समाचारं

दिग्गजः ये वेइफा इत्यस्य “वीरस्वप्नः” समुद्रे डुबन्तः जनान् बहुवारं उद्धारितवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बेइहाई, सितम्बर् १३ दिनाङ्कः : सेवानिवृत्तसैनिकस्य ये वेइफा इत्यस्य वीरस्वप्नेन "शूरतापूर्वकं कार्यं कृत्वा न्यायः करणीयः" इति समुद्रे डुबन्तः जनान् बहुवारं उद्धारितवान्।
लेखक झाई liqiang
पूर्व नौसेनासैनिकः इति नाम्ना ये वेइफा निवृत्तेः अनन्तरं समुद्रेण सह एव आसीत् । सेवानिवृत्तः सैनिकः ये वेइफा इत्यनेन अद्यतनसाक्षात्कारे उक्तं यत् "यदा सामान्यजनाः संकटे भवन्ति तदा अहं अविचलितरूपेण अग्रे त्वरिष्यामि। एतत् एव दायित्वं मिशनं च यत् सैनिकस्य भवितुम् अर्हति।
ये वेइफा इत्यस्य जन्म गुआंगक्सी-नगरस्य बेइहाई-नगरस्य हेपु-मण्डलस्य क्षिचाङ्ग्-नगरे अभवत्, सः २००६ तमे वर्षे नौसेनायाः सदस्यतां प्राप्तवान्, सेवायाः कालखण्डे द्विवारं उत्कृष्टसैनिकरूपेण चयनितः च । २०१४ तमे वर्षे ये वेइफा सैन्यवर्दीं उद्धृत्य अष्टवर्षीयं सैन्यकार्यं समाप्तवान्, गैलोपिङ्ग् डीप् ब्लू इति पनडुब्बीबलं च त्यक्तवान् ।
ये वेइफा इत्यनेन उक्तं यत् सम्भवतः स्वपितुः प्रभावात् सः अत्यधिकं युद्धकलाचलच्चित्रं टीवी-प्रदर्शनं च दृष्टवान्, तस्य सदैव स्वप्नः आसीत् यत् "खड्गेन सह विश्वस्य अन्तं यावत् यात्रां कृत्वा शूरवीरतां न्यायं च कर्तुं" इति २०१६ तमे वर्षे सः बेइहाईतः प्रस्थितवान्, ५०० दिवसेषु ३०,००० किलोमीटर् अधिकं च सवारः अभवत्, चीनदेशस्य २२ प्रान्तान् गत्वा स्वस्य "नायकः" अभवत् ।
२०२० तमे वर्षे ये वेइफा पुनः "नायकः" अभवत् । २०२० तमस्य वर्षस्य जूनमासे ये वेइफा तस्य सहचरः ज़ी बिङ्ग् इत्यनेन सह समुद्रतटे शिविरं कृत्वा अन्यैः जनानां सह मिलित्वा डुबन्तौ जनौ उद्धारितौ । अस्य उद्धारस्य कारणात् ये वेइफा अधिकं योगदानं दातुं आशां कुर्वन् बेइहाई समुद्री उद्धारस्वयंसेविकसङ्घस्य सदस्यः अभवत् ।
"सेनायाम् अहं यत् अधिकं ज्ञातवान् तत् जनानां सेवां कर्तुं, महत्त्वपूर्णक्षणेषु उत्तिष्ठितुं च आसीत्। बेइहाई समुद्री उद्धारस्वयंसेवकसङ्घस्य प्रत्येकं समये उद्धारसूचनाः प्राप्यन्ते तदा अहं पुनः सेनायाः इव अनुभवामि वेइफा इत्यनेन उक्तं यत् विगतचतुर्वर्षेषु सः अहं दशकशः लघु-बृहत्-उद्धारयोः भागं गृहीतवान्, सर्वाधिकं प्रभावशालिनः च २०२० तमस्य वर्षस्य अगस्तमासस्य १७ दिनाङ्के उद्धारः आसीत् तस्मिन् दिने सः तस्य मित्रेण हुआङ्ग रुन्बो इत्यनेन सह समुद्रे डुबन्तः कुलम् ६ जनानां उद्धाराय पैडलबोर्ड्-इत्यस्य उपयोगः कृतः ।
