयम्। एतत् भवतः स्वस्य प्रतिबिम्बस्य, विपण्यस्य च दायित्वम् अस्ति केवलं छात्रान् आकर्षयितुं अश्लीलप्रचारं मा कुरुत।

(स्रोतः जिमु न्यूज)

अधिकरोमाञ्चकारीसूचनार्थं कृपया अनुप्रयोगबाजारे "jimu news" ग्राहकं डाउनलोड् कुर्वन्तु कृपया प्राधिकरणं विना पुनः मुद्रयन्तु भवन्तः समाचारसूचनानि प्रदातुं स्वागतं कुर्वन्ति तथा च एकवारं स्वीकृत्य भवन्तः भुक्तवन्तः।

प्रतिवेदन/प्रतिक्रिया