समाचारं

सुवर्णस्य, कच्चे तेलस्य, अमेरिकी-भण्डारस्य च वृद्धिः अभवत्, अद्य शुक्रवासरे च अपेक्षिताः बृहत्-परिमाणस्य उतार-चढावः आगच्छति!

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गतरात्रौ विपण्यं भव्यं उत्सवपार्टी इव आसीत् यत् यूरोपे व्याजदरेषु कटौतीनां वार्ता सुवर्णस्य कच्चे तैलस्य च बाहौ एकं शॉट् दत्तवती इव आसीत्, यदा तु कच्चे तैलस्य मूल्यं दृढतया पुनः उच्छ्रितम् आसीत्। यूरोपीय-अमेरिकन-शेयर-बजाराः अपि प्रफुल्लिताः सन्ति, शुक्रवासरे वातावरणं प्रत्याशा-उत्साह-पूर्णम् आसीत् ।

अस्मिन् लोकप्रियदृश्ये अहं प्रायः तस्य विषये चिन्तयामि - एकः निवेशकः इति नाम्ना मया एतत् सर्वं कथं द्रष्टव्यम् ? व्यापारिणः प्रतिदिनं विपण्यस्य उतार-चढावस्य उपरि दृष्टिपातं कुर्वन्ति यत् धनं प्राप्तुं कोऽपि अवसरः गम्यते इति भयात्, परन्तु अहं प्रतीक्षां कृत्वा परिवर्तनं दृष्ट्वा धैर्यपूर्वकं प्रतीक्षां कर्तुं रोचये। इदं लघुमार्गे गमनम् इव अस्ति केचन जनाः पुरतः स्थितानि पोखराणि पूरयितुं निराशतया प्रयतन्ते।

ए-शेयरस्य विपण्यस्थितयः सन्तोषजनकाः न सन्ति इति प्रसिद्धं तथ्यम् । अदृश्यशक्त्या विपण्यं दृढतया ताडितम् इव दृश्यते, अद्यापि सर्वे स्टॉकचयनस्य, प्रौद्योगिक्याः, परिचालनस्य च विषये चिन्तिताः सन्ति, यथा एते यथास्थितिं परिवर्तयितुं शक्नुवन्ति। इदं क्षियाओफान् इव उत्तमं नास्ति, यः हाङ्गकाङ्ग-नगरस्य स्टॉक्स्, वस्तुषु च केन्द्रितः अस्ति । अस्मिन् समये ए-शेयर-विपण्यस्य तले भवितुं कतिपयान् मासान् यावत् समयः स्यात् अहं प्रेक्षकः भूत्वा अवसरस्य प्रतीक्षां कर्तुं वरम्।

सुवर्णं, कच्चा तैलं, अमेरिकी-भण्डारः च सर्वे वर्धन्ते किम् एतत् विपण्यस्य विचित्रता? व्याजदरे कटौती, व्याजदरवृद्धिः च वैकल्पिकरूपेण भवन्ति, परन्तु उभयत्र वृद्धिः आनेतुं शक्यते । एतेन ए-शेयरस्य केनचित् प्रकारेण न्यूनानुमानं प्रतिबिम्बितं भवितुम् अर्हति । तथापि सत्यं निरन्तरं उद्भवति यत् ए-शेयरस्य सामान्यतया अतिमूल्याङ्कनं भवति, भवेत् ते ब्लू-चिप् स्टॉक् अथवा थीम स्टॉक्। विगतवर्षद्वये अनेकेषां उच्चगुणवत्तायुक्तानां कम्पनीनां शेयरमूल्यानां महती न्यूनता न दृष्टा, तथा च बङ्क-विद्युत्-कम्पनीनां इत्यादीनां दिग्गजानां प्रदर्शनम् अपि अधिकं स्थिरं जातम् तस्मिन् एव काले ये विषय-समूहाः महत्त्वपूर्णतया पतिताः सन्ति, ते अद्यापि उच्चमूल्यांकनस्य भ्रमं धारयन्ति, प्रमुखाः भागधारकाः अपि गुप्तरूपेण स्वस्य धारणानां न्यूनीकरणं कुर्वन्ति

