समाचारं

अनन्य |.विश्वव्यापारसंस्थायाः उपमहानिदेशकः झाङ्ग क्षियाङ्गचेन्: “हरितसहायता” किम् इति विषये सर्वेषु पक्षेषु सहमतिः नास्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यथा यथा हरितरूपान्तरणं गभीरं भवति तथा तथा देशैः जलवायुपरिवर्तनस्य निवारणाय विविधाः उपायाः स्वीकृताः सन्ति, तेषां पर्यावरणसंरक्षणस्य उद्देश्यं भवति केचन विशेषज्ञाः सूचितवन्तः यत् एतावता हरित-अनुदानं अधिकतया नीति-अवधारणा अस्ति, मुख्यतया जलवायुपरिवर्तनस्य निवारणार्थं अनुदानेन सह सम्बद्धम्, अन्तिमेषु वर्षेषु च विवादः अस्तिअधुना एव विश्वव्यापारसंस्थायाः उपमहानिदेशकः झाङ्ग क्षियाङ्गचेन् चाइना बिजनेस न्यूज इत्यस्य साक्षात्कारे अवदत् यत् विश्वव्यापारसंस्थायाः अनुदानसम्बद्धाः स्वकीयाः नियमाः सन्ति, परन्तु वर्तमानस्य नूतनायाः परिस्थितेः सम्मुखे हरितसहायता किम् इति विषये सर्वेषु पक्षेषु सहमतिः नास्ति।अतः "एतस्याः समस्यायाः समाधानार्थं अन्ततः अस्माभिः उपविश्य चर्चा कर्तव्या यत् हरित-अनुदानं किं किं दुष्ट-अनुदानं च। तथापि सम्प्रति एतादृशी स्थितिः नास्ति। अस्माभिः यावत् निश्चितः समयः परिपक्वः न भवति तावत् प्रतीक्षितव्यः भवेत्, सर्वेषां कृते अपि कर्तव्यं भवति।" discuss (this issue ), द्विपक्षीयव्यापारघर्षणेषु वा एकपक्षीयक्रियासु वा अवलम्बनस्य अपेक्षया, यस्य कृते कुटिलप्रक्रियायाः आवश्यकता भवितुम् अर्हति," इति सः स्पष्टीकरोति स्म (china business news इति संवाददाता फेङ्ग डिफान्) (अयं लेखः china business news इत्यस्मात् आगतः)
प्रतिवेदन/प्रतिक्रिया