समाचारं

भविष्यस्य व्यापारस्य प्रारम्भिकभागीदारी丨jd pay आगामिषु त्रयेषु वर्षेषु 5 अरब युआनतः अधिकं अनुदानं करिष्यति;

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

|.शुक्रवार, सितम्बर १३, २०२४ |

no.1 सिम्बा इत्यस्य कुआइशौ खातेः लाइव प्रसारणं प्रतिबन्धितम् आसीत् अन्तःस्थाः : क्षतिपूर्तिः आरब्धा अस्ति

१२ सितम्बर् दिनाङ्के शीन् ज़ुआन् इत्यस्य समीपस्थैः प्रासंगिकैः अन्तःस्थैः "दैनिक आर्थिकवार्ता" इति संवाददात्रे प्रकटितं यत् ११ दिनाङ्के सायं लाइव् प्रसारणस्य प्रतिबन्धः कृतः ततः परं क्षतिपूर्तिः आरब्धा, तथा च केचन उपयोक्तारः शीन् ज़ुआन् इत्यस्मात् "उद्योगस्य शोकसंवेदनाः" प्राप्तवन्तः मूलतः ११ सितम्बर् दिनाङ्के रात्रौ ८ वादने निर्धारितः कुआइशौ एंकरः सिन्क्सुआन् समूहस्य संस्थापकः च सिम्बा लाइव् प्रसारणं आरभेत, यत्र पूर्वं डौयिन् एंकर जिओ याङ्ग इत्यनेन विक्रीतस्य केषाञ्चन विवादास्पदानां उत्पादानाम् स्थाने १० कोटि युआन् इत्यस्य उपयोगः भविष्यति तथा च तस्य पृष्ठतः "त्रयः मेषाः" इति दलः , प्रासंगिकग्राहकानाम् क्षतिपूर्तिः आरभ्यते। परन्तु तस्याः रात्रौ सिम्बा इत्यस्य कुआइशौ खातेः मुखपृष्ठे दर्शितं यत् “तस्य खातेः लाइव प्रसारणकार्यं प्रतिबन्धितम् अस्ति” इति ।

टिप्पणियाँ : १.एकस्य उदयमानस्य ई-वाणिज्यप्रतिरूपस्य रूपेण, लाइव स्ट्रीमिंग् इत्यस्य विकासः अन्तिमेषु वर्षेषु तीव्रगत्या अभवत्, उपभोगवृद्धेः प्रवर्धने च महत्त्वपूर्णं बलं जातम् परन्तु यथा यथा उद्योगः वर्धते तथा तथा उत्पादस्य गुणवत्तां कथं सुनिश्चितं कर्तव्यम्, उपभोक्तृअधिकारस्य रक्षणं, उद्योगस्य आत्म-अनुशासनं सुदृढं कर्तव्यम् इत्यादयः विषयाः क्रमेण अग्रे आगताः सिम्बा तथा जिओ याङ्ग इत्येतयोः मध्ये विवादः उद्योगस्य प्रतिभागिभ्यः अपि स्मरणं करोति यत् ते स्वस्य अनुपालनजागरूकतां सुदृढां कुर्वन्तु तथा च स्वस्य जोखिमप्रबन्धनक्षमतासु सुधारं कुर्वन्तु।

no.2 अलीबाबा अन्तर्राष्ट्रीयस्थानकस्य आदेशमात्रायां सितम्बरमासस्य प्रथमसप्ताहे वर्षे वर्षे ६९% वृद्धिः अभवत्

१२ सितम्बर् दिनाङ्के समाचारानुसारं बी टू बी विदेशेषु मञ्चस्य अलीबाबा अन्तर्राष्ट्रीयस्थानकस्य ऑनलाइन-आदेशस्य मात्रायां सितम्बरमासस्य प्रथमसप्ताहे वर्षे वर्षे ६९% वृद्धिः अभवत्, तथा च मञ्च-भुगतान-क्रेतृणां संख्यायां विदेशेषु च माङ्गल्याः द्वि-अङ्कीय-वृद्धिः प्राप्ता आँकडानि दर्शयन्ति यत् अलीबाबा इन्टरनेशनल् इत्यत्र सर्वाधिकं द्रुतगत्या वर्धमानाः विपणयः सन्ति फ्रान्स, यूनाइटेड् किङ्ग्डम्, इटली, ऑस्ट्रेलिया, अमेरिका च वाहनानां तथा स्पेयर पार्ट्स्, उपभोक्तृविद्युत्, वस्त्रं, सहायकसामग्री, आभूषणं, चक्षुषः इत्यादीनां विकासस्य दराः। अमेरिकादेशे अन्येषु च विपण्येषु सर्वे ८०% % अधिकाः सन्ति ।

