समाचारं

बफेट् इत्यस्य "दक्षिणहस्तः" अमेरिकी-समूहस्य स्टॉक-धारकाणां कटौतीं करोति! मुख्यनिदेशकः अजीतजैन बर्कशायर ए इत्यनेन स्वस्य धारणाम् आर्धाधिकं न्यूनीकृतम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे समाचारानुसारं .बर्कशायर हैथवे इत्यस्य बीमाव्यापारस्य उपाध्यक्षः अजीतजैनः बर्कशायर-ए-वर्गस्य ए-वर्गस्य १३९ मिलियन-डॉलर्-मूल्यानां भागं विक्रीतवान्, येन तस्य धारणाम् आर्धाधिकं न्यूनीकृतम्

नियामकदाखिलानां अनुसारं अजीतजैनः बर्कशायर-वर्गस्य ए-समूहस्य २०० भागं प्रतिशेयरं प्रायः ६९५,४१८ डॉलरं विक्रीतवान् । विक्रयस्य अर्थः अस्ति यत् अद्यापि तस्य समीपे बर्कशायरस्य ए वर्गस्य भागानां कुलम् १६६ भागाः सन्ति, येषु सः व्यक्तिगतरूपेण ६१ भागाः प्रत्यक्षतया स्वामित्वं धारयति ।

अजीतः १५ सितम्बर् दिनाङ्के स्वस्य ७३तमं जन्मदिनम् आचरति।सः बफेट् इत्यस्य "दक्षिणहस्तः" मुख्यप्रतिनिधिषु अन्यतमः च अस्ति । अजीतः १९८६ तमे वर्षे बर्कशायर-संस्थायां सम्मिलितः यत् सः समूहस्य बीमासञ्चालनं चालितवान्, यत्र वाहनबीमाकम्पनी geico अपि अस्ति । २०१८ तमे वर्षे अजीतस्य बीमाकम्पन्योः उपाध्यक्षत्वेन नियुक्तिः अभवत् ।

बफेट् चिरकालात् अजितस्य प्रशंसाम् अकरोत् । यथा, बफेट् २०१७ तमे वर्षे अवदत् यत् अजितः बर्कशायर-संस्थायाः कृते स्वस्य अपेक्षया अधिकं धनं प्राप्तवान् स्यात् । बफेट् अपि अवदत्, "यदि अन्यः अजीतः अस्ति तर्हि भवन्तः मां तस्य कृते व्यापारं कर्तुं शक्नुवन्ति, मा संकोचयन्तु। तस्य व्यापारं कुर्वन्तु!"

२०२१ तमे वर्षे बफेट् इत्यनेन सार्वजनिकरूपेण उक्तं यत् निदेशकाः सर्वसम्मत्या सहमताः यत् यदि सः पदं त्यजति तर्हि बर्कशायर-नगरस्य गैर-बीमा-व्यापाराणां उपाध्यक्षः ग्रेग् एबेल् मुख्यकार्यकारीपदं स्वीकुर्यात् ग्रेग् अजितात् दशवर्षेभ्यः कनिष्ठः आसीत्, अन्ततः बफेट् इत्यस्य उत्तराधिकारी इति चयनितः । बर्कशायर-नगरस्य अन्त्यनिर्णये आयुः प्रमुखः कारकः आसीत् ।