समाचारं

बीजिंग यिझुआङ्ग व्यापकबन्धितक्षेत्रस्य स्थापनायाः आधिकारिकरूपेण अनुमोदनं कृतम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः वु टिङ्ग्टिङ्ग्) सीमाशुल्कस्य सामान्यप्रशासनेन न्यस्तस्य १३ सितम्बर् दिनाङ्के प्रातःकाले बीजिंग सीमाशुल्क आयुक्तः झाङ्ग गेपिङ्गः सेवाव्यापारस्य बीजिंगमेलायाः "बीजिंगदिवसस्य" माध्यमेन प्रचारं कृतवान् तथा च बीजिंग-तियानजिन्- सेवाव्यापारस्य चीन-अन्तर्राष्ट्रीय-मेले हेबेई-सहकारि-निवेश-प्रवर्धनम् सम्मेलने आधिकारिकतया घोषितं यत् - सितम्बर्-मासस्य ७ दिनाङ्के बीजिंग-यिझुआङ्ग-व्यापक-बन्धक-क्षेत्रस्य स्थापनायै राज्यपरिषद्-द्वारा आधिकारिकतया अनुमोदनं कृतम् एतावता बीजिंगनगरे व्यापकबन्धकक्षेत्राणां संख्या ४ प्राप्ता अस्ति ।

१३ सितम्बर् दिनाङ्के प्रातःकाले बीजिंगस्य सीमाशुल्क आयुक्तः झाङ्ग गेपिङ्ग् इत्यनेन चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेलायां आधिकारिकतया घोषितं यत् ७ सितम्बर् दिनाङ्के बीजिंग-यिझुआङ्ग-व्यापक-बन्धक-क्षेत्रस्य स्थापनायै राज्यपरिषद्-द्वारा आधिकारिकतया अनुमोदनं कृतम् बीजिंग न्यूजस्य संवाददाता ली मुयी इत्यस्य चित्रम्

यिझुआंग व्यापक बन्धित क्षेत्र चांगज़ीइंग औद्योगिक क्षेत्र, यिझुआंग न्यू टाउन, बीजिंग आर्थिक प्रौद्योगिकी विकास क्षेत्र में स्थित है यह राष्ट्रीय सेवा उद्योग विस्तार तथा उद्घाटन-व्यापक प्रदर्शन क्षेत्र तथा राष्ट्रीय उच्च तकनीक विकास क्षेत्र, दायरे में है। 0.61 वर्गकिलोमीटर् योजनाकृतक्षेत्रं कुलम् एकं खण्डं च .

यिझुआङ्ग् व्यापकमुक्तक्षेत्रं पूर्वदिशि नियोजितकिवाङ्गमार्गपर्यन्तं, दक्षिणे नियोजितचाङ्गहेङ्गमार्गपर्यन्तं, पश्चिमदिशि झुडामार्गपर्यन्तं, उत्तरदिशि नियोजितचाङ्गक्सिन् उत्तरमार्गपर्यन्तं च विस्तृतं भवति विद्यमाननियोजने सीमाशुल्कव्यापारस्य पर्यवेक्षणकार्यक्षेत्राणि, पार्ककार्यालयसमर्थककार्यक्षेत्राणि, औद्योगिकस्थानकार्यक्षेत्राणि च यथा बन्धितप्रक्रियाकरणं, बन्धित अनुसंधानविकासविकासः, बन्धितपरीक्षणं च सन्ति

बीजिंग सीमाशुल्केन बीजिंग-आर्थिक-प्रौद्योगिकी-विकास-क्षेत्रं तथा बीजिंग-नगरपालिकायाः ​​प्रासंगिकविभागैः सह निकटतया कार्यं कृत्वा यिझुआङ्ग-व्यापक-बन्धक-क्षेत्रस्य सज्जतां पूर्णतया प्रवर्तयितुं तथा च यिझुआङ्ग-व्यापक-बन्धक-क्षेत्रस्य सफलतापूर्वकं अनुमोदनं सुनिश्चितं कृतम् अस्ति यिझुआङ्ग व्यापकबन्धितक्षेत्रे बन्धित-उद्योगः "4+n" इति रूपेण स्थितः अस्ति, यत्र "4" इति नूतन-पीढी-सूचना-प्रौद्योगिक्याः विषये केन्द्रित-मुख्यभागानाम् घटकानां च वैश्विकवितरणकेन्द्रस्य निर्माणं, तथा च पूर्णवाहनानां नूतनानां च विस्तारं निर्दिशति ऊर्जावाहनानि .