समाचारं

हुण्डाई मोटरः जनरल् मोटर्स् च अधिकव्यय-प्रभाविणः नवीन-ऊर्जा-उत्पादानाम् उत्पादनार्थं सामरिक-सहकार्यं प्रारभन्ते

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सुलभं कारवार्ता अद्यैव हुण्डाई मोटर्, जनरल् मोटर्स् च प्रमुखेषु सामरिकक्षेत्रेषु भविष्यस्य सहकार्यस्य अन्वेषणार्थं सहमतिपत्रे हस्ताक्षरं कृतवन्तौ । द्वयोः पक्षयोः सहकार्यस्य सम्भाव्यक्षेत्रेषु यात्रीकाराः वाणिज्यिकवाहनानि च,आन्तरिकदहनइञ्जिनम्, नवीन ऊर्जा, विद्युत्, हाइड्रोजन ऊर्जा प्रौद्योगिकीनां संयुक्तविकासः उत्पादनं च।

किआ चीनस्य मुख्यसञ्चालनपदाधिकारी याङ्ग होङ्गहाई अपि स्वस्य व्यक्तिगतसामाजिकमाध्यमेन सहकार्यस्य घोषणां कृतवान् सः अवदत् यत् वैश्विकवाहन-उद्योगे द्वयोः दिग्गजयोः मध्ये विद्युत्-वाहनानि, हाइड्रोजन-शक्तिः इत्यादयः नूतनाः ऊर्जा-रणनीतिक-सहकार्यं प्रारब्धम् अस्ति। , विपण्यं उत्तमगुणवत्तां उत्तमं मूल्यं च प्रदातुं दृष्ट्या। इति