एतस्याः पृष्ठभूमितः मया अपेक्षाकृतं सुरक्षितं निवेशरणनीतिं चितम्: ए-शेयरेषु मध्यमविनियोगः, मुख्यतया व्यापक-आधारित-ईटीएफ-धारणं, विशिष्टेषु स्टॉकेषु प्रत्यक्षतया भागं न ग्रहीतुं प्रयत्नः च। एतत् आलस्यं न, अपितु संज्ञानस्य अनुभवस्य च गहनबोधः। बहवः जनाः मन्यन्ते यत् ते परिश्रमं कृत्वा सुवर्णं खनितुं शक्नुवन्ति, परन्तु ते न जानन्ति यत् सुवर्णनिर्माणस्य कुञ्जी विपण्यस्य सत्यतायाः अवगमने एव अस्ति।

शुक्रवासरस्य आगमनेन पर्याप्तपरिमाणस्य विपण्यस्य आरम्भः भवितुम् अर्हति । मध्यशरदमहोत्सवस्य वातावरणं वायुना व्याप्तम् अस्ति, विपण्यां सामान्योदयः च शान्ततया पक्वः इव दृश्यते । मद्यक्षेत्रे तीव्रक्षयम् अनुभवित्वा पुनः उत्थानस्य सम्भावना वर्तते। ए-शेयरस्य महत्त्वपूर्णभागत्वेन मद्यस्य प्रदर्शनं शङ्घाई-कम्पोजिट्-सूचकाङ्केन सह प्रायः समन्वयितं भवति, विशेषतः शङ्घाई-कम्पोजिट्-५०-सूचकाङ्कस्य संचालनम्

मद्यस्य पुनरुत्थानेन समग्रविपण्यस्य पुनर्प्राप्तिः भवितुम् अर्हति यद्यपि तस्य मूल्य/प्रदर्शनानुपातः अधिकं न दृश्यते तथापि समग्रं उपभोक्तृविपण्यं यावत् मन्दं भवति तावत् मद्यः कथं अप्रतिरक्षितः भवितुम् अर्हति? प्रायः वयं यत् चिन्तयामः तत् व्यापारिकक्रियाकलापानाम् निरन्तरता व्यावसायिकसञ्चालनं स्थिरं दृश्यते, परन्तु तेषां पृष्ठतः आर्थिकवातावरणं महती गुप्तचिन्ता अस्ति।

एकं पदं पश्चात् गत्वा मद्यं सेवनस्य कडित्वेन सर्वेषां वाणिज्यिकक्रियाकलापानाम् मूलम् अस्ति । यदा सर्वेषां धनं प्राप्तुं शक्यते, अथवा जीवनयापनार्थं उच्चस्तरीय-उपभोगस्य समर्थनं कर्तव्यं भवति तदा विपण्यं स्वाभाविकतया तत् प्रतिबिम्बयिष्यति ।

मद्यः, बैंकाः च एकस्मिन् समये पतन्ति, ए-शेयरस्य सुदिनानि च शीघ्रमेव आगमिष्यन्ति स्यात्। वक्तुं शक्यते यत् खुदरानिवेशकानां प्रायः मद्यस्य विषये नकारात्मकदृष्टिकोणः भवति, परन्तु वास्तविकतायां ते सर्वदा तस्य पुनरुत्थानेन उद्धारयितुं शक्यन्ते । यदि भवन्तः विपण्यस्य प्रवृत्तिविषये चिन्तिताः सन्ति तर्हि पुनः न पतति इति अपि प्रार्थयितुं शक्नुवन्ति यतः एतत् न्यायस्य तथ्यम् अस्ति । भवान् भागं गृह्णाति वा न वा इति न कृत्वा, यावत् भवतः रुचिः शाङ्घाई-समष्टिसूचकाङ्कस्य परिवर्तने अस्ति, तावत् मद्यस्य प्रवृत्तिः महत्त्वपूर्णः भागः अस्ति यस्य अवहेलना कर्तुं न शक्यते

अस्मिन् क्षणे अहं पटलस्य पुरतः उपविश्य निरन्तरं प्लवमानं विपण्यदत्तांशं पश्यन् अस्मि, हृदये मिश्रितभावनाः सन्ति। भविष्ये विपण्यं कीदृशं भविष्यति इति वयं पूर्वानुमानं कर्तुं न शक्नुमः, परन्तु अहं जानामि यत् जागरणं तर्कसंगतं च स्थातुं विपण्यस्य उतार-चढावस्य निवारणाय सर्वोत्तमम् अस्त्रम् अस्ति। भवन्तः अपि शान्ताः भूत्वा धैर्यपूर्वकं अवलोकनं कुर्वन्ति, वास्तविकनिवेशस्य अवसरानां आगमनं प्रतीक्षन्ते च ।

# गभीरअच्छालेखयोजना#