समाचारं

निर्देशकः यान् हुइनिङ्ग् : एच् पी वी-रोगेण संक्रमितस्य आहारस्य वर्जनाः के सन्ति ?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

एच् पी वी (मानवपैपिलोमावायरस) एकः सामान्यः यौनरोगः अस्ति यः न केवलं जननाङ्गमस्सां जनयितुं शक्नोति, अपितु गर्भाशयस्य कर्करोगादिभिः गम्भीररोगैः सह अपि निकटतया सम्बद्धः अस्ति एचपीवी-संक्रमणस्य सम्मुखे उचितभोजन-अभ्यासाः अतीव महत्त्वपूर्णाः सन्ति, येन भवान् स्वस्य रोगप्रतिरोधकशक्तिं वर्धयितुं, विषाणुस्य प्रतिकृतिं प्रसारं च न्यूनीकर्तुं शक्नोति, शरीरस्य पुनर्प्राप्तिं च प्रवर्धयितुं शक्नोति

एचपीवी-रोगेण संक्रमितस्य अनन्तरं मरिचम्, मरिचस्य कण्ठं, कच्चा प्याजं, कच्चं लशुनं, लीकं, अदरकं, धनिया च इत्यादीनि मसालेदारभोजनानि न खादितुम् प्रयत्नः करणीयः एते आहाराः शरीरं चिडयन्ति, रोगप्रतिरोधकशक्तिः सामान्यं कार्यं प्रभावितं कुर्वन्ति, एच्.पी.वी. मसालेदारभोजनस्य अत्यधिकं सेवनेन शरीरस्य शोथप्रतिक्रिया अपि वर्धते, स्थितिः सुधारे च विलम्बः भवति ।

समुद्रभोजनं अपि न्यूनं खादितव्यं यथा लॉबस्टर, कङ्कणः, स्वच्छजलकार्पः च । केषाञ्चन जनानां समुद्रीभोजनस्य एलर्जी भवति, समुद्रीभोजने केचन अवयवाः शरीरस्य शोथप्रतिक्रियां व्यापकं कुर्वन्ति, पुनर्प्राप्त्यर्थं हानिकारकाः च भवितुम् अर्हन्ति अतः एचपीवी-संक्रमणस्य कालखण्डे समुद्रीभोजनस्य सावधानीपूर्वकं चयनं करणीयम् येन स्थितिः न वर्धते ।

मद्यपानं रोगप्रतिरोधकशक्तिं दुर्बलं करोति, येन शरीरं वायरल-आक्रमणस्य अधिकं दुर्बलं भवति । एचपीवी-रोगेण संक्रमितस्य अनन्तरं भवन्तः मद्यपानात् कठोररूपेण परहेजं कुर्वन्तु, किमपि मद्यपानं च परिहरन्तु । एच्.पी.वी.

उच्चकैलोरीयुक्तानि आहारपदार्थानि यथाशक्ति परिहर्तव्यानि । एते आहाराः न केवलं अस्वस्थाः सन्ति, अपितु ते रोगप्रतिरोधकशक्तिं न्यूनीकर्तुं शक्नुवन्ति, वायरलसंक्रमणस्य जोखिमं च वर्धयितुं शक्नुवन्ति । अत्यधिकं शर्करा, मेदः च सेवनेन शरीरे चयापचयस्य भारः वर्धते, वायरसस्य निष्कासनं च प्रभावितं करिष्यति ।

उपर्युक्ताहारस्य अतिरिक्तं अचारयुक्तानि, शीतभोजनानि, मेदःयुक्तानि आहारपदार्थानि (यथा गोमांसम्, मटनम्, समुद्रीभोजनम् इत्यादयः), हार्मोनयुक्तानि आहारपदार्थानि, ढालयुक्तानि आहारपदार्थानि, ग्रिलकृतानि आहारपदार्थानि च यथाशक्ति परिहर्तव्यानि एतेषां खाद्यानां प्रतिरक्षातन्त्रे नकारात्मकः प्रभावः भवितुम् अर्हति, स्थितिः वर्धते अथवा एच्.पी.वी.