समाचारं

अचानक "फ्लैश क्रैश"! अन्यः विशालकायः परिच्छेदस्य घोषणां कृतवान्!

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[परिचयः] वेल्स फार्गो बैंकः दुर्घटनाम् अभवत्! अन्यः विशालकायः परिच्छेदस्य घोषणां करोति

गुरुवासरे, सितम्बर् १२ दिनाङ्के, पूर्वसमये, त्रयः प्रमुखाः अमेरिकी-स्टॉक-सूचकाङ्काः सर्वे अधिकतया बन्दाः अभवन्, यत्र एस एण्ड पी ५०० सूचकाङ्कः, नास्डैक-कम्पोजिट् सूचकाङ्कः च क्रमशः चत्वारि लाभान् अभिलेखितवन्तः अगस्तमासे यस्मिन् पीपीआइ-विषये विपण्यं ध्यानं ददाति तस्य ०.२% वृद्धिः अभवत्, यत् अपेक्षायाः अनुरूपम् आसीत् । यूरोपीयकेन्द्रीयबैङ्केन अन्यस्य २५ आधारबिन्दुव्याजदरे कटौतीयाः घोषणा कृता ।

वेल्स फार्गो ६% अधिकं इन्ट्राडे पतितः अन्ते च ४% अधिकं पतितः । वित्तीयअपराधस्य, धनशोधनविरोधीप्रबन्धनस्य च अभावस्य कारणेन वेल्स फार्गो इत्यस्य नूतनव्यापारस्य प्रतिबन्धः अमेरिकी-देशस्य शीर्ष-बैङ्क-नियामकेन कृतः अस्ति

दिग्गजेषु परिच्छेदः निरन्तरं वर्तते। माइक्रोसॉफ्ट् इत्यनेन गुरुवासरे घोषितं यत् सः स्वस्य एक्सबॉक्स-विभागे ६५० जनान् परित्यजति;

यूरोपीयकेन्द्रीयबैङ्केन अन्यस्य २५ आधारबिन्दुव्याजदरे कटौतीयाः घोषणा कृता

समापनसमये डाउ २३५.०६ अंकाः अथवा ०.५८% वृद्धिः अभवत्, एस एण्ड पी ५०० ४१.६३ अंकाः अथवा ०.७५% वृद्धिः अभवत्;