ये वेइफा समुद्रतटे गस्तं करोति, पर्यटकानाम् स्मरणं च करोति यत् ते डुबकी-सुरक्षायाः विषये ध्यानं दातव्यम् । झाई liqiang द्वारा फोटो
२०२३ तमस्य वर्षस्य मे-मासस्य ६ दिनाङ्के ये वेइफा पुनः अग्रे गत्वा प्रचण्डतरङ्गैः डुबन्तं व्यक्तिं उद्धारितवान् । ये वेइफा इत्यस्य स्मरणानुसारं तस्मिन् दिने प्रायः १८:०० वादने यदा सः बेइहाई किआओगाङ्ग-समुद्रतटस्य पश्चिमदिशि स्थिते पालनावशिबिरे मित्रैः सह गपशपं कुर्वन् आसीत् तदा सः सहसा समुद्रतटे एकां बालिकां त्वरितरूपेण साहाय्यार्थं आह्वयति इति श्रुतवान् तस्याः एकः मित्रः तरङ्गैः अपवाहितः अभवत् ।
ये वेइफा इत्यनेन उक्तं यत् तस्मिन् समये दक्षिणपश्चिम-मानसून-जलवायुः आसीत्, तस्य घटनायाः समये समुद्रः अतीव वायुमयः रूक्षः च आसीत् यदा बालिकायाः ​​निर्देशः अनुसृत्य ज्वारः सर्वोच्चः आसीत् तदा सः एकं डुबन्तं व्यक्तिं दृष्टवान् रूक्षतरङ्गेषु स्थितिः अत्यन्तं गम्भीरा आसीत् ।
एतत् दृष्ट्वा ये वेइफा शीघ्रमेव स्वस्य चप्पलफलकं जीवनरक्षकजाकेटं च उपधाय तरङ्गैः सह संघर्षं कृत्वा अन्ततः डुबन्तं पुरुषं चप्पलफलके स्थापयित्वा तटे उद्धारितवान्
ये वेइफा इत्यस्य अनेकभागित्वस्य कृते "अलीबाबा दैनिकसकारात्मक ऊर्जा विशेषपुरस्कारः", "बेइहाईनगरस्य बहादुरकार्यपुरस्कारः", "बेइहाई समुद्रीयसर्चएण्डरेस्क्यू उन्नतव्यक्तिगतपुरस्कारः" तथा च "उन्नतव्यक्तिनां कृते बेइहाईनगरस्य आध्यात्मिकसभ्यतानिर्माणयोगदानपुरस्कारः" इति पुरस्कारः प्राप्तः अस्ति जनानां मग्नतायाः उद्धारे । २०२३ तमस्य वर्षस्य जनवरीमासे सः “guangxi’s courageous model” इति उपाधिं प्राप्तवान् ।
"निवृत्तेः अनन्तरं न क्षीणः भवति, गम्भीरक्षणेषु च उत्तिष्ठति इति मम विश्वासः। प्रत्येकं उद्धारं परिवारस्य उद्धारः एव। एतादृशं कार्यं करणं अतीव सार्थकं गौरवपूर्णं च भवति ये वेइफा इत्यनेन उक्तं यत् सेनायाः ८ वर्षाणां अनन्तरं सः ज्ञातवान् समर्पणस्य भावना का अस्ति ?अधुना सः स्थानीयक्षेत्रं प्रति प्रत्यागतवान् तदा सः एतां भावनां निरन्तरं कर्तुं आशास्ति। (उपरि)
प्रतिवेदन/प्रतिक्रिया