समाचारं

झेजियांग् पुरातन उपभोक्तृवस्तूनाम् व्यापारस्य नूतनं दौरं प्रारभते, यत्र कारक्रयणार्थं २०,००० युआन् यावत् अनुदानं भवति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चाओ न्यूज ग्राहक संवाददाता लू चुन
सेप्टेम्बरमासे प्रवेशं कृत्वा "सुवर्णसेप्टेम्बर तथा रजतदश" इत्यस्य उपभोगस्य शिखरऋतुः भवति ।
१३ सितम्बर् दिनाङ्के हाङ्गझौ-नगरे बृहत्-परिमाणेन उपकरण-अद्यतन-उपभोक्तृ-वस्तूनाम् व्यापार-प्रवर्धनार्थं झेजियांग्-प्रान्तस्य नीतीनां विषये एकं वृत्तान्तं आयोजितम् राष्ट्रीयनीतिषु निर्धारितस्य उपभोक्तृवस्तूनाम् व्यापार-व्याप्तेः विषये केन्द्रीकृत्य ७ उपायाः ४ सुरक्षापरिपाटाः च निर्मिताः, प्रासंगिकविभागैः ब्यूरोभिः च कार्यान्वयनविवरणं निर्मितम् अस्ति कार्यान्वयननीतीनां पूर्वचक्रस्य तुलने अस्याः "कार्ययोजनायाः" कार्यान्वयनकाले उपभोक्तारः अधिकानुकूलमूल्यानि, अधिकविविधाः उत्पादाः, उत्तमसेवाः च आनन्दयितुं शक्नुवन्ति
लू चुन् इत्यस्य छायाचित्रम्/पत्रकारसम्मेलने लू चुन् इत्यस्य छायाचित्रम्
चाओ न्यूजस्य संवाददातारः ज्ञातवन्तः यत् अस्मिन् व्यापार-सहायता-नीतौ मुख्यतया निम्नलिखित-वस्तूनि समाविष्टानि सन्ति-
कारव्यापारस्य समर्थनं वर्धितम्
नवीननीतीनां अस्मिन् दौरस्य अन्तर्गतं प्रासंगिकविभागैः एकीकृतराष्ट्रीयविनियमानाम् अनुसारं राष्ट्रियतृतीयस्क्रैपिंग-नवीकरणसहायतामानकानि वर्धितानि ये व्यक्तिगतग्राहकाः स्वयात्रीकाराः स्क्रैप् कुर्वन्ति तथा च पात्राणि नवीन ऊर्जावाहनानि क्रियन्ते तेषां कृते २०,००० युआन् अनुदानं प्राप्स्यति इन्धनवाहनानां कृते १५,००० युआन् । तस्मिन् एव काले तेषां उपभोक्तृणां कृते कारप्रतिस्थापनस्य (स्क्रैप) नवीकरणस्य अनुदानं योजितम् अस्ति ये राष्ट्रिय iii स्क्रैपेज तथा नवीकरणस्य शर्ताः न पूरयन्ति यावत् व्यक्तिगत उपभोक्तारः स्वस्य पुरातनं कारं स्क्रैप् अथवा स्थानान्तरणं कुर्वन्ति तथा च अस्माकं प्रान्ते नूतनानि काराः क्रियन्ते नूतनकारमूल्याधारितं भिन्नं लाभं भोक्तुं शक्नोति।
नूतनानां आवश्यकतानां पूर्तये गृहोपकरणानाम् व्यापारः
अस्मिन् समये गृहोपकरणानाम् व्यापारस्य समर्थनस्य व्याप्तिः प्रथमस्तरीय ऊर्जादक्षता (जलदक्षता) युक्तानां गृहोपकरणानाम् मूलसमर्थनात् द्वितीयस्तरीय ऊर्जादक्षता (जलदक्षता) युक्तानां गृहोपकरणानाम् (जलदक्षता) अपि च ततः परं यावत् विस्तारितः अस्ति तस्मिन् एव काले उपभोक्तारः समर्थनस्य व्याप्तेः अन्तः गृहोपकरणक्रयणार्थं लेनदेनमूल्यानां २०% पर्यन्तं अनुदानं भोक्तुं शक्नुवन्ति, स्मार्टगृहोत्पादानाम् क्रयणं अपि अनुदानस्य व्याप्तेः अन्तर्गतं भवति, तथा च प्रत्येकं उपभोक्तृणां १५% अनुदानं भवति can subsidize 1 product of each type , अधिकतमं एकल अनुदानराशिं 2,000 युआन् यावत् वर्धिता अस्ति।
