समाचारं

क्रिस्टियानो रोनाल्डो : युवानः क्रीडकाः मम अनुभवं न स्वीकुर्वन्ति, ते स्वस्य दूरभाषेण क्रीडन्ति, सर्वं जानन्ति इति मन्यन्ते इति सूचयन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रसिद्धः तारा ओवेन् इत्यनेन उक्तं यत् शीघ्रं वा पश्चात् वा क्रिस्टियानो रोनाल्डो म्यान्चेस्टर-युनाइटेड्-क्लबस्य कार्यभारं स्वीकुर्वन् द्रक्ष्यति, परन्तु पुर्तगाली-सुपरस्टारः अद्यैव एतत् वचनं अङ्गीकृतवान्

रोनाल्डो आगामि फेब्रुवरीमासे ४० वर्षीयः भविष्यति, तस्य पौराणिकं करियरं समाप्तं जातं ततः परं सः किं करिष्यति इति बहवः चिन्तयन्ति।

रोनाल्डो इत्यस्य नवीनतमः कदमः यूट्यूब-चैनलस्य आरम्भः अस्ति । परन्तु ओवेन् आग्रहं करोति यत् वयं तं प्रशिक्षणक्षेत्रे गन्तुं द्रष्टुं शक्नुमः, सम्भवतः अन्ते पुर्तगालीराष्ट्रीयदलं, तथैव तस्य पूर्वक्लबद्वयं म्यान्चेस्टरयुनाइटेड्, रियल मेड्रिड् च स्वीकुर्वन्।

परन्तु अस्मिन् यूट्यूब-चैनेल्-मध्ये फर्डिनेण्ड्-इत्यनेन सह साक्षात्कारे रोनाल्डो-इत्यनेन उक्तं यत् सः प्रशिक्षकः भवितुम् न इच्छति, नूतन-पीढीयाः क्रीडकानां कार्य-नीतिः च आलोचितवान्

क्रिस्टियानो रोनाल्डोः स्पष्टतया अवदत् यत् "मम कृते एकस्मिन् दिने प्रशिक्षकः भवितुम् कठिनं भविष्यति। यतः मम नूतनपीढीयाः युवानां क्रीडकानां प्रति अनुरागः नास्ति। विशेषतः फुटबॉलक्रीडायां कठिनं यतः ते अस्माकं अनुभवं सल्लाहं च न स्वीकुर्वन्ति ” इति ।

"ते मन्यन्ते यत् ते सर्वं जानन्ति, ते मन्यन्ते यत् ते स्वस्य दूरभाषेण, टिकटोक् अथवा इन्स्टाग्रामद्वारा उत्तमं शिक्षां प्राप्तुं शक्नुवन्ति।"

"अथ च मम अन्ये चिन्ताजनकाः विषयाः सन्ति, मम जीवनस्य अन्यः भागः यः मां रोमाञ्चयति सः व्यापारभागः। मम कृते एतत् एकं आव्हानं यत् अहं तान् क्षेत्रान् ज्ञातुं शक्नोमि येषां विषये अहं न जानामि, अवगच्छामि च, मम च अधिकं संलग्नः भवितुम् व्यापारः, अहं मन्ये एतत् साधु वस्तु अस्ति।”

(सोहु स्पोर्ट्स् मूलम् : स्मिलिंग जिउकुआन्)