समाचारं

हॉल आफ् फेम् इत्यनेन घोषितानां अनुशंसकानां आधिकारिकसूची : ११ जनाः वेस्ट् कार्टर् इत्यस्य समर्थनं कुर्वन्ति तथा च डॉ. मैक्ग्रेडी जे सहायतां करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये १३ सितम्बर् दिनाङ्के नैस्मिथ् मेमोरियल् बास्केटबॉल हॉल आफ् फेम् इत्यनेन २०२४ तमस्य वर्षस्य वर्गस्य अन्तिमप्रवेशितानां अनुशंसकानां सूची आधिकारिकतया घोषिता कार्टर् इत्यस्य अनुशंसकाः जूलियस् एर्विंग्, ट्रेसी मेक्ग्रेडी च आसन्, बिलप्स् इत्यस्य अनुशंसकाः च लैरी ब्राउन्, टीना थॉम्पसनः, बेन् वालस् च आसन् । अत्यन्तं दृष्टिगोचरं वस्तु अस्ति यत् स्वर्गीयः जेरी वेस्ट् इत्यनेन करीम अब्दुल-जब्बर, मैजिक्, रिले, ओ'नील्, गैसोल् इत्यादयः ११ जनानां परिचयः कृतः हॉल आफ् फेम इत्यस्य प्रवेशसमारोहः अक्टोबर् १४ दिनाङ्के बीजिंगसमये भविष्यति।

हॉल आफ् फेमस्य नियमानुसारं प्रत्येकं प्रवेशार्थिनः न्यूनातिन्यूनम् एकस्य हॉल आफ् फेम् परिचयकस्य आवश्यकता भवति, अस्य परिचयस्य हॉल आफ् फेम सदस्यः अपि भवितुमर्हति । चयनं पूर्णतया अभ्यर्थिनः अथवा यदि अभ्यर्थी मृतः अस्ति तर्हि तस्य परिवारस्य विवेके भवति ।

जेरी वेस्ट् इत्यनेन ११ जनानां परिचयः कृतः

एनबीए-किंवदन्तिकः जेरी वेस्ट् तृतीयवारं अभिलेखात्मकरूपेण नैस्मिथ् मेमोरियल् बास्केटबॉल-हॉल-ऑफ्-फेम्-मध्ये सम्मिलितः अभवत्, अस्मिन् समये सः क्रीडायाः योगदानकर्तारूपेण निर्वाचितः, पूर्वं खिलाडीरूपेण (१९७९) १९६० तमे वर्षे अमेरिकी-ओलम्पिक-दलस्य सदस्यत्वेन (२०१०) च ) हॉल आफ् फेम् इत्यत्र प्रवेशं प्राप्तवान् । अस्मिन् वर्षे जूनमासस्य १२ दिनाङ्के वेस्ट् ८६ वर्षे मृतः ।