नूतनानां कृते विद्युत्बाइकस्य व्यापारं कुर्वन्तु, लाभं च आनन्दयन्तु
स्क्रैपिंग तथा एलिमिनेशन मानकानि अमानकविद्युत्साइकिलात् सर्वेषु वर्गेषु विस्तारितानि सन्ति ये उपभोक्तारः पुरातनविद्युत्साइकिलानि स्क्रैप् कृत्वा नूतनानि मानकविद्युत्साइकिलानि क्रियन्ते ते अपि अनुदानस्य आनन्दं लब्धुं शक्नुवन्ति, अनुदानस्य राशिः च २५० युआन् तः ५०० युआन् यावत् वर्धिता अस्ति
पुरातन आवासीयलिफ्टस्य नवीनीकरणं अनुदानस्य व्याप्तेः अन्तर्भवति
प्रान्तीयनिर्माणविभागस्य प्रभारी सम्बद्धेन व्यक्तिना उक्तं यत् अतिदीर्घकालीनविशेषराष्ट्रीयऋणसमर्थनपरियोजनायां पुरातनआवासीयलिफ्टानाम् नवीकरणं समावेशितम् अस्ति एषा नीतिः मुख्यतया कानूनविनियमानाम् अनुसारं निर्मितानाम् आवासीयभवनानां कृते अस्ति उपयोगाय पञ्जीकृताः सन्ति तथा च दीर्घसेवाजीवनं, न्यूनविन्यासस्तरः, परिचालनविफलता च उच्चदक्षतायाः उन्नयनार्थं च सशक्तजनइच्छया सह पुरातनलिफ्टस्य नवीनीकरणाय नवीनीकरणाय च वित्तीयसमर्थनं प्रदत्तं भविष्यति। १५ वर्षाणाम् अधिकं कालात् प्रयुक्तानां पुरातनानाम् आवासीयलिफ्टानाम् नवीनीकरणस्य नवीनीकरणस्य च समर्थने ध्यानं दत्तव्यं, २० वर्षाणाम् अधिककालात् प्रयुक्तानां पुरातनानाम् आवासीयलिफ्टानाम् नवीनीकरणस्य नवीनीकरणस्य च समर्थने प्राथमिकताम् अददतु। अधुना एव प्रासंगिकविभागाः सम्पूर्णे प्रान्ते १५ वर्षाणाम् अधिकं कालात् उपयुज्यमानानाम् पुरातनानाम् आवासीयलिफ्टानाम् सर्वेक्षणं सम्पन्नवन्तः, तथा च नवीनीकरणपरियोजनानां आँकडाधारं स्थापितवन्तः ते पुरातनस्य कृते "यथासम्भवं अद्यतनीकरणस्य इच्छा" इति पूर्णतया साकारं कर्तुं प्रयतन्ते आवासीयलिफ्टाः येषां उपयोगः २०२५ तमस्य वर्षस्य अन्ते यावत् २० वर्षाणाम् अधिककालात् भवति ।
पुरातनगृहसज्जा तथा पाकशालास्नानगृहस्य नवीनीकरणं "शॉर्टलिस्ट्"।
प्रान्तीयनिर्माणविभागस्य प्रभारी सम्बद्धेन व्यक्तिना उक्तं यत् अतिदीर्घकालीनविशेषसरकारीबन्धसमर्थनपरियोजनायां पुरातनगृहसज्जा तथा पाकशाला-स्नानगृहस्य नवीनीकरणं समावेशितं भविष्यति, तथा च नीतिः ३१ दिसम्बर २०२४ पर्यन्तं वैधः भविष्यति।
अनुदानं नगरीय आवासं ग्रामीणावासं च सहितं २०२२ जनवरी १ दिनाङ्कात् पूर्वं सम्पन्नं स्वीकृतं च आवासं लक्ष्यं करोति ।
