समाचारं

प्रति औंसं २५८० डॉलरं यावत् सुवर्णस्य मूल्यं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

रायटर्स् इत्यादिमाध्यमानां समाचारानुसारं स्थानीयसमये १२ सितम्बर् दिनाङ्के अमेरिकीनिर्मातृमूल्यसूचकाङ्कस्य (ppi) आँकडानां प्रकाशनानन्तरं तस्मिन् दिने सुवर्णस्य मूल्यं तीव्रगत्या वर्धमानं अभिलेखात्मकं उच्चतमं स्तरं प्राप्तवान्

तस्मिन् दिने स्पॉट्-सुवर्णस्य मूल्येषु प्रायः १.७% वृद्धिः अभवत्, यत् दैनिक-निम्न-मूल्यात् प्रायः ४० डॉलर-अधिकम् आसीत्, तथा च प्रति-औंस-२,५६०.१३ डॉलर-रूप्यकाणां नूतन-अभिलेखं स्थापितं अमेरिकीसुवर्णस्य वायदा मूल्यं प्रायः १.५% अधिकं भवति, प्रति औंसं २,५८०.६० डॉलरं यावत् अभवत् ।

स्पॉट गोल्ड मूल्य चार्ट रायटर

तस्मिन् दिने अमेरिकीश्रमविभागेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अगस्तमासे अमेरिकीपीपीआई मासे मासे ०.२%, वर्षे वर्षे च १.७% वृद्धिः अभवत्, परन्तु तदपि 1990 तमस्य वर्षस्य प्रवृत्त्या सह सङ्गतम् आसीत् पतन् महङ्गानि।

शिकागो मर्केंटाइल एक्सचेंजविश्लेषणात्मकदत्तांशैः ज्ञायते यत् वर्तमानकाले मार्केट् इत्यस्य ७३% संभावना अपेक्षते यत् फेडरल् रिजर्वः सितम्बरमासस्य सत्रे २५ आधारबिन्दुव्याजदरे कटौतीं घोषयिष्यति, तथा च ५० आधारबिन्दुव्याजदरे कटौतीयाः २७% सम्भावना।

तदतिरिक्तं तस्मिन् दिने स्पॉट्-रजतस्य मूल्यं ३.७% वर्धमानं प्रति औंसं २९.७६ अमेरिकी-डॉलर् यावत् अभवत्, प्लैटिनमस्य मूल्यं ३% वर्धमानं प्रति औंसं ९७९.६२ अमेरिकी-डॉलर् यावत् अभवत्, यत् विगतमासद्वये सर्वोच्चस्तरं प्राप्तवान्

अयं लेखः observer.com इत्यस्य अनन्यपाण्डुलिपिः अस्ति, प्राधिकरणं विना पुनः प्रकाशनं न कर्तुं शक्यते ।