टिप्पणियाँ : १.अलीबाबा अन्तर्राष्ट्रीयस्थानकस्य आदेशमात्रायाः पर्याप्तवृद्धिः बी टू बी सीमापार ई-वाणिज्य-उद्योगस्य उल्लासपूर्णविकासस्य प्रतिबिम्बं भवति तथा च वैश्विकव्यापारस्य डिजिटलीकरणप्रवृत्तेः प्रतिबिम्बम् अस्ति अलीबाबा इन्टरनेशनल् इत्यस्य कृते एषा वृद्धिः तस्य वैश्विकरणनीतिकविन्यासस्य निरन्तरनिवेशस्य च परिणामः अस्ति । प्रतिस्पर्धात्मकलाभान् निर्वाहयितुम् मञ्चानां सेवानां अनुकूलनं निरन्तरं कर्तुं उपयोक्तृ-अनुभवं च सुधारयितुम् आवश्यकम् अस्ति । तस्मिन् एव काले यथा यथा वैश्विकव्यापारवातावरणं निरन्तरं परिवर्तते तथा तथा मञ्चानां व्यापारनीतिषु विनिमयदरेषु उतार-चढावम् इत्यादिषु जोखिमकारकेषु अपि ध्यानं दातुं आवश्यकता वर्तते, तथा च आव्हानानां सामना कर्तुं रणनीतयः लचीलेन समायोजितुं आवश्यकाः सन्ति

no.3 जेडी डॉट कॉम् आगामिषु वर्षत्रयेषु ५ अरब युआन् निवेशं करिष्यति यत् भुगतानसहायता उन्नयनं करिष्यति

१२ सितम्बर् दिनाङ्के २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवा-व्यापार-मेलायाः वित्तीयसेवा-विशेष-कार्यक्रमस्य प्रथमदिने जेडी-पे-संस्थायाः सेवासु, अनुदानस्य च उन्नयनस्य घोषणा अभवत् आगामिषु वर्षत्रयेषु जेडी पे उपयोक्तृभ्यः अनुदानं दातुं ५ अरब युआन् अधिकं निवेशं करिष्यति तथा च जनकल्याणसेवानां कृते १५ कोटिभ्यः अधिकानि आदेशानि दानं करिष्यति। अधुना जेडी पे इत्यनेन ५८ कोटिभ्यः अधिकेभ्यः उपयोक्तृभ्यः सेवाः प्रदत्ताः ।

टिप्पणियाँ : १.भुगतानसेवा-उद्योगः प्रौद्योगिकी-नवीनतायाः, विपण्य-विस्तारस्य च माध्यमेन तीव्र-परिवर्तनस्य कालखण्डे अस्ति । मोबाईल-भुगतानम्, बृहत्-आँकडा-विश्लेषणं, कृत्रिम-बुद्धिः इत्यादीनां प्रौद्योगिकीनां अनुप्रयोगेन भुक्ति-सेवाः अधिकासु सुविधाजनकाः, सुरक्षिताः, व्यक्तिगताः च भवन्ति जेडी पे इत्यस्य एषा निवेशयोजना उपयोक्तृचिपचिपाहटं वर्धयितुं अधिकानि आकर्षकसेवाः अनुदानं च प्रदातुं भयंकरबाजारप्रतिस्पर्धायां लाभं प्राप्तुं आशास्ति। परन्तु उदयमानभुगतानप्रौद्योगिकीनां प्रतियोगिनां च चुनौतीनां सामना कर्तुं जेडी पे इत्यस्य अद्यापि नवीनतां निरन्तरं कर्तुं आवश्यकता वर्तते।

दैनिक आर्थिकवार्ता

प्रतिवेदन/प्रतिक्रिया