समाचारं

"पुष्पस्कर्टधारिणी बालिका" या छत्रस्य उपयोगेन चोटग्रस्तं निवारयति स्म, सा सुझोउ पुलिसैः "साहसी" इति उपाधिं प्राप्तवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टर वु लिन्शु) ११ सितम्बर् दिनाङ्के प्रायः १४:०० वादने जियांग्सू प्रान्तस्य सूझौ-नगरस्य गुसु-मण्डलस्य झाङ्गजिया-गली-प्रवेशद्वारे चोटः अभवत् person with an umbrella.

१२ सितम्बर् दिनाङ्के सायं बीजिंग-न्यूज-पत्रिकायाः ​​एकः संवाददाता सुझोउ-पुलिसतः ज्ञातवान् यत् सुझोउ-नगरपालिकायाः ​​जनसुरक्षा-ब्यूरो-संस्थायाः गुसु-शाखाना प्रक्रियानुसारं पुष्टिं कृतवती यत् "पुष्प-स्कर्ट-धारिणी बालिका" लियू याङ्गः, "बृहत् शाओ-भ्राता" च । जिओ युआन्शी, लियू किआङ्ग च वीरकर्मचारिणौ आस्ताम् ।

बीजिंग न्यूज इत्यस्य एकः संवाददाता स्थानीयाधिकारिणां चैनलेभ्यः ज्ञातवान् यत् "पुष्पस्कर्टधारिणी बालिका लियू याङ्ग् चोङ्गकिङ्ग्-नगरस्य पर्यटकः अस्ति । मास्टर जिओ युआन् लियान्युङ्गङ्गस्य दिग्गजः अस्ति सः स्वसहचरानाम् अनुसरणं कृत्वा सूझौ-नगरे व्यापारं प्रारभतवान् सः सम्प्रति वान्सान्टी-भण्डारस्य प्रबन्धकः अस्ति । लियू किआङ्ग् हेनान्-नगरस्य अस्ति, सः भण्डार-लिपिकः अस्ति । जनान् उद्धारयितुं तेषां शौर्यं बहुभिः नेटिजनैः प्रशंसितम् ।

"पुष्पस्कर्टमध्ये बालिका" लियू याङ्ग (वामभागे), "भ्राता बिग शाओ" जिओ युआन्शी (मध्यम्) तथा लियू कियाङ्ग (दक्षिणे) । साक्षात्कारकर्ता द्वारा प्रदत्त फोटो

सुझोउ जनसुरक्षाब्यूरो इत्यस्य सुझौ शाखायाः ११ सितम्बर् दिनाङ्के जारीकृतस्य पुलिससूचनाप्रतिवेदनस्य अनुसारं घटनायाः अनन्तरं घातितः व्यक्तिः पुलिसैः स्थले एव गृहीतः। प्रारम्भिकजागृतेः अनन्तरं संदिग्धः माओ मौगुओ विवादस्य कारणेन सोङ्ग मौहोङ्ग इत्यस्य तन्तुयुक्तेन फलछुरेण खरचितवान् । सम्प्रति क्षतिग्रस्ताः समये चिकित्सायै चिकित्सालयं प्रेषिताः सन्ति, तेषां जीवनचिह्नानि स्थिराः सन्ति । प्रकरणस्य अग्रे अन्वेषणं क्रियते।

सम्पादकः पेङ्ग चोङ्गः प्रूफरीडरः याङ्ग जूली च