समाचारं

२०२४ तमस्य वर्षस्य राष्ट्रिय-मध्य-शरद-महोत्सवस्य अवकाशस्य समये यात्रायाः मौसमस्य मानचित्रं विमोचितम् अस्ति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मध्यशरदमहोत्सवः समीपं गच्छति त्रिदिवसीयविश्रामकाले गृहे एव तिष्ठन् विश्रामं कर्तुं योजनां करोति वा, अथवा स्वपरिवारं यात्रायै नेतुम्? किं मौसमः भवतः व्यवस्थां प्रभावितं करिष्यति ? चीन-मौसम-संजालेन विशेषतया राष्ट्रिय-मध्य-शरद-महोत्सव-यात्रा-मौसम-नक्शा प्रारब्धः अस्ति, आगच्छन्तु, पश्यन्तु च यत् भवतः अवकाश-काले मौसमः कीदृशः अस्ति।

मध्यशरदमहोत्सवस्य अवकाशकाले पूर्वचीनदेशः अन्ये च स्थानानि उत्तरचीनदेशस्य हुआङ्गहुआइ इत्यादिषु स्थानेषु आन्ध्रप्रदेशस्य आन्ध्रप्रदेशस्य प्रभावं प्रति सजगं भवन्ति

चीन-मौसम-संजालस्य मौसमविज्ञान-विश्लेषकः ताङ्ग-जियाओजिङ्ग् इत्यनेन उक्तं यत् अस्मिन् वर्षे मध्य-शरद-महोत्सवस्य अवकाशे (सितम्बर्-मासस्य १५ दिनाङ्कतः १७ दिनाङ्कपर्यन्तं) दक्षिणे मम देशस्य मौसमः अधिकं जटिलः भविष्यति, यत्र आन्ध्रप्रदेशस्य तूफानाः उच्चतापमानाः च सह-अस्तित्वं प्राप्नुयुः | reaches of the yangtze river need to focus on the impact of tyfuon "bebiga" , प्रचण्डवायुः वर्षा च सावधानाः भवन्तु, यदा तु उच्चतापमानं चोङ्गकिंग, उत्तरचीन, पूर्वोत्तरचीन, हुआंगहुआई इत्यादिषु स्थानेषु हठिः भवति मौसमस्य स्थितिः, मुख्यतया मेघयुक्तः सूर्य्यमयः मौसमः, यात्रायै उपयुक्तः, परन्तु मध्य-आन्तरिक-मङ्गोलिया-देशे अत्यधिकवृष्टिः भवति, अतः सावधानाः भवन्तु वर्षाकारणानि गौण-आपदानि निवारयन्तु

चीन-मौसम-जालेन प्रारब्धः राष्ट्रिय-मध्य-शरद-महोत्सव-यात्रा-मौसम-नक्शे दर्शयति यत् "बेबिगा"-तूफानस्य प्रभावात्, उत्तर-फुजियान्-नगरस्य झेजियांग-नगरे, दक्षिण-जिआङ्गसु-दक्षिण-अन्हुइ-नगरे, उत्तर-जिआङ्गसु-नगरे, उत्तर-हुनान्-नगरे, हुबेई इत्यादिषु स्थानेषु मध्यशरदमहोत्सवे , अनेकस्थानेषु प्रचण्डवृष्टिः, केषुचित् क्षेत्रेषु च प्रचण्डवृष्टिः अभवत् । तूफानवृष्ट्या प्रभावितः अवधिः मध्यशरदमहोत्सवस्य अवकाशस्य सङ्गमेन भवति येषां मित्राणां यात्रायोजना अस्ति, तेषां समीपस्थे चेतावनीयां पूर्वानुमानसूचनायां च ध्यानं दत्तव्यं, स्वस्य यात्रासूचना च यथोचितरूपेण व्यवस्थापनीया। तदतिरिक्तं दक्षिणपश्चिमे दक्षिणचीने च बहुधा वर्षा भवति अतः अवकाशदिनेषु यात्रायां वर्षासामग्रीम् आनेतव्यम् ।

चोङ्गकिंग्-नगरस्य उच्चतापमानं अतीव हठं भवति

दक्षिणे यत्र "वृष्टिः उष्णता च" तत्र तुलने उत्तरे मौसमः सरलतरः भवति । अस्मिन् अवकाशे मौसमस्य कृते सर्वाधिकं उपयुक्तानि स्थानानि सन्ति सिन्जियाङ्ग, बीजिंग, तियानजिन्, मध्य-दक्षिण-हेबेई, शाण्डोङ्ग्, हेनान् च मौसमः शीतलः भवति तथा च वर्षा दुर्लभा भवति, येन बहिः क्रियाकलापानाम् उपयुक्तः भवति आन्तरिकमङ्गोलिया इत्यादिषु स्थानेषु बहुधा वर्षा भवति, स्थानीयवृष्टिः च भवति बृहत्तरं वर्षाकारणात् भवितुम् अर्हन्ति गौणविपदानां निवारणाय ध्यानं दातव्यम् । वयं सम्प्रति ऋतुसंक्रमणकाले स्मः, दिवारात्रौ तापमानस्य अन्तरं विस्तृतं भवति, उत्तरदिशि अधिकांशः भागः प्रातः सायं च शीतः भवति मित्रैः यात्रायां उष्णवस्त्रधारणे ध्यानं दातव्यं यत् शीतनिवारणं भवति