अनुदानस्य व्याप्तिः अलङ्कारस्य तथा पाकशाला-स्नानगृहस्य नवीनीकरणाय प्रयुक्तानां वस्तूनाम् सामग्रीनां च क्रयणं समावेशयति, यथा सजावटी-टाइल्स्, तलम्, भित्ति-पटलाः, एकीकृत-छताः, सेट्-द्वाराः, एकीकृत-मन्त्रिमण्डलानि, शॉवर-कक्षाः, स्वच्छता-सामग्री इत्यादयः विभिन्नाः क्षेत्राः स्थानीयनिवासिनां उपभोगाभ्यासानां वास्तविकस्थितीनां च आधारेण अनुदानवर्गान् तर्कसंगतरूपेण अपि वर्धयितुं शक्नुवन्ति ।
अनुदानमानकं वस्तुनां सामग्रीनां च क्रयमूल्यस्य २०% भवति, प्रतिव्यक्तिं प्रतिसुइट् च अधिकतमं अनुदानराशिः २०,००० युआन्-अधिका न भवेत् यदि एकः एव सूटः बहुविध उपभोक्तृवस्तूनाम् व्यापारे प्राधान्यनीतिषु यथा पुरातनगृहसज्जा, गृहवृद्धावस्था-अनुकूलं नवीनीकरणं च प्रयोज्यम् अस्ति तर्हि उपभोक्तारः अधिकमूल्येन तस्य आनन्दं लब्धुं शक्नुवन्ति, परन्तु पुनः पुनः तस्य आनन्दं न लभन्ते
अनुदानपद्धतयः मुख्यतया उपभोक्तृभिः स्वप्रयासेन प्रयुक्ताः भवन्ति । ये आवेदनशर्ताः पूरयन्ति तेषां कृते उपभोक्तारः यस्मिन् क्रमेण तदर्थं आवेदनं कुर्वन्ति, तदनुसारं “प्रथमं आवेदनं, प्रथमं प्राप्तुं” इति सिद्धान्तानुसारं अनुदानं वितरितं भविष्यति
नागरिककार्यविभागेन "वृद्धानां उपहारसङ्कुलस्य सम्मानः" प्रारभ्यते।
प्रान्तीयनागरिककार्याणां विभागस्य प्रभारी सम्बन्धितव्यक्तिः अवदत् यत् "वृद्धमासस्य सम्मानः" इति अवसरे "वृद्धानां उपहारपैकेजस्य सम्मानः" - उपभोक्तृवस्तूनाम् "व्यापारः" गृहे वृद्धावस्था-अनुकूलं नवीनीकरणं अनुदानपरियोजना आरब्धा भविष्यति, यस्य उद्देश्यं वृद्धानां गृहपरिचर्यायाः सुरक्षां आरामं च सुधारयितुम् अस्ति। इयं परियोजना झेजियांग-नगरस्य वृद्धानां कृते लक्षिता अस्ति तथा च परिवर्तनस्य पञ्चसु प्रमुखेषु पक्षेषु केन्द्रीभूता अस्ति: शौचालयस्य स्नानस्य च सुरक्षा, चलन-सुविधा, पर्यावरण-सुधारः, बुद्धिमान्-निरीक्षणं सहायक-उपकरण-अनुकूलनं च, तथा च "वृद्धावस्था-अनुकूल-परिवर्तन-परियोजनानां कृते अनुदान-व्याप्तेः सूचीपत्रम्" प्रदाति " चयनार्थम् । नवीनीकरणं एकस्य गृहस्य, एकस्य नवीनीकरणस्य, प्रथमं आगन्तुं, प्रथमं सेवितस्य, नवीनीकरणस्य च सिद्धान्तान् अनुसृत्य प्रत्येकस्य गृहस्य अनुदानस्य अनुपातः आयुःनुसारं भिद्यते (६०-७९ वर्षाणां कृते ५०% अनुदानं, ८० वर्षाणां कृते ६०% अनुदानम् तथा उपरि), अधिकतमं २०,००० युआन् यावत् ।
"पुनर्मुद्रणकाले स्रोतः सूचयन्तु" इति ।
प्रतिवेदन/प्रतिक्रिया