समाचारं

अनुशंसितं विलासिता संस्करणं chery tiggo 8l कार क्रयणमार्गदर्शिका

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अस्मिन् वर्षे जनवरीतः जुलैमासपर्यन्तं चेरी-समूहस्य सञ्चितविक्रयः १२.९६ मिलियनं वाहनानां यावत् अभवत्, यत् वर्षे वर्षे ४५.४% वृद्धिः अभवत् । एतादृशाः उत्तमाः परिणामाः चेरी इत्यस्याः वर्षेभ्यः स्वतन्त्रसंशोधनविकासयोः आग्रहस्य परिणामः अस्ति । बहुकालपूर्वं चेरी इत्यस्य स्वविकसितप्रौद्योगिक्याः अन्यत् कृतिः टिग्गो ८एल आधिकारिकतया प्रक्षेपणं जातम् अस्ति यत् एतत् कुन्पेङ्ग् २.०टी इञ्जिन् तथा कुन्पेङ्ग् ८एटी गियरबॉक्स इत्यनेन सुसज्जितम् अस्ति । अतः नूतनं कारं कथं चिनोति, "car buying guide" इत्यस्य एषः अंकः भवन्तं उत्तरं दास्यति।

उपर्युक्तं निर्मातुः मार्गदर्शकमूल्यं केवलं 15 अगस्त 2024 दिनाङ्के मूल्यं प्रतिनिधियति यदि किमपि परिवर्तनं भवति तर्हि कृपया आधिकारिकजालस्थलं पश्यन्तु।

टिग्गो ८एल ५ मॉडल् मध्ये प्रक्षेपणं कृतम् अस्ति, यस्य आधिकारिकमूल्यं १२९,९०० युआन् तः १७४,९०० युआन् यावत् अस्ति । तेषु डीलक्स-संस्करणस्य प्रीमियम-संस्करणस्य च ७-सीटर-माडल-उपलब्धम् अस्ति । कारक्रयणलाभानां दृष्ट्या यदि भवान् तत्क्षणमेव स्वस्य आदेशं ददाति तर्हि भवान् 100 मिलियन युआन गार्जियन फण्ड् इत्यस्य आनन्दं लब्धुं शक्नोति तथा च कारक्रयणे 10,000 युआन् इत्यस्य तत्कालं नकदं छूटं प्राप्तुं शक्नोति लाभाः अगस्तमासस्य 31 दिनाङ्कपर्यन्तं वैधाः सन्ति। तदतिरिक्तं, अधिकारी अनेकाः लाभाः अपि प्रारब्धाः यथा अनन्यप्रतिस्थापनउपहाराः, अनन्यवारण्टीउपहाराः, अनन्ययातायातउपहाराः च (विवरणार्थं कृपया स्वस्थानीयविक्रेतुः परामर्शं कुर्वन्तु)।

1. वाहनस्य आदर्शानां संक्षिप्तं वर्णनम्

रूपस्य दृष्ट्या टिग्गो 8l "प्राकृतिकबलसौन्दर्य" डिजाइनं स्वीकुर्वति बृहत् आकारस्य षट्कोणीय अग्रे ग्रिलः बिन्दुमात्रिकतत्त्वैः अलङ्कृतः अस्ति, तथा च दृश्यप्रभावः अतीव उत्कृष्टः अस्ति हेडलाइट्स् इत्यस्य आकारः अपि अत्यन्तं तीक्ष्णः अस्ति ।

कारस्य पार्श्वे अतीव सरलः अस्ति, यत्र केवलं एकः कटिरेखा यानस्य सम्पूर्णपार्श्वे धावति, गुप्तद्वारहस्तकानां योजनेन च बहु फैशनं योजितं भवति tiggo 8l इत्यस्य पुच्छस्य तुल्यकालिकरूपेण पूर्णाकारः अस्ति, यत् तस्य राजसीशैलीं दर्शयति

रिम्स् इत्यस्य दृष्ट्या टिग्गो ८एल त्रीणि रिम् स्पेसिफिकेशन्स् प्रदाति । तेषु विलासितासंस्करणं ततः उपरि च द्विवर्णीयबहुस्पोक्चक्राणां उपयोगः भवति, येषां दृश्यप्रभावः उत्तमः भवति, तथा च केन्द्रस्य लोगो बहिः निर्गच्छति, येन अत्यन्तं विलासपूर्णं भावः निर्मितः भवति

शरीरस्य वर्णस्य दृष्ट्या tiggo 8l चत्वारि शरीररङ्गाः प्रदाति: मैट् ग्रे, चेरी व्हाइट्, टेक्नोलॉजी ग्रे तथा पाइन ब्लैक तेषु मानकं आरामं च संस्करणं केवलं चेरी व्हाइट् तथा पाइन ब्लैक इति चयनं कर्तुं शक्नोति अतिरिक्तं ३,००० युआन् विकल्पशुल्कम्। एतेषु वर्णेषु अहं व्यक्तिगतरूपेण पाइन् जेट् ब्ल्याक् इत्यस्य अनुशंसा करोमि, यत् स्वस्य वायुमण्डलीयं गतिशीलं च रूपं बहु सम्यक् गच्छति, विकल्पानां कृते अतिरिक्तं धनं न व्यययित्वा सर्वेषां मॉडल्-कृते उपलभ्यते

आन्तरिकस्य दृष्ट्या tiggo 8l पारम्परिकं "t"-आकारस्य आन्तरिकविन्यासं स्वीकुर्वति, यत्र तिर्यक्-बनावटयुक्तानि सजावटी-पटलानि सन्ति, धातु-उपकरणानाम् अपि बहूनां संख्यायां सन्ति, येन आन्तरिकस्य विलासपूर्ण-अनुभूतिः बहुधा वर्धते विन्यासस्य दृष्ट्या सम्पूर्णा tiggo 8l श्रृङ्खला 2.5k रिजोल्यूशनेन सह 15.6-इञ्च् प्लवमानेन केन्द्रीयनियन्त्रणपर्देण सह मानकरूपेण आगच्छति यत् एतत् qualcomm snapdragon 8155 चिप् इत्यनेन सह अपि सुसज्जितम् अस्ति तथा च अस्य कारस्य उत्तमप्रतिक्रियावेगः अस्ति तथा च विविधाः सन्ति apps.

शक्तिस्य दृष्ट्या सम्पूर्णा tiggo 8l श्रृङ्खला chery स्वयमेव विकसितेन kunpeng 2.0t टर्बोचार्जड् इञ्जिनेण सुसज्जिता अस्ति यस्य अधिकतमशक्तिः 187kw अस्ति तथा च अधिकतमं टोर्क् 390n·m अस्ति, उत्तमपुस्तकमापदण्डैः सह संचरणप्रणाली चेरी इत्यस्य स्वविकसितेन कुन्पेङ्ग् ८एटी गियरबॉक्सेन सह सङ्गता अस्ति, तथा च द्विचक्रचालकचतुश्चक्रचालकमाडलयोः उपलभ्यते

2. वाहनस्य आदर्शविन्यासानां प्रकाशनानि अनुशंसाः च

129,900 युआन् मूल्यं विद्यमानं मानकसंस्करणं सम्पूर्णस्य श्रृङ्खलायाः सर्वाधिकं प्रवेशस्तरीयं संस्करणं भवति, यद्यपि एतत् न्यूनतमं विन्यासः अस्ति यथा एलईडी उच्च/निम्नपुञ्जप्रकाशाः, स्वचालितहेडलाइट्स्, बहुकार्यं सुगतिचक्रम् इत्यादिभिः व्यावहारिककार्यैः सुसज्जितम् अस्ति , स्वचालितवातानुकूलनम्, इत्यादीनि, अपि च अस्ति इदं सक्रिय/निष्क्रियसुरक्षाविन्यासानां समृद्धसमूहेन सह मानकरूपेण आगच्छति। परन्तु मानकसंस्करणम् अस्मिन् समये मुख्यं मॉडलं नास्ति सर्वप्रथमं, एतत् यात्रीपीठस्य विद्युत् समायोजनं तथा अग्रे आसनानां तापन/वायुप्रवाहकार्यैः सुसज्जितं नास्ति, यस्मिन् द्वितीयं, अस्मिन् विद्युत् ट्रंकः, वायरलेस् च अस्ति अग्रपङ्क्तौ मोबाईलफोनानां कृते चार्जिंग् कार्याणि अपि च चीनीयजनाः यत् विहङ्गमं सूर्यच्छादनं प्रेम्णा पश्यन्ति तत् सुसज्जितं नास्ति, तस्य व्यावहारिकता च औसतम् अस्ति।

3. अनुशंसितवाहनमाडलस्य विन्यासेषु भेदानाम् विश्लेषणम्

अस्मिन् समये अनुशंसितः एकः विलासितासंस्करणः अस्ति यस्य मूल्यं १४९,९०० युआन् अस्ति ;वृत्तस्य आकारः अपि २० इञ्च् यावत् उन्नतीकरणं कृतम् अस्ति, उत्तमदृश्यप्रभावैः सह । तदतिरिक्तं, अनुशंसितमाडलाः सक्रियसुरक्षाविन्यासान् अपि योजयन्ति यथा लेनप्रस्थानचेतावनीप्रणाली तथा अग्रे टकरावचेतावनी, तथा च सहायकवाहनस्तरः l2 स्तरं प्राप्नोति, येन वाहनचालनसुरक्षायां अधिकं सुधारः भवति मूल्यं आरामसंस्करणात् केवलं १०,००० युआन् अधिकं भवति, यत् सर्वथा धनस्य योग्यं भवति तथा च उत्तमः मूल्य/प्रदर्शन-अनुपातः अस्ति ।

यद्यपि प्रीमियम संस्करणस्य मॉडलस्य अनुशंसितस्य मॉडलस्य तुलने विन्यासे केचन सुधाराः सन्ति, यथा dow द्वारस्य उद्घाटनस्य चेतावनी, अग्रे आसनस्य मालिशम् इत्यादीनि योजयितुं, ते सर्वे केकस्य उपरि आइसिंग् भवन्ति अस्य कृते अतिरिक्तं 10,000 युआन् व्ययः न भवति प्रभावी तथा मूल्य/प्रदर्शन अनुपातः अधिकः नास्ति .

अतः चेरी टिग्गो ८एल इत्यस्य क्रयणसूचनानां कृते सम्पादकः १४९,९०० युआन् मूल्यस्य विलासितासंस्करणस्य अनुशंसायां केन्द्रितः अस्ति, तथा च उपभोक्तृभ्यः क्रयणकाले प्राथमिकताम् अददात् इति अनुशंसति।