"द्विघण्टायाः उच्चगतिरेलवृत्तम्" अल्पदूरस्य भ्रमणं लोकप्रियं लोकप्रियं नगरसाधनमार्गदर्शकं भवन्तं मज्जितुं सहायं कर्तुं

प्रमुखयात्रामञ्चानां आँकडानि दर्शयन्ति यत् मध्यशरदमहोत्सवः सितम्बरमासे यात्रायाः शिखरकालः भवति यतः अवकाशः केवलं त्रयः दिवसाः यावत् भवति, अतः परिधीययात्रा, अल्पदूरयात्रा च मुख्यधारा भवितुम् अर्हति नदी डेल्टा, बीजिंग-तियानजिन्-हेबेई तथा चेङ्गडु-चोङ्गकिंग् नगरीयसमूहाः अन्ये च स्थानानि “द्विघण्टायाः उच्चगतिरेलवृत्तम्” यात्रामार्गः सर्वाधिकं सक्रियः अस्ति उल्लेखनीयं यत् "ब्लैक मिथ्: वुकोङ्ग" इति घरेलुक्रीडायाः लोकप्रियतायाः कारणात् अस्मिन् शरदऋतौ शान्क्सी अविस्मयकरूपेण लोकप्रिययात्राक्षेत्रं जातम्, यत्र दातोङ्ग्, शुओझौ इत्यादयः स्थानानि बहु ध्यानं आकर्षयन्ति

उपर्युक्तक्षेत्रेषु अल्पदूरगामिनः मध्यशरदमहोत्सवस्य अवकाशे किं किं उपकरणानि आनेतुं आवश्यकाः सन्ति? अस्मिन् वर्षे मध्यशरदमहोत्सवे बीजिंग-तिआन्जिन्-हेबेइ-प्रदेशस्य मौसमः उपयुक्तः भवति, यत्र सर्वाधिकं तापमानं २५°c-परिमितं भवति, अल्पवृष्टिः च भवति, तथापि दिवा-रात्रौ तापमानस्य अन्तरं भवति विशालः, अतः अस्मिन् वर्षे लोकप्रियं यात्रास्थलं दातोङ्गं अवश्यं आनयन्तु, अधिकतमं तापमानं २०°c तः न्यूनं भवति, अतः भवन्तः कोटं, छत्रं च आनेतुं प्रवृत्ताः सन्ति यात्रायां थर्मोस् शीतग्रहणं निवारयितुं।

पर्ल रिवर डेल्टा क्षेत्रं तापस्य वर्षायाः च द्वयपरीक्षायाः सामनां करिष्यति वर्षा समये समये वर्षासाधनं स्वेन सह अवश्यं आनयन्तु स्थानीयं अधिकतमं तापमानं अपि 32°c, परितः भवति। यत् अतीव मग्गी अस्ति।

"बेबिगा"-तूफानेन प्रभावितः, १५ तः १६ पर्यन्तं याङ्गत्से-नद्याः डेल्टा-क्षेत्रे प्रचण्डवायुः वर्षा च भविष्यति, अस्मिन् क्षेत्रे मित्राणि अधुना कास्ट्-इत्यस्य विषये ध्यानं दातव्याः, प्रचण्डवृष्टेः अवधिषु यात्रां परिहरन्तु, तथा च यावत्... बहिः क्रियाकलापस्य व्यवस्थां कर्तुं पूर्वं वर्षा स्थगयति आवश्यके सति यदा भवन्तः बहिः गच्छन्ति तदा वर्षासाधनं स्वेन सह आनयन्तु।

चेङ्गडु-चोङ्गकिंग-क्षेत्रम् अद्यापि मध्य-शरद-महोत्सवस्य समये उष्णं भवति, तथा च केषुचित् क्षेत्रेषु भवन्तः बहिः गच्छन् छत्रं आनेतुं प्रवृत्ताः सन्ति क्रीडितुं, अपराह्णे उच्चतापमानस्य अवधिं परिहरितुं प्रयतध्वम्, तथा च सूर्यरक्षां प्रयोक्तुं स्मर्यताम्, धारयितुं च सूर्यस्य टोपीं धारयन्तु जलीकरणे च ध्यानं ददतु।

चीनमौसमसंजालं जनसामान्यं स्मारयति यत् यात्रायाः पूर्वं nowcast तथा ​​चेतावनीसूचनासु ध्यानं दातव्यं, स्वयात्राकार्यक्रमस्य योजनां कुर्वन्तु, बहिः क्रियाकलापानाम् कृते अधिकवृष्टिकालस्य परिहाराय प्रयतन्ते च। अन्ते सर्वेभ्यः पूर्वमेव मध्यशरदमहोत्सवस्य परिवारस्य पुनर्मिलनस्य च शुभकामना!