समाचारं

उत्तरदायी कः ? करी क्षियान्-नगरे अवतरत्, किमपि न प्राप्तुं दशसहस्राणि प्रशंसकान् उड्डीय गन्तुं बाध्यः अभवत् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

२०२४ तमस्य वर्षस्य सेप्टेम्बर्-मासस्य १३ दिनाङ्के बीजिंग-समये स्टीफन् करी इत्यस्य चीन-यात्रायां सहसा परिवर्तनं जातम् ।

चीनदेशस्य यात्रायाः प्रथमविरामस्थानं चेङ्गडु-नगरं अति लोकप्रियत्वात् क्षियान्-नगरस्य उपरि दबावः द्विगुणः अभवत् । मूलतः 12 सितम्बर् दिनाङ्के क्रियाकलापस्य श्रृङ्खलां आरभ्य क्षियान्-नगरम् आगन्तुं निश्चितः करी, शीआन्-नगरे अवतरित्वा अनेकेषां मोडानां अनन्तरं तस्मिन् दिने प्रत्यक्षतया शेन्याङ्ग-नगरं प्रति उड्डीय गतः क्षियान्-स्थानकस्य सर्वाणि क्रियाकलापाः रद्दाः अभवन्, सर्वं मार्गं आगताः दशसहस्राणि प्रशंसकाः केवलं निराशाः एव पुनः आगन्तुं शक्नुवन्ति स्म, यथार्थं स्वीकुर्वितुं न इच्छन्ति स्म

ज्ञातव्यं यत् चेङ्गडु-स्थानके अतिसङ्ख्यायाः कारणेन केचन कार्याणि रद्दीकृतानि आसन् ।

सुप्रसिद्धः ब्लोगरः बायरन् स्कॉट् इत्यनेन सामाजिकमाध्यमेषु क्षियान्-स्थानकस्य रद्दीकरणस्य सम्पूर्णा कथा कथिता यत् -

१ यात्रायाः अधिकं निजी।

2. करी इत्यस्य स्वस्य शीआन्-नगरं प्रति यात्रा-कार्यक्रमे सिटी-वाल-स्थले त्रि-बिन्दु-प्रतियोगिता, एसईजी-मॉल-स्थले भण्डार-क्रियाकलापाः, टेराकोटा-योद्धानां भ्रमणं च अस्ति लाइव-प्रसारणस्य समये करी इत्यनेन इदमपि उल्लेखितम् यत् शीआन्-नगरं सः अस्ति अधिकांशः भ्रमणं कर्तुम् इच्छति।