समाचारं

चेन् युक्सी भाषणं कर्तुं स्वस्य अल्मा मेटरं प्रति आगच्छति : जीवने "विहिताः क्रियाः" नास्ति, यदि भवतः स्वप्नः अस्ति तर्हि तस्य अनुसरणं कुरुत

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, शङ्घाई, १२ सितम्बर (रिपोर्टरः जू डोंगयुआन् तथा वु झेडोङ्ग) पेरिस ओलम्पिकक्रीडायाः महिलानां समन्वयित-१० मीटर्-मञ्च-गोताखोरी-स्वर्णपदकविजेता चेन् युक्सी १२ दिनाङ्के शङ्घाई-नगरस्य ज़ुहुई-मण्डले स्थितस्य स्वस्य अल्मा-मेटर-गुआङ्गकी-प्राथमिकविद्यालये प्रत्यागतवती पत्रकारैः सह साक्षात्कारे चेन् युक्सी अवदत् यत् "जीवने विहितमार्गाः 'विहिताः क्रियाः' च नास्ति। जीवने सर्वेषां स्वकीयं मार्गः निर्मातव्यः। यदि भवतः स्वप्नः अस्ति तर्हि स्वयमेव तस्य अनुसरणं कुर्वन्तु।

अस्मिन् परिसरकार्यक्रमे ओलम्पिकविजेतारः गुआङ्गकीप्राथमिकविद्यालयस्य पूर्वविद्यार्थिनः च वु मिन्क्सिया, हुओ लिआङ्ग च, तथैव १४ क्रीडकाः च आमन्त्रिताः । आयोजने चेन् युक्सी स्वसहछात्रैः सह स्वप्नाः, दृढता, प्रेम च इति त्रीणि प्रमुखशब्दानि साझां कृतवती । "अहं स्मरामि यदा अहं बाल्ये आसम्, यदा भगिनी वु मिन्क्सिया विद्यालयं प्रत्यागतवती, तदा अहं तत्र उपविश्य तां ईर्ष्यापूर्वकं पश्यन् आसीत्, 'अहमपि विजेता भवितुम् इच्छामि।' न तु स्वस्य सीमां निर्धारयन्तु” इति ।

आव्हानस्य सम्मुखे चेन् युक्सी स्वकीयं उत्तरं दत्तवती यत् "गोताखोरी-प्रक्रिया नीरसः अस्ति, असंख्यवारं पुनरावृत्तिः च भवति । दशमीटर्-परिमितस्य मञ्चे स्थित्वा एतावत् शान्तं भवति यत् केवलं भवतः स्वस्य हृदयस्पन्दनम् एव अवशिष्टम् अस्ति । गतिषु सूक्ष्मपरिवर्तनानि उतार-चढावानि च in mentality will make a difference." सफलता अस्ति चेत् असफलता भविष्यति। उत्साहेन परिश्रमं कृत्वा, क्षणस्य प्रत्येकं क्षणं प्रति ध्यानं दत्त्वा, नित्यं आत्मनः अतिक्रमणं कृत्वा एव सफलतां प्राप्तुं शक्नुमः।”

"गोताखोरी शङ्घाई-नगरस्य लाभः अस्ति। एकस्याः बृहद्भगिनीरूपेण मया निरन्तरं परिश्रमं कर्तव्यम्, यथा वु मिन्क्सिया मम स्वप्नानां अनुसरणं कर्तुं प्रेरितवान्। कनिष्ठदलस्य सदस्यैः अपि स्वदायित्वं स्कन्धे स्वीकृत्य स्वस्य मिशनं पूर्णं कर्तव्यम् गोताखोरी निरन्तरं प्रतिभाः उद्भवितुं शक्नोति यतोहि शङ्घाई-नगरे उत्तमः क्रीडाप्रतिभाप्रशिक्षणव्यवस्था जीवनसमर्थनं च अस्ति यद्यपि ते उच्च-तीव्रतायुक्ते प्रशिक्षणे भागं गृह्णन्ति तथापि शङ्घाई-क्रीडकाः स्वसांस्कृतिक-अध्ययने पश्चात् न पतिताः, शारीरिकशिक्षायाः एकीकरणं च सम्यक् कृतम् अस्